॥ ॐ श्री गणपतये नमः ॥

गोपुरनिधेः अन्तिमः प्रकरणःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गोपुरमहलनिधेः अन्वेषणं बेपोर्टनगरे सप्ताहपर्यन्तं सर्वेषां चर्चाविषयः आसीत्⁠—सप्ताहः चिरकालः भवति यदा कश्चन विषयः चर्चायां तिष्ठति, बेपोर्टनगरेऽपि

जनाः अवदन् यत् ते सर्वदा जानन्ति स्म यत् श्रीमान् बिन्सनः चौर्यापराधात् निर्दोषः आसीत्, ते तस्य प्रति स्नेहं प्रदर्शितुं प्रयत्नं कृतवन्तः यथा ते तस्य प्रति क्रूराः अभवन् तिरस्कृतवन्तः यदा सः अपराधे आरोपितः आसीत्

जनाः हार्डीकुमारयोः प्रशंसायां उच्चैः अवदन्, सर्वे तयोः उज्ज्वलं भविष्यं भविष्यति इति अवदन्, ते अवदन् यत् ते सर्वदा जानन्ति स्म यत् तौ बालकौ यदि दीर्घकालं प्रयत्नं कुर्यातां तर्हि तौ रहस्यं निश्चितं समाधातुं शक्ष्यतः इतिएतत् सर्वं बालकौ सावधानतया गृह्णातां, यतः तौ जानीतः यत् जनाः चञ्चलाः भवन्ति, यथा सफलतायां प्रशंसां कुर्वन्ति तथा असफलतायां निन्दां कुर्वन्ति

फ्रैङ्क् जो प्रशंसया मोहितौ अभवताम्

यदा वयं निधिं अन्वेषितवन्तः तदा सर्वे अवदन् यत् वयं केवलं कष्टदायकाः आस्मः⁠—बालकौ यौ अन्वेषकौ भूत्वा क्रीडितुम् इच्छतः,” इति फ्रैङ्कः अहसत्। “इदानीं यदा वयं निधिं अन्वेषितवन्तः, तत् सर्वं विस्मृतम्मुख्यं तु एतत् यत् वयं पित्रे प्रदर्शितवन्तः यत् वयं नेत्रे श्रोत्रे उन्मीलितुं जानीमः।”

अस्माकं मध्ये सहस्रं लराः सन्ति।”

बैङ्क् खातायाः आरम्भः शोभनः।”

अहं वदामि यत् एतत् शोभनम्! अहम् इच्छामि यत् अन्यत् रहस्यम् आगच्छेत्।”

वयं अपेक्षामहे यत् प्रत्येकं प्रकरणे पुरस्कारं प्राप्स्यामः⁠— सर्वाणि प्रकरणानि समाधातुं शक्ष्यामः,” इति फ्रैङ्कः अवदत्

वयं अपेक्षामहे यत् बहूनि प्रकरणानि अस्माकं प्रयत्नाय प्राप्स्यन्तेवयं अद्यापि व्यावसायिकाः स्मः।”

, परं कदाचित् भविष्यामः।”

एषः संवादः अभवत् यदा हार्डीकुमारौ गोपुरमहलं प्रति गच्छन्तौ आस्तां सप्ताहानन्तरम्अडेलिया एपल्गेट्, या तयोः प्रति अतीव स्नेहं प्रदर्शितवती, यदा तौ पुरातनं गोपुरं अन्वेष्टुं गतवन्तौ तदा तयोः प्रति तस्याः अप्रीतिः आसीत्, तया तौ गोपुरमहलं रात्रिभोजनाय आमन्त्रितौ

सा तौ तेषां मित्राणां आमन्त्रणं कर्तुम् अवदत्अतः स्लिम् बिन्सन्, चेट् मोर्टन्, बिफ् हूपर्, जेरी गिल्रय्, फिल् कोहेन्, टोनी प्रीटो सर्वे भ्रातृभिः आमन्त्रिताः

यदा हार्डीकुमारौ महलं प्राप्तवन्तौ तदा तौ अन्यान् पूर्वमेव आगतान् अपश्यताम्

वयं युवयोः प्रतीक्षां कुर्मः,” इति मिस् एपल्गेट् उच्चैः अवदत्, या प्राचीनं पीतं वस्त्रं धृतवती आसीत् काले रक्ते चित्रितेन अलङ्कारेण। “सर्वे क्षुधार्ताः सन्ति।”

सा शीघ्रं भोजनगृहं प्रति मार्गं दर्शितवती, यत्र बालकानां कृते दीर्घः मेजः सज्जितः आसीत्ते तं दृश्यं दृष्ट्वा आश्चर्यचकिताः अभवन्, मिस् एपल्गेट् प्रसन्ना अभवत्

अहं जानामि यत् यूयं इच्छथ यत् वृद्धा स्त्री युष्मान् भोजनसमये पश्येत्,” इति सा अवदत्। “अतः अग्रे गच्छत⁠—यदि इच्छथ तर्हि मेजे कोपिनी अपि स्थापयत।”

स्थानानां कृते संघर्षः अभवत्, यदा सेवकः सूपं आनयत्, परं फ्रैङ्क् हार्डीः उत्थितः

मिस् एपल्गेट् कृते त्रयः जयघोषाः!”

ते उत्साहेन दत्ताःमिस् एपल्गेट् प्रसन्ना अभवत्, यदा सा गृहात् निर्गता तदा हार्डीकुमारौ तेषां मित्राणां सह भोजनं कृतवन्तौ यादृशं तैः पूर्वं दृष्टम् आसीत्अर्धघण्टापर्यन्तं ते भुक्तवन्तः शुष्कं सुवर्णवर्णं भृष्टं कुक्कुटमांसम्, महतीं मात्रां मृदूनां मर्षितानां आलूनां, अचारान्, शाकानि, सलादानि, पिष्टकानि, पायसानि यानि सर्वेषां रुचिं पूरयन्ति स्म, यदा अन्तिमः बालकः आसने सुखेन निःश्वस्य उपविष्टः तदा अपि भोजनं शेषम् आसीत्

अहं चिन्तितवान् यत् अहं तं दिवसं द्रक्ष्यामि यदा अहं भोजनं त्यक्ष्यामि यदा मेजे कुक्कुटमांसम् अस्ति,” इति चेट् मोर्टन् मन्दं अवदत्, “परम् एषः दिवसः।”

अस्माकं कृते एतत् भोजनं हार्डीकुमाराभ्यां धन्यवादः,” इति जेरी अवदत्। “ताभ्यां त्रयः जयघोषाः दद्मः।”

बालकाःहिप्, हिप्, हुर्रे!” इति त्रिवारं उच्चैः अवदन्, यदा जो फ्रैङ्क् अतीव अस्वस्थौ अभवताम्तौ अधिकं अस्वस्थौ अभवतां यदा स्लिम् बिन्सनः उत्थितः, स्वस्य आसनं पृष्ठतः प्रेरयन्

अहं किमपि वक्तुम् इच्छामि, मित्राः, यदि यूयं विरोधं कुरुथ।”

स्लिम् कृते त्रयः जयघोषाः!” इति कश्चन उच्चैः अवदत्

अतः बालकाः स्लिम् कृते त्रयः जयघोषाः दत्तवन्तः, सः निगीर्य रक्तवर्णः अभवत्

भाषणम्!”

एषः आह्वानः गृहीतः

भाषणम्! भाषणम्!”

अहं किमपि भाषणं करिष्यामि,” इति सः अवदत्। “अहं केवलं किमपि वक्तुम् इच्छामि।”

अग्रे गच्छत!”

अहं हार्डीकुमाराभ्यां किमपि प्रशंसां दास्यामि।”

जो फ्रैङ्क् अतीव निर्वृतौ अभवताम्तौ भीतौ आस्तां यत् स्लिमस्य कृतज्ञतया तौ लज्जितौ भविष्यतः

सर्वे जानन्ति यत् ताभ्यां किं कृतम्, सर्वे जानन्ति यत् एतत् मम मम कुटुम्बस्य कृते किं अर्थम्।”

निश्चितम्!”

अवश्यम्!”

परम् अहं केवलं एकं बिन्दुं मम पितुः कृते स्पष्टं कर्तुम् इच्छामि।”

हेन्री बिन्सन् कृते त्रयः जयघोषाः! सः उत्तमः।”

श्रीमान् बिन्सन् कृते त्रयः जयघोषाः अल्पं दुर्बलाः आसन्, यतः केचन बालकाः तदा अल्पं कण्ठशोषं प्रदर्शितवन्तः

एतत् नवशतं लराः यानि सः चौर्यसमये प्राप्तवान्सः तदा तस्य विषये किमपि अवदत्, तत् तस्य विरुद्धं दुष्टं प्रतीतम्।”

तस्य प्राप्तिः कुतः अभवत् इति महत्त्वपूर्णम्,” इति बिफ् हूपर् उच्चैः अवदत्। “अहं निश्चितं जानामि यत् सः ईमान्दारतया प्राप्तवान्, यदि अन्यः कश्चन अन्यथा वदति तर्हि सः बहिः आगच्छतु।”

अन्यः कश्चन अन्यथा अवदत्

आम्, सः ईमान्दारतया प्राप्तवान्,” इति स्लिम् अवदत्। “तत् धनं तेन पुरुषेण दत्तं यः तस्य ऋणी आसीत्परं पिता तस्य विषये किमपि अवदत् यतः सः प्रतिज्ञां कृतवान् यत् वदिष्यतिएषः पुरुषः अन्ययोः पुरुषयोः ऋणी आसीत्, ते ऋणे प्रथमं दातव्यौ आस्ताम्सः भीतवान् यत् अन्यौ यदि श्रुत्वा यत् सः पितरं दत्तवान् तर्हि तौ मुद्दालं करिष्यतः इति, अतः सः मम पितरं प्रतिज्ञां कर्तुम् अवदत् यत् वदिष्यतियदा मम पिता प्रतिज्ञां करोति तर्हि सः तां पालयति।”

बालकाः परस्परं अवलोकितवन्तःसत्यं वक्तुं, केचन एव नवशतं लराणां विषये चिन्तितवन्तः, परं इदानीं यदा तत् स्मृतम् अभवत् तदा ते अज्ञातवन्तः यत् गोपुरमहलस्य रहस्यस्य अन्तिमः कोणः अन्ततः स्पष्टः अभवत्ते स्लिम् कृते जयघोषाः दत्तवन्तः, ते मेजे छुरिकाभिः प्रहारं कृतवन्तः, यदा हर्ड् एपल्गेट् कोलाहलं किम् इति द्रष्टुं आगतवान् तदा ते तस्मै त्रयः जयघोषाः दत्तवन्तः तं मेजस्य शिरसि उपवेशयितुम् अवदन्

एतत् गोपुरमहलस्य प्रकरणस्य अन्तः अभवत्, परं हार्डीकुमारयोः अव्यावसायिकान्वेषकयोः कर्तव्यस्य अन्तः अभवत्तौ शीघ्रम् अन्यस्य रहस्यस्य समाधाने साहाय्यं कर्तुं आहूतौ, तेषां एतस्मिन् प्रकरणे साहसानां कथा अस्य ग्रन्थमालायाः अग्रिमे ग्रन्थे वर्णिता भविष्यति, यः हार्डी य्ज्: हाउसन् क्लिफ्इति नाम्ना प्रकाशितः

भाषणम्! भाषणम्!” इति बालकाः हर्ड् एपल्गेट् कृते आह्वानं कुर्वन्तः आसन्

वृद्धः मुद्रासङ्ग्राहकः उत्थितः, स्मित्वा

गोपुरमहले बालकानां समूहः दीर्घकालात् आगतवान्,” इति सः अवदत्। “अहं विस्मृतवान् यत् अहम् अपि कदाचित् युवा आसम्अतः अहं युष्मान् पुनः आगन्तुम् इच्छामि⁠—बहुवारम्अहं युष्मभ्यं ज्ञापयितुम् इच्छामि यत् गोपुरमहलं सर्वदा हार्डीकुमाराभ्यां तेषां मित्रेभ्यः उद्घाटितम् अस्ति।”

हार्डीकुमारौ परस्परं अवलोकितवन्तौ, यदा मेजस्य समीपे समूहः उल्लासेन आह्वानं कृतवान्

सः अतीव उत्तमः वृद्धः साथी अस्ति, वा?” इति फ्रैङ्क् अवदत्

निश्चितम्,” इति तस्य भ्राता अवदत्


Standard EbooksCC0/PD. No rights reserved