गोपुरभवनस्य अनिष्टकरस्य अन्वेषणस्य द्वे दिने अनन्तरं चौर्यविषये कोऽपि नूतनः विकासः नाभवत्। परं तृतीये दिने, प्रमुखः कोलिगः हस्तं दत्तवान्।
हार्डी-कुमारयोः प्रथमं संकेतः तदा अभवत् यदा ते विद्यालयं गच्छन्तौ कैली शॉ इओला मोर्टनं च मिलितवन्तौ। इओला, स्थूला कृष्णा कन्या, चेत् मोर्टनस्य भगिनी आसीत्, या जो हार्डी-कुमारस्य दृष्ट्या एकमात्रा कन्या आसीत् यां सः पूर्णतः उपद्रवरहितां मन्यते स्म।
जो, यः कन्यानां समक्षे लज्जालुः आसीत्, सर्वेषां अन्यलिङ्गिनां प्रति उच्चं तिरस्कारं प्रकटयति स्म, विशेषतः उच्चविद्यालयीनवयस्कानां प्रति, परं कदाचित् अनिच्छया स्वीकृतवान् यत् इओला मोर्टन "कन्यायाः दृष्ट्या उत्तमा" आसीत्। एतत् तस्य दृष्ट्या उच्चं प्रशंसा आसीत्।
“किं श्रुतवन्तौ यत् किमपि घटितम्?” इति कैली पृष्टवती, यदा ते विद्यालयस्य प्रवेशद्वारे कुमारौ मिलितवन्तौ।
“अद्य विद्यालयः निरस्तः कृतः?” इति जो उत्सुकतया पृष्टवान्।
“न, न। तादृशं किमपि न। एतत् रॉबिन्सन-परिवारस्य विषये अस्ति।”
“इदानीं किं घटितम्?”
“श्रीमान् रॉबिन्सनः पुनः बद्धः।”
हार्डी-कुमारौ तां विस्मयेन अवलोकितवन्तौ यथा वज्रपातेन आहतौ।
“किमर्थम्?” इति फ्रैंकः आश्चर्येण पृष्टवान्।
“गोपुरभवने चौर्यविषये। सः नगरे कार्यं कुर्वन् आसीत्, तथा च प्रमुखः कोलिगः रात्रौ डिटेक्टिव् स्मफं प्रेषितवान्। इओला अहं च रात्रौ रॉबिन्सन-कन्याः द्रष्टुं गतवत्यौ, ताः अस्मभ्यं एतत् कथितवत्यः। स्मफः इदानीं प्रत्यागतः भवेत्।”
“भोः, किं तत् विश्वसितुं शक्यते!” इति फ्रैंकः उक्तवान्। “अहं चिन्तयामि यत् तं पुनः बन्धनाय किं महत् कारणम्?”
“प्रमुखस्य मतम् अस्ति यत् श्रीमान् रॉबिन्सनः जॅक्ली-नामकेन पुरुषेण सह संलग्नः आसीत्, यस्य पुरुषस्य पिता स्वीकृतिं प्राप्तवान्। सः श्रीमतीं रॉबिन्सनं रात्रौ कथितवान् यत् सः निश्चितः आसीत् यत् श्रीमान् रॉबिन्सनः द्रव्यं कुत्रापि गूढं कृतवान्, तथा च सः तत् ज्ञातुं प्रयत्नं करिष्यति। सः अतीव क्रूरः अप्रियः च आसीत्, तथा च श्रीमती रॉबिन्सनः किं कर्तव्यम् इति न जानाति।”
हार्डी-कुमारौ परस्परं अवलोकितवन्तौ। घटना अकस्मात् गम्भीरतरं रूपं धृतवती।
“यदि श्रीमान् रॉबिन्सनः पुनः आनीतः, तर्हि सः स्वकार्यं हास्यति, तथा च तस्य प्राप्तिः अपि कठिना आसीत्,” इति इओला उक्तवती।
“अस्य दुःखस्य सर्वोत्तमः भागः अस्ति,” इति फ्रैंकः मन्दं मन्दं उक्तवान्, “यत् श्रीमान् रॉबिन्सनस्य विरुद्धं मामला अतीव गम्भीरः दृश्यते।”
“किं ते तं कारागारं प्रेषयिष्यन्ति इति न मन्यसे?”
“दृश्यते यत् गम्भीरः अस्ति। चोरः उक्तवान् यत् सः द्रव्यं पुरातने गोपुरे गूढं कृतवान्। यदा वयं तत् अन्वेषितवन्तः, तदा द्रव्यं नासीत्। एकमात्रः यः तत् प्राप्तुं नेतुं च शक्तवान्, सः श्रीमान् रॉबिन्सनः एव आसीत्।”
“सः तत् न करिष्यति!” इति इओला क्रोधेन उक्तवती।
“वयं निश्चिताः यत् सः तत् न करिष्यति। परं न्यायाधीशाः तादृशं सुकरं न भविष्यन्ति।”
तदा विद्यालये प्रवेशस्य समयः आसीत्, तथा च ते स्वकक्षायां गतवन्तः, फ्रैंक-जो च यत् श्रुतवन्तौ तेन गभीरं चिन्तितौ। तस्य प्रातः विश्रामकाले ते जेरी, फिल, टोनी चेत् मोर्टनं च मिलितवन्तौ, तेभ्यः समाचारं कथितवन्तौ। सर्वे कुमाराः एतस्मिन् अकस्मात् परिवर्तने अतीव चिन्तिताः आसन्।
“एतत् पेरी-स्य कृते कठिनं भविष्यति,” इति फिलः उक्तवान्।
“एतत् सम्पूर्णपरिवारस्य कृते कठिनं भविष्यति,” इति चेत् उक्तवान्। “ते एतस्य मलिनस्य विषयस्य कृते यथेष्टं कष्टं प्राप्तवन्तः।”
कुमाराः स्थितिं सर्वतः विचारितवन्तः, तथा च रॉबिन्सन-परिवारस्य साहाय्यं कर्तुं किमपि उपायं चिन्तितवन्तः, परं ते अनिच्छया स्वीकृतवन्तः यत् गूढद्रव्यस्य प्राप्तिः एव श्रीमान् रॉबिन्सनं चौर्यसम्बद्धसन्देहात् मुक्तं कर्तुं शक्नोति।
“यदि सः परीक्षितः मुक्तः च भवेत्, तर्हि तस्य कीर्तौ कलङ्कः भविष्यति यावत् निधिः प्राप्यते,” इति फ्रैंकः सारं कथितवान्।
“वयं केवलं प्रतीक्षां कर्तुं पश्यितुं च उचिताः,” इति जो उक्तवान्। “वयं यत् शक्तवन्तः तत् कृतवन्तः, परं तत् पर्याप्तं नासीत्।”
“पिता अपि तादृशमेव कृतवान्। अहं तस्य कृते खेदितः अस्मि। सः निश्चितः आसीत् यत् जॅक्ली-तः स्वीकृतिं प्राप्त्वा सर्वं निर्णीतवान्। परं किमपि अभावः आसीत्।”
“भोः, वयमपि साहाय्यं कृतवन्तः,” इति जेरी उक्तवान्। “वयं कोलिग-स्मफौ तं रेलयानं ग्रहीतुं निवारितवन्तः। जॅक्ली यदि तौ दृष्टवान् तर्हि सः किमपि न उक्तवान् भवेत्।”
तथा, अनिच्छया एव कुमाराः स्वीकृतवन्तः यत् ते प्रस्तरभित्तिं प्रति अभिमुखाः आसन्। एतत् एव फेन्टन् हार्डी-स्य निष्कर्षः आसीत्, यदा ते तेन सह मध्याह्नभोजने संभाषितवन्तः।
“कर्तुं किमपि नास्ति,” इति डिटेक्टिवः उक्तवान्। “रॉबिन्सनः बद्धः, तथा च यद्यपि सः कुशलवकीलेन मुक्तः भवेत्, तथापि तस्य पासे स्वपक्षस्य रक्षणाय धनं नास्ति। यदि सः मुक्तः भवेत् अपि, तस्य कीर्तिः नष्टा भविष्यति।”
“यावत् निधिः न प्राप्यते,” इति जो उक्तवान्।
“आम्, यावत् निधिः न प्राप्यते। एतत् एव तस्य एकमात्रा आशा। परं अहं न मन्ये यत् तस्य प्राप्तेः बहुः सम्भावना अस्ति।”
तथा च गोपुरभवनस्य रहस्यं तावत् विरामं प्राप्तवान्। श्रीमान् रॉबिन्सनस्य बन्धनं एकद्विदिनं सनसनीकारी आसीत्, ततः मामला पृष्ठभूमौ गतवान्, समाचारपत्राणि अन्यविषयेषु उत्तेजितानि जातानि। परं रॉबिन्सन-परिवारस्य कृते, स्वाभाविकरूपेण, एतत् अत्यन्तं महत्त्वपूर्णम् आसीत्। पेरी रॉबिन्सनः हार्डी-गृहं गतवान्, महान्तं डिटेक्टिवं प्रार्थयन् यत् सः आरोपितस्य पुरुषस्य निर्दोषं सिद्धं कर्तुं प्रयत्नं कर्तुम्।
श्रीमान् हार्डीः सहानुभूतिपूर्णः आसीत्, परं, यथा सः उक्तवान्, सः प्रस्तरभित्तिं प्रति अभिमुखः आसीत्।
“अहं यत् शक्तवान् तत् सर्वं कृतवान्, बालक,” इति सः दुःखितं बालकं सम्यक् उक्तवान्। “यदि किमपि अधिकं कर्तुं शक्नोमि, तर्हि करिष्यामि। परं नूतनाः सूचनाः न सन्ति। यदि रेड् जॅक्ली-स्य स्वीकृतिः मामलं निर्णेतुं न शक्तवती, तर्हि अन्यत् किमपि न शक्नोति। अहं भीतोऽस्मि—”
सः वाक्यं अपूर्णं त्यक्तवान्।
“किं त्वं मन्यसे यत् मम पिता कारागारं गमिष्यति?”
“अहं तत् न वदामि। परं त्वं दुःखस्य प्रतीक्षां कर्तुं उचितः।”
“सः तत् न कृतवान्,” इति पेरी दृढतया उक्तवान्।
“अहं जानामि यत् त्वं तस्मिन् विश्वसिसि। परं न्यायः केवलं तथ्यानि पश्यति। बहवः निर्दोषाः पुरुषाः अल्पतरैः प्रमाणैः दोषीकृताः।”
“एतत् मम मातरं मारिष्यति।”
श्रीमान् हार्डीः मौनं धृतवान्।
“अहं किं कर्तुं न जानामि,” इति पेरी उक्तवान्। “अहं तं रक्षितुं किमपि करिष्यामि। परं किमपि नास्ति—”
“यावत् निधिः न प्राप्यते तावत् अस्माकं कृते किमपि कर्तुं नास्ति। एतत् सर्वं निर्णेतुं शक्नोति। परं तावत् अस्माभिः प्रतीक्षां कर्तव्यं आशां धर्तव्यं च।”
“श्रीमन् हार्डी, भवान् अधिकं किमपि कर्तुं न शक्नोति?”
“डिटेक्टिवः चमत्कारिकः पुरुषः नास्ति, बालक,” इति फेन्टन् हार्डीः स्नेहेन उक्तवान्। “सः केवलं अपराधिनः अन्वेषणे प्रशिक्षितः पुरुषः। सः स्वविषये उपलब्धानि तथ्यानि अनुसरति। अहं एतस्मिन् मामले सर्वाः क्रियाः समाप्तवान्। यत् कर्तुं शक्यम् आसीत्, तत् सर्वं कृतम्।”
पेरी रॉबिन्सनः उत्थाय, स्वकपालं चिन्तायां वक्रीकृतवान्।
“वयं सर्वे भवतः अतीव कृतज्ञाः, श्रीमन् हार्डी,” इति सः कण्ठरुद्धः उक्तवान्। “मया कृतज्ञताहीनः इति न मन्यताम्। अहं न जानामि यत् एतत् कियत् निराशाजनकम् आसीत्।”
“एतत् निराशाजनकं नास्ति, निश्चितरूपेण। तत् न मन्यताम्। सर्वदा आशा अस्ति, जानीहि। परं—दुःखस्य प्रतीक्षां कर्तुं उचितः।”
“अहं कर्तव्यः।”
ततः सः बालकः गतवान्। फ्रैंक-जो च तं प्रवेशद्वारे मिलितवन्तौ, तस्य सहानुभूतिं प्रकटितुं असमर्थौ। पेरीः कृतज्ञः आसीत्।
“अहं जानामि यत् उभौ एतस्मिन् गोष्ठ्यां अस्माकं कृते बहु कृतवन्तौ,” इति सः उक्तवान्। “यदि भवन्तौ न भवेताम्, तर्हि अस्मभ्यं जॅक्ली-स्य कथा अपि न प्राप्ता भवेत्।”
“वयं केवलं खेदिताः यत् एतत् यथा आशास्महे तथा नाभवत्, पेरी,” इति फ्रैंकः उक्तवान्। “वयं मन्यामहे यत् एतत् सर्वं निर्णेतुं शक्नोति। तत् स्थाने, एतत् भवतः पितरं अधिकं संलग्नं कृतवत्।”
“भवतः दोषः नासीत्।”
“कदाचित् किमपि घटिष्यति। जो अहं च अधुना कार्ये शिथिलौ न भविष्यावः। कर्तुं बहु नास्ति, परं वयं सूचनानां कृते सजगौ भविष्यावः—यदि किमपि अस्ति।”
पेरी रॉबिन्सनः निराशया अंसौ कम्पितवान्। “अहं मन्ये यत् इदानीं बहु उपयोगः नास्ति,” इति सः उक्तवान्। “परं भवतः कृते कृतज्ञः अस्मि।”
यदा सः गतवान्, तदा हार्डी-कुमारौ तं प्रवेशमार्गे गच्छन्तं पश्यितवन्तौ। तस्य निर्व्यसनः गतिः गतवती, तस्य स्थाने सः यन्त्रवत् गच्छन् आसीत्, यथा मूर्च्छायाम्।
“कियत् उत्तमौ डिटेक्टिवौ वयम्!” इति फ्रैंकः अकस्मात् घृणया उक्तवान्। “यदि वयं कियत् अपि उत्तमाः आस्म, तर्हि ताः सूचनाः शीघ्रं प्राप्तव्याः येन पिता जॅक्लीं- समये ग्रहीतुं शक्तवान् भवेत्।”
“इदानीं तस्य चिन्तायाः कोऽपि उपयोगः नास्ति,” इति तस्य भ्राता उत्तरं दत्तवान्। “एतत् केवलं यथा घटितं तथा आसीत्।”
“भोः, एकः विषयः शिष्टः अस्ति। वयं तं निधिं प्राप्तव्याः!”
“किं न प्रयत्नं कृतवन्तः?”
“आम्, परं वयं पुनः प्रयत्नं कर्तुं शक्नुमः। वयं अवश्यं श्रीमन्तं रॉबिन्सनं निर्दोषं सिद्धं कर्तव्याः। तथा च एकमात्रः उपायः अस्ति। वयं निधिं प्राप्तव्याः!”
एतत् नीरसः मेघाच्छन्नः दिवसः आसीत्, यः वृष्टेः सूचकः आसीत्, तथा च एतत् कुमारयोः मनोभावं न उन्नतं कृतवान्।
स्वभावानुसारं भ्रातरौ भ्रमणं कृतवन्तौ, तथा च तयोः पदानि गोपुरभवनस्य समीपं गतानि।
“पुरातनस्थानस्य बाह्यतः दृष्टिपातं कर्तुं शक्नुमः,” इति जो सूचितवान्।
“अडेलियां न पश्यतु, अन्यथा सा झाडुनं लेख्यः भविष्यति,” इति फ्रैंकः हसितवान्। “भोः, सा क्रूरा अस्ति!”
ते उद्याने प्रविष्टवन्तौ। इदानीं अधिकं अन्धकारः भवन् आसीत्, तथा च ते वृक्षेषु झाडीषु च सुकरं गतवन्तौ गोपुरभवनस्य समीपं। ते पुरातनगोपुरं प्रति उत्थाय प्रश्नवत् पश्यितवन्तौ।
“कश्चन प्रहेलिका,” इति फ्रैंकस्य टिप्पणी आसीत्। “गोपुरनिधेः मामला कदा निर्णीतः भविष्यति?”
“मां अन्वेषय!” इति तस्य भ्रातुः अशिष्टं उत्तरम् आसीत्। “कदाचित्—भोः, फ्रैंक, पश्य!” इति सः अकस्मात् उक्तवान्।
सः पुरातनप्रस्तरगोपुरस्य उच्चवातायनानि पश्यन् आसीत्। सः प्रकाशस्य विचित्रं चमकं दृष्टवान्। इदानीं एतत् चमकं अन्येन चमकेन अनुसृतम्।
“एतत् विचित्रम्,” इति फ्रैंकः मन्दं उक्तवान्। “किं तत् अर्थं करोति?”
प्रकाशः अदृश्यः जातः, ततः अकस्मात् चमकित्वा कुमारयोः दिशि प्रकाशितः।
“अवश्यं अस्मान् अन्वेषयन्ति!” इति जो आश्चर्येण उक्तवान्, तथा च झाडीनां पृष्ठे गन्तुं प्रयत्नं कृतवान्।
“एषा अडेलिया—तस्याः महान् प्रकाशयन्त्रः अस्ति,” इति फ्रैंकः क्षणान्तरे उक्तवान्। “एतस्य विषये किं जानासि!”
“सा स्वयम् एव निधिं अन्वेषयति!” इति जो उक्तवान्। “हू! अस्माकं अन्वेषणं केवलं मूर्खता इति यत् सा उक्तवती तत् सर्वं अनन्तरम्!”
ते स्त्रियां वातायने किञ्चित्कालं पश्यन्तीं दृष्टवन्तौ। तस्याः एकहस्ते प्रकाशयन्त्रः आसीत्। क्षणं यावत् सा प्रकाशं स्ववदने प्रकाशितवती, तथा च कुमारौ तस्यां पूर्णं घृणां दृष्टवन्तौ।
“न प्राप्तवती, अहं निश्चितः!” इति जो हसितवान्।
“आगच्छ—सा अस्मान् दृष्ट्वा पूर्वं गच्छामः,” इति तस्य भ्राता उक्तवान्, तथा च ते शीघ्रं गतवन्तौ।
गृहं गच्छन्तौ, जो-फ्रैंक च विषयं चर्चितवन्तौ। ते चिन्तितवन्तौ यत् सा विचित्रा स्त्री धूलिपूर्णे पुरातने गोपुरे आसीत्, परं तयोः मनः शीघ्रं स्लिम् रॉबिन्सन-परिवारस्य कष्टेषु गतवत्।
“वयं तं निधिं प्राप्तव्याः!” इति फ्रैंकः दृढतया उक्तवान्। “यत्र कुत्रापि गोपुरनिधिः अस्ति, वयं तं प्राप्तव्याः!”
“प्राप्तव्याः—परं किं शक्नुमः?”
“वयं केवलं प्राप्तव्याः, अहं वदामि!”