॥ ॐ श्री गणपतये नमः ॥

गोपुरस्य अन्वेषणम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यदा हार्डी-कुमारौ तस्मिन् प्रातःकाले गोपुर-भवनं प्राप्तवन्तौ, तदा द्वारं हर्ड् अप्प्लेगेट् स्वयमेव उद्घाटितवान्दीर्घः, कुब्जः सज्जनः स्वस्य स्थूल-काचयुक्त-चष्मणा तौ अवलोकितवान्एकस्यां हस्ते सः डाक-चिह्नानां पत्रकं धृतवान्, यतः प्रातःकालं स्वस्य संग्रहाय समर्पयितुं तस्य अभ्यासः आसीत्

आम्?” इति सः क्रुद्धतया उक्तवान्, यतः व्याकुलः सन् सः व्यथितः आसीत्। “किमर्थं भवन्तौ एतस्मिन् दिवसस्य एतस्मिन् समये अत्र आगतवन्तौ?”

भवान् अस्मान् स्मरति, वा?” इति फ्रैङ्क् नम्रतया पृष्टवान्। “अस्माकं पिता श्रीमान् हार्डी।”

फेन्टन् हार्डी, अन्वेषकः? भवन्तौ तस्य पुत्रौ?”

आम्, महोदय।”

तर्हि, किमर्थम् आगतवन्तौ?”

यदि भवान् खेदयति, तर्हि वयं पुरातनं गोपुरं द्रष्टुम् इच्छावःअस्माकं नूतनः सूचकः अस्ति यत् अत्र कियत्कालात् पूर्वं भवतः अत्र चौर्यं जातम्।”

पुरातनं गोपुरं द्रष्टुम् इच्छन्ति? सर्वेषु धृष्टतासु! किमर्थं गोपुरं द्रष्टुम् इच्छन्ति? तत् चौर्येण किं सम्बन्धम् अस्ति?”

अस्माकं प्रमाणम् अस्ति यत् चौरेण रत्नानि बन्धनानि गोपुरे गुप्तानि स्थापितानि इति।”

अहो! भवन्तः प्रमाणं धारयन्ति, वा?” इति वृद्धः पुरुषः तौ अत्यन्तं सन्निकृष्टं अवलोकितवान्। “सः दुष्टः बिन्सन् एव, अहं प्रतिज्ञां करोमिसः तत् वस्तु तत्र गुप्तं स्थापितवान्, इदानीं सः भवन्तौ प्रेरितवान् यत् तत् अन्विष्य स्वयं शुद्धं करोतु।”

हार्डी-कुमारौ एतत् विषयं एतस्मिन् प्रकाशे चिन्तितवन्तौ, तौ श्रीमन्तम् अप्प्लेगेट् विस्मयेन अवलोकितवन्तौअन्ते जोः स्वस्य वाचं प्राप्तवान्

श्रीमान् बिन्सन् एतस्मिन् विषये सम्बद्धः अस्ति,” इति सः उक्तवान्। “वास्तविकः चौरः प्राप्तःसः उक्तवान् यत् वस्तु पुरातने गोपुरे गुप्तं स्थापितम्यदि भवान् अस्मान् अनुमन्यते, तर्हि वयं तत् अन्विष्य भवते प्रदास्यामः।”

तर्हि वास्तविकः चौरः कः आसीत्?”

अधुना वयं भवते वक्तुं शक्नुमः, महोदययावत् वयं चोरितं वस्तु प्राप्नुमः, तावत् वयं सम्पूर्णं कथां भवते वक्ष्यामः।”

श्रीमान् अप्प्लेगेट् स्वस्य चष्मणि उतारित्वा स्वस्य रुमालेन मार्जितवान्सः कुमारौ सन्देहेन कतिपयान् क्षणान् अवलोकितवान्ततः सः आह्वानं कृतवान्:

अडेलिया!”

प्रकोष्ठस्य अन्धकारात् एकः उच्चः भग्नः स्वरः प्रत्युत्तरं दत्तवान्

किमर्थम् आह्वानं कृतवान्?”

एकं क्षणं अत्र आगच्छतु।”

वस्त्राणां स्फुटनशब्दः श्रुतः, ततः गोपुर-भवनस्य स्वामिनः कनिष्ठा भगिनी अडेलिया अप्प्लेगेट् प्रकटितवतीसा म्लाना सुवर्णकेशी स्त्री आसीत्, सूक्ष्माकृतिः, सा पञ्चदशवर्षाणां पूर्वस्य वस्त्रं धृतवती, यस्मिन् वर्णानां स्पेक्ट्रमस्य प्रत्येकः वर्णः प्राधान्याय संघर्षं कृतवान्

इदानीं किं समस्या अस्ति?” इति सा पृष्टवती। “किं कोऽपि सीवनं कर्तुं उपविशति, त्वं तस्यां क्रोशनं करोषि?”

एतौ कुमारौ पुरातनं गोपुरं द्रष्टुम् इच्छतः।”

किमर्थम्? कस्यचित् दुष्कर्मणः उद्योगः, अहं प्रतिज्ञां करोमि।”

ते मन्यन्ते यत् ते बन्धनानि रत्नानि प्राप्तुं शक्नुवन्ति।”

अहो, ते मन्यन्ते, वा?” इति स्त्री नासिकां धुन्वती उक्तवती। “बन्धनानि रत्नानि पुरातने गोपुरे किं करिष्यन्ति?”

अस्माकं प्रमाणम् अस्ति यत् चौर्यानन्तरं तानि तत्र गुप्तानि स्थापितानि,” इति फ्रैङ्क् प्रत्युत्तरं दत्तवान्

अडेलिया अप्प्लेगेट् पुनः नासिकां धुन्वती कुमारौ स्पष्टसन्देहेन अवलोकितवती

यथा कोऽपि चौरः मूर्खः भवेत् यत् तानि स्वयं चोरिते गृहे गुप्तानि स्थापयेत्!”

एतौ श्रीमतः हार्डी-पुत्रौ,” इति हर्ड् अप्प्लेगेट् व्याख्यातवान्। “सः महान् अन्वेषकः, भवती जानाति।”

सर्वे अन्वेषकाः,” इति अडेलिया अप्प्लेगेट् उक्तवती, “नासिकाप्रियाःसर्वदा अन्येषां विषयेषु अन्वेषणं कुर्वन्ति।”

वयं केवलं भवत्याः साहाय्यं कर्तुम् इच्छावः,” इति जोः नम्रतया उक्तवान्

तर्हि गच्छतु, गच्छतु,” इति अडेलिया अप्प्लेगेट् निःश्वस्य उक्तवती। “एतस्मिन् प्रातःकाले आगत्य साधून् जनान् व्याकुलान् कुर्वन्तिगच्छतु, पुरातनं गोपुरं खण्डशः कर्तुम् इच्छन्ति चेत् करोतुपरं अहं प्रतिज्ञां करोमि यत् भवन्तौ किमपि प्राप्स्यन्तिसर्वं मूर्खताभवन्तौ किमपि प्राप्स्यन्ति।”

अनुमतिं प्राप्य, हर्ड् अप्प्लेगेट् भवनस्य अन्धकारमयान् प्रकोष्ठान् गलियारांश्च गत्वा पुरातनं गोपुरं प्रति मार्गं दर्शितवान्सः स्वस्य भगिन्याः मतं सहमतः आसीत् यत् कुमारयोः अन्वेषणं निष्फलं भविष्यति

भवन्तौ स्वस्य क्लेशं रक्षितुं शक्नुवन्ति,” इति सः उक्तवान्। “पुरातने गोपुरे भवन्तौ किमपि प्राप्स्यन्तियदि किमपि तत्र गुप्तं स्थापितम् आसीत्, तर्हि इदानीं तत् अपहृतं भविष्यति।”

वयं तत्र प्रयत्नं करिष्यामः, श्रीमन् अप्प्लेगेट्।”

मां साहाय्याय पृच्छतुमम उत्तमानि कार्याणि सन्तिअद्य प्रातः एव कानिचित् नूतनानि डाक-चिह्नानि प्राप्तवान्, भवन्तौ मां व्याकुलान् कृतवन्तौ यदा अहं तानि वर्गीकुर्वन् आसम्मम कार्यं प्रति गन्तव्यम् अस्ति।”

सः धूलिपूर्णं गलियारं प्रति मार्गं दर्शितवान्तत्र बहुकालात् प्रयोगः जातः, निर्जनं निर्वस्त्रं आसीत्तस्मात् गलियारात् एकं भारं द्वारं निर्गतम् आसीत्तत् अनलंकृतम् आसीत्, यदा श्रीमान् अप्प्लेगेट् तत् उद्घाटितवान्, तदा कुमारौ दृष्टवन्तौ यत् सोपानपङ्क्तिः तत्र आसीत्

तत्र गच्छतुतानि सोपानानि गोपुरं प्रति गच्छन्तिअन्वेषयतुभवन्तौ किमपि प्राप्स्यन्ति।”

अहं आशां करोमि यत् वयं प्राप्स्यामः, श्रीमन् अप्प्लेगेट्,” इति फ्रैङ्क् उक्तवान्। “अहं निश्चितः अस्मि यत् वयं प्राप्स्यामः।”

आम्⁠—कुमाराः सर्वदा आश्चर्याणि कर्तुं गच्छन्तिगच्छतुजीवतु शिक्षतु स्वस्य समयं नष्टं कुर्वन्ति।”

एतत् अन्तिमं वाक्यं उक्त्वा, हर्ड् अप्प्लेगेट् गलियारे पुनः कुब्जितः गतवान्, डाक-चिह्नानां पत्रकं स्वस्य कुटिले हस्ते धृतवान्सः गच्छन् स्वयं मुखरितवान्हार्डी-कुमारौ परस्परं अवलोकितवन्तौ

सः अत्यन्तं प्रोत्साहनं ददाति, वा, फ्रैङ्क्?”

किमपिपरं यदि वयं तत् वस्तु तस्य कृते प्राप्नुमः, तर्हि अस्माकं कृते एतावत् श्रेयस्करं भविष्यतितदा सः मन्यते यत् वयं स्वस्य समयं नष्टं कृतवन्तौ।”

गोपुरं प्रति गच्छामःअहं आरम्भं कर्तुम् उत्सुकः अस्मि।”

गोपुरं भवनस्य त्रितलात् उच्चतरं पञ्चतलं आसीत्अधःतलं शून्यम् आसीत्तलानि भित्तयः धूलिपूर्णाः आसन्फ्रैङ्क् जोः सोपानेषु पादचिह्नानि सावधानेन परीक्षितवन्तौ, परं किमपि दृष्टम्

तत् विचित्रं प्रतीयते,” इति फ्रैङ्क् उक्तवान्। “यदि जैक्ली गतमासे अत्र आगतवान्, तर्हि तस्य पादचिह्नानि दृश्येरन्एतस्य धूल्याः आकृत्या, गोपुरे किमपि जनः आगतवान् इति प्रतीयते।”

सम्भवतः धूलिः अस्माकं चिन्तनात् शीघ्रं संचिता भवतिसा तस्य पादचिह्नानि द्विसप्ताहे अपि आच्छादितवती भवेत्।”

अधःतलस्य परीक्षणेन ज्ञातं यत् तत्र लूटं गुप्तं स्थापितुं स्थानं नासीत्, सोपानानाम् अधः अपि नासीत्अतः हार्डी-कुमारौ उपरितलं प्रति गतवन्तौ, यत्र तौ पूर्ववत् निर्जनं निर्वस्त्रं कक्षं प्राप्तवन्तौतत्रापि धूलिः भारपूर्णा आसीत्, अन्धकारमयानि वातायनानि जालैः आच्छादितानि आसन्सम्पूर्णं स्थानं जीर्णं शीर्णं प्रतीयते स्मतत् वर्षेभ्यः परित्यक्तं प्रतीयते स्म

अत्र किमपि नास्ति,” इति फ्रैङ्क् द्रुतं परिवीक्ष्य उक्तवान्। “अग्रे गच्छामः।”

ते पुनः सोपानानाम् अधः अन्वेषणं कृतवन्तौ, परं पुनः असफलाः भूत्वा उपरितलं प्रति गतवन्तौ

अग्रिमः कक्षः पूर्ववत् आसीत्निर्जनः निर्वस्त्रः , धूलिपूर्णःतत्र गुप्तस्थानस्य लेशमात्रं चिह्नं नासीत्किमपि अन्यः मानवः वर्षेभ्यः गोपुरे आगतवान् इति प्रतीयते स्म

अत्यन्तं आशापूर्णं प्रतीयते, जोःतथापि, सः गोपुरस्य शिखरं प्रति गतवान् भवेत्।”

अन्वेषणं चलितवत्, यावत् हार्डी-कुमारौ गोपुरस्य शिखरं प्राप्तवन्तौतत्र तौ उन्मुक्ते वायौ प्रकटितवन्तौ, छादनद्वारेण उपरितलात् छादनं प्रति गतवन्तौतौ एकस्मिन् मञ्चे स्थितवन्तौ, ततः दूरे बेपोर्ट्-नगरं दृष्टवन्तौपूर्वदिशि बार्मेट्-खाडी आसीत्, जलं सूर्ये दीप्तिमत् आसीत्

मञ्चः निर्जनः आसीत्प्रस्तरभित्तयः गुप्तस्थानस्य अवसरं ददति स्मतेषां अन्वेषणं निष्फलं जातम्

वयं मोहिताः, अहं मन्ये,” इति फ्रैङ्क् स्वीकृतवान्। “वर्षेभ्यः कोऽपि एतस्मिन् गोपुरे आगतवान्अहं तत् ज्ञातवान् यदा पादचिह्नानि दृष्टवान्।”

कुमारौ म्लानमुखौ नगरं प्रति अवलोकितवन्तौ, ततः गोपुर-भवनस्य भूमिं प्रति अवलोकितवन्तौभवनस्य छादनानि दूरे आसन्, ततः सम्मुखं नूतनस्य गोपुरस्य भारं उच्चं आसीत्

किं सः नूतनं गोपुरं अभिप्रेतवान् इति भवान् मन्यते?” इति जोः अकस्मात् उक्तवान्

पिता उक्तवान् यत् सः पुरातनं गोपुरं निर्दिष्टवान्।”

परं सः भ्रमितः भवेत्अन्धकारे सर्वत्र, सः भेदं ज्ञातवान् भवेत्।”

तत् सम्भवम् अस्तिनिश्चितं यत् सः एतस्मिन् गोपुरे किमपि गुप्तं स्थापितवान्, यद्यपि किमर्थं सःपुरातनं गोपुरंइति उक्तवान्⁠—”

श्रीमन्तम् अप्प्लेगेट् पृच्छामः यत् वयं नूतनं गोपुरम् अपि अन्वेषयितुं शक्नुमः।”

कः श्रेयस्करः अवसरः! सः अस्मासु अत्यन्तं उपहासं करिष्यति यदा वयं गत्वा उक्तवन्तौ यत् वयं किमपि प्राप्तवन्तौसःअहं उक्तवान्इति वक्ष्यति, यदि वयं नूतनं गोपुरं प्रवेष्टुं प्रयत्नं करिष्यामः, तर्हि सः अस्मान् उपहासं करिष्यति।”

तथापि प्रयत्नं कर्तुं योग्यम् अस्तिवयं जैक्ली-विषये सम्पूर्णं कथां भवते वक्तुं शक्नुमःतत् तं विश्वासं कर्तुं शक्नोति।”

निराशाः हार्डी-कुमारौ छादनद्वारेण अधः गतवन्तौ, ततः गोपुरेण अधः गत्वा पुनः दीर्घे अन्धकारमये गलियारे प्राप्तवन्तौतेषां वस्त्राणि धूलिपूर्णानि आसन्, हस्ताः मुखानि मलिनानि आसन्मन्दं मन्दं तौ भवनस्य मुख्यभागं प्रति गतवन्तौ, तत्र तौ अडेलिया अप्प्लेगेट् प्राप्तवन्तौ, या द्वारात् प्रकटितवती आनन्देन किलकिलायितवती

एतौ सुन्दरौ कुमारौ यौ अस्माकं चोरितं वस्तु प्राप्तुं गतवन्तौ, वा!” इति सा स्वस्य भग्नस्वरेण उक्तवती। “एतौ कुमारौ यौ निश्चितौ आस्तां यत् तत् पुरातने गोपुरे गुप्तं स्थापितम् आसीत्! भोः भोः! तौ किमपि प्राप्तवन्तौ!”

अहं भीतोऽस्मि यत् वयं प्राप्तवन्तौ, श्रीमति अप्प्लेगेट्,” इति फ्रैङ्क् स्मितेन उक्तवान्। “परं यदि भवती श्रीमन्तं अप्प्लेगेट् अस्माकं कथां श्रोतुं अनुमन्यते, तर्हि अहं मन्ये यत् वयं भवत्याः विश्वासं कर्तुं शक्नुमः यत् वयं वास्तविकतया मन्यामहे यत् तत् वस्तु तत्र गुप्तं स्थापितम् आसीत्अद्यापि अहं मन्ये यत् तत् भवने कुत्रचित् गुप्तं स्थापितम् अस्ति⁠—सम्भवतः नूतने गोपुरे।”

नूतने गोपुरे!” इति सा नासिकां धुन्वती उक्तवती। “असम्भवम्! सम्भवतः भवन्तौ इदानीं तत्र अन्वेषणं कर्तुम् इच्छन्ति।”

यदि तत् अत्यधिकं क्लेशं भवेत्।”

तत् अत्यधिकं क्लेशं भविष्यति, निश्चितम्!” इति सा उच्चस्वरेण उक्तवती। “अहं कानिचित् कुमारान् स्वस्य गृहे सर्वत्र अन्वेषणं कर्तुं दास्यामि एतादृशे मूर्खतायांभवन्तौ शीघ्रं गच्छन्तु, एतत् मूर्खतां विस्मरन्तु।”

तस्याः स्वरः हर्ड् अप्प्लेगेट्-स्य ध्यानं आकृष्टवान्, यः तस्मिन् समये स्वस्य अध्ययनकक्षात् कुब्जितः गतवान्

इदानीं किं समस्या अस्ति?” इति सः पृष्टवान्ततः कुमारौ दृष्ट्वा तस्य मुखं विजयस्मितेन भृशितं जातम्

अहो! तर्हि भवन्तौ किमपि प्राप्तवन्तौ! हेः! हेः!” इति सः स्वयं प्रति अत्यन्तं प्रसन्नः भूत्वा किलकिलायितवान्। “अहं उक्तवान्।”


Standard EbooksCC0/PD. No rights reserved