बेपोर्ट् नगरस्य पुलिसबलस्य प्रमुखः एज्रा कोलिग्, एकः स्थूलः, रक्तवर्णमुखः व्यक्तिः, यः दीर्घकथाः कथयितुं प्रवृत्तः आसीत्।
सामान्यतः, कोलिग् स्वकीये कार्यालये स्विवेल् आसने विश्रान्तः, पादौ मेजे स्थापित्वा, हास्यपत्रिकाः पठन् अथवा स्वकीयान् अनेकान् बैजान् परिष्कुर्वन् दृश्यते स्म, किन्तु अद्य किमपि घटितं यत् तस्य सामान्यशान्तिं विचलितवत्।
यदा बालकाः तस्य कार्यालयं प्रविष्टवन्तः, तदा ते प्रमुखं एकस्मिन् विशाले नोटबुके कष्टेन लिखन्तं, त्रिभिः उत्तेजितैः व्यक्तिभिः सम्मुखीकृतं च दृष्टवन्तः। तेषु एकः इक् हारिटी, नगरस्य स्टीमबोट् कार्यालयस्य वृद्धः टिकटविक्रेता आसीत्। अन्यौ डिटेक्टिव् स्मफ्, पुलिसबलस्य, तथा पुलिसकर्मी कॉन् राय्ली, उभौ महत्त्वपूर्णाः संयताश्च दर्शयितुं प्रयत्नशीलौ आस्ताम्।
इक् हारिटी स्पष्टतया भीतः आसीत्। स्पष्टम् आसीत् यत् किमपि अत्यन्तम् असामान्यं घटितम् आसीत्। हारिटी एकः भीरुः अहिंसकः च वृद्धः व्यक्तिः आसीत्, यः स्टीमबोट् कार्यालयस्य विकेट् पृष्ठे उच्चे स्थण्डिले दिने दिने बहुवर्षेभ्यः आसीत्, यावत् बेपोर्ट् नगरे कोऽपि स्मरति स्म।
“अहं प्रातःकालीनानां प्राप्तीनां गणनां करोमि स्म,” सः भीतः उच्चस्वरेण कथयन् आसीत्, “यदा एषः व्यक्तिः आगच्छति, सः मम नासिकायाः सम्मुखे रिवाल्वरं स्थापयति—”
“क्षणमात्रम्,” प्रमुखः गर्वेण अवरोधितवान्, यदा बालकाः प्रविष्टवन्तः। सः मषीपात्रे लेखनीं निमज्ज्य आकाशे स्थापितवान्, यदा सः चष्मणः उपरि बालकान् अवलोकितवान्।
“भवन्तः बालकाः इह किं कुर्वन्ति? किं भवन्तः न पश्यन्ति यत् वयं व्यस्ताः स्मः?”
“अहं चोरीं निवेदयितुम् आगतवान्,” चेट् मोर्टन् अवदत्। “मम रोड्स्टर् चोरीकृतः अस्ति।”
“अहो, एषः व्यक्तिः मम कार्यालयं प्रति पीतरङ्गं रोड्स्टरं चालयन् आगच्छत्!” इक् हारिटी अक्रन्दत्। “पीतरङ्गं रोड्स्टरम्।”
“हा!” डिटेक्टिव् स्मफ् अवदत्। “एकः सूत्रम्!” सः तत्क्षणम् एव स्वकीयात् पाकेटात् नोटबुकं निष्कास्य पेन्सिलं अन्वेष्टुं प्रारभत।
“चिन्ता मास्तु, डिटेक्टिव् स्मफ्,” प्रमुखः गुरुतरं निरीक्षितवान्। “अहं याः आवश्यकाः टिप्पण्यः करिष्यामि।”
डिटेक्टिव् स्मफ्, यथोचितं निरुत्साहितः, भ्रमेण स्वकीयं नोटबुकं पुनः स्थापितवान्।
“कः व्यक्तिः?” फ्रैङ्क् पृष्टवान्। “कः पीतरङ्गं रोड्स्टरं चालयन् तव कार्यालयं प्रति आगच्छत्?”
“धारणकर्ता,” हारिटी अवदत्। “अहम् अद्य प्रातः धारितः अस्मि। एकः व्यक्तिः स्टीमबोट् धनं मम कृते चोरितुं प्रयत्नं कृतवान्।”
“अधुना क्षणमात्रम्। क्षणमात्रम्!” प्रमुखः अयाचत। “अहम् अत्र एकं वाक्यं वदामि। स्थितिः एषा अस्ति। एकः व्यक्तिः अल्पकालात् पूर्वं स्टीमबोट् कार्यालयं प्रति आगच्छत्, हारिटी महोदयं धारयितुं प्रयत्नं कृतवान्। किन्तु तदा एकः यात्री कार्यालयं प्रविष्टवान्, सः व्यक्तिः भीतः भूत्वा पलायितवान्। किं तत् सम्यक् अस्ति?”
“तत् सम्यक् अस्ति,” हारिटी अवदत्।
“अहं तस्य टिप्पणीं करिष्यामि,” प्रमुखः अवदत्, क्रियां वचनेन अनुगमयन्। यदा सः किञ्चित् कालं परिश्रमेण लिखितवान्, तदा सः पुनः लेखनीं उत्थाप्य चेट् प्रति निर्दिष्टवान्।
“अधुना भवान्,” सः निरीक्षितवान्, “कथयति यत् कश्चित् अद्य प्रातः पीतरङ्गं रोड्स्टरं भवतः कृते चोरितवान्।”
“आम्, महोदय! अस्माकं कृषिभूमेः। सः बेपोर्ट् नगरं प्रति चालयन् अल्पकालात् पूर्वं दृष्टः आसीत्।”
प्रमुखः तस्य टिप्पणीं कृतवान्।
“तथा भवान्,” सः लेखनीं इक् हारिटी प्रति निर्दिष्टवान्, “कथयति यत् धारणकर्ता पीतरङ्गं रोड्स्टरं चालयन् कार्यालयं प्रति आगच्छत्?”
“तत् सम्यक् अस्ति, प्रमुख। तत् सम्यक् अस्ति। पीतरङ्गं रोड्स्टरम्, तत् आसीत्। अधुना चिन्तयितुं प्रारभामि, अहं चेट् मोर्टन् इत्यस्य यानं पूर्वं दृष्टवान्, तत् तस्य सदृशम् आसीत्।”
“तर्हि,” प्रमुखः अवदत्, लेखनीं न्यस्य महत्त्वपूर्णं निर्णयं करोति इति भावं प्रदर्शयन्, “मम मते अत्यधिकं प्रतीयते यत् धारणकर्ता यानं चोरितवान् व्यक्तिः च एकः एव व्यक्तिः अस्ति।”
डिटेक्टिव् स्मफ् तर्कस्य एतस्य कृते गम्भीरतया शिरः चालितवान्। “अहं विश्वसिमि यत् भवान् सम्यक् अस्ति, प्रमुख,” सः अवदत्।
“निश्चयेन सः सम्यक् अस्ति,” फ्रैङ्क् अवदत्। “अन्यः कोऽपि न भवितुम् अर्हति। प्रश्नः एषः अस्ति—धारणकर्ता कुत्र गतवान्? सः यानेन गतवान् किम्? कश्चित् तं अनुगतवान् किम्?”
“सः यानेन निश्चयेन गतवान्,” हारिटी अवदत्। “किन्तु कश्चित् तं न अनुगतवान्। अहं पुलिसं प्रति दूरभाषं कृतवान्।”
“भवान् एतस्य व्यक्तेः केशानां वर्णं निरीक्षितवान् किम्?” फ्रैङ्क् अकस्मात् पृष्टवान्।
“तस्य किं प्रयोजनम् अस्ति?” डिटेक्टिव् स्मफ् पृष्टवान्।
“चिन्ता मास्तु। तस्य महत्त्वपूर्णं प्रयोजनं भवितुम् अर्हति। भवान् एतस्य व्यक्तेः केशानां वर्णं निरीक्षितवान् किम्?” फ्रैङ्कः पुनः हारिटी प्रति अवदत्।
“ते लघवः आसन्,” हारिटी दृढतया अवदत्। “लघवः तथा कृष्णवर्णाः।”
फ्रैङ्क् जो च अन्योन्यं शून्यं दृष्ट्वा अवदताम्।
“भवान् निश्चितः किम्?” जो पृष्टवान्।
“अहं निश्चितः अस्मि,” हारिटी अवदत्। “अहं तेन सम्मुखः आसम्। सः कृष्णकेशः व्यक्तिः आसीत्, तस्य केशाः अत्यन्तं लघवः छिन्नाः आसन्। अहं तत् निरीक्षितवान्।”
“भवान् निश्चितः किम् यत् सः रक्तकेशः न आसीत्?”
“अहं निश्चितः अस्मि।”
“एतत् सर्वं किम् अस्ति?” प्रमुखः कोलिग् सन्देहेन पृष्टवान्। “तस्य केशानां वर्णस्य किं प्रयोजनम् अस्ति?”
“अस्तु,” फ्रैङ्कः स्वीकृतवान्, “वयं निश्चिताः आस्म यत् चेट् इत्यस्य यानं चोरितवान् व्यक्तिः दीर्घैः रक्तकेशैः आसीत्।”
“हम्!” प्रमुखः सन्देहेन मुमुर्मुर। “तर्हि यदि एषः स्थितिः आसीत्, यानं चोरितवान् व्यक्तिः तथा कार्यालयं धारयितुं प्रयत्नं कृतवान् व्यक्तिः एकः एव व्यक्तिः न आसीत्।”
“अहं तस्य निर्णयं कर्तुं न जानामि,” फ्रैङ्कः स्वीकृतवान्।
तदा एकः लघुः, चञ्चलः व्यक्तिः कार्यालयं प्रविष्टवान्। सः स्वयं प्रमुखस्य आह्वानं प्रति उत्तरं दत्त्वा, स्टीमबोट् कार्यालये धारणस्य प्रयत्नस्य समये प्रविष्टवान् यात्री इति परिचयं दत्तवान्।
प्रश्नानां प्रतिउत्तरेषु, नूतनः व्यक्तिः, यः हेन्री जे. ब्राउन् इति सामान्यं नाम दत्त्वा न्यूयार्क् नगरात् आगतवान् इति अवदत्, कार्यालयं प्रविष्टवान्, एकं व्यक्तिं विकेट् पृष्ठतः रिवाल्वरं हस्ते गृहीत्वा पलायन्तं दृष्टवान् इति अवदत्।
“तस्य केशानां वर्णः कः आसीत्? भवान् निरीक्षितवान् किम्?” फ्रैङ्कः उत्सुकतया पृष्टवान्।
“अहं तत् निरीक्षितवान् इति न वदितुं शक्नोमि,” लघुः व्यक्तिः अवदत्। “सर्वं तावत् शीघ्रं घटितम्, यत् अहं धारणम् इति न ज्ञातवान् यावत् सः व्यक्तिः द्वारात् बहिः गतवान्। तदा अहं तं रोड्स्टर् याने आरूढं, चालयन्तं च दृष्टवान्। किन्तु—क्षणमात्रं प्रतीक्ष्यताम्। अहं तस्य केशानां वर्णं निरीक्षितवान्। यानं गल्ल्याः अन्तं प्रति गच्छत् स्म। भवन्तः तत् निरीक्षितुं न शक्नुवन्ति स्म। सः रक्तकेशः आसीत्। तस्य दीर्घाः रक्तकेशाः आसन्।”
डिटेक्टिव् स्मफ् प्रमुखं प्रति शून्यं दृष्ट्वा, प्रमुखः सर्वान् प्रति शून्यं दृष्टवान्, विशेषतः न्यूयार्क् नगरस्य हेन्री जे. ब्राउन् प्रति।
“अहं तत् ज्ञातवान्!” जो उल्लासेन अवदत्। “एषः एकः एव व्यक्तिः अस्ति!”
“एषः एकः एव व्यक्तिः न भवितुम् अर्हति!” प्रमुखः श्रान्ततया अवदत्। “भवन्तः बालकाः यत् कथयन्ति तत् न जानन्ति। हारिटी महोदयः कथयति यत् तस्य लघवः कृष्णकेशाः आसन्। अधुना कथं सः लघवः कृष्णकेशाः तथा दीर्घाः रक्तकेशाः एकस्मिन् समये भवितुम् अर्हति? अहं भवन्तः प्रति एतत् पृच्छामि! कथं सः शक्नोति?”
प्रमुखः कोलिग् एतां प्रश्नं प्रस्तुतवान्, यः सर्वाः कठिनताः विजयेन समाधानं कृतवान् इति भावं प्रदर्शयन्।
“तस्य लघवः कृष्णकेशाः आसन्!” हारिटी दृढतया अवदत्।
“तथा अहं निश्चितः अस्मि यत् तस्य दीर्घाः रक्तकेशाः आसन्!” हेन्री जे. ब्राउन् अत्यन्तं क्रोधेन अक्रन्दत्। “किं भवन्तः मां अन्धं मन्यन्ते? किं भवन्तः मां तस्य विषये असत्यं वदितुं मन्यन्ते?”
“तस्य कृष्णकेशाः आसन्।”
“ते रक्तकेशाः आसन्।”
“ते कृष्णकेशाः आसन्।”
“ते न आसन्।”
“ते आसन्!”
“तत् विरम्यताम्!” प्रमुखः कोलिग् आज्ञापितवान्। “मम मते भवन्तौ उभौ न जानीथः यत् तस्य केशानां वर्णः कः आसीत्। सम्भवतः सः खल्वाटः आसीत्। किन्तु अहं पीतरङ्गस्य रोड्स्टर् इत्यस्य अन्वेषणार्थं सन्देशं प्रेषयिष्यामि। अहं अन्येषु नगरेषु पुलिसान् सूचयिष्यामि। मम मते अधुना एतावत् एव कर्तुं शक्यते।”
ततः, हार्डी बालकौ चेट् मोर्टन् च सन्तुष्टौ भूत्वा निर्गतवन्तौ।
यदा ते कार्यालयं त्यक्तवन्तः, तदा तेषां आशा अल्पा आसीत् यत् चोरः यानं वा प्राप्तुं शक्यते। तेषां शङ्काः न्याय्याः आसन्। यदा ते रात्रौ प्रमुखं कोलिगं द्रष्टुं पुनः आगतवन्तः, तदा ते ज्ञातवन्तः यत् पीतरङ्गस्य रोड्स्टर् इत्यस्य विषये अन्यनगरेषु ग्रामेषु वा कोऽपि सन्देशः प्राप्तः न आसीत्, तथा डिटेक्टिव् स्मफ् बेपोर्ट् पुलिसबलस्य अन्यसदस्यैः सह कृतस्य परिश्रमपूर्णस्य अन्वेषणस्य अपि, रोड्स्टर् नगरे न प्राप्तः आसीत्।