॥ ॐ श्री गणपतये नमः ॥

गोपुरे विद्युत्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गोपुरभवनस्य अनिष्टकरस्य अन्वेषणस्य द्वे दिने अनन्तरं चौर्यविषये कोऽपि नूतनः विकासः नाभवत्परं तृतीये दिने, प्रमुखः कोलिगः हस्तं दत्तवान्

हार्डी-कुमारयोः प्रथमं संकेतः तदा अभवत् यदा ते विद्यालयं गच्छन्तौ कैली इओला मोर्टनं मिलितवन्तौइओला, स्थूला कृष्णा कन्या, चेत् मोर्टनस्य भगिनी आसीत्, या जो हार्डी-कुमारस्य दृष्ट्या एकमात्रा कन्या आसीत् यां सः पूर्णतः उपद्रवरहितां मन्यते स्म

जो, यः कन्यानां समक्षे लज्जालुः आसीत्, सर्वेषां अन्यलिङ्गिनां प्रति उच्चं तिरस्कारं प्रकटयति स्म, विशेषतः उच्चविद्यालयीनवयस्कानां प्रति, परं कदाचित् अनिच्छया स्वीकृतवान् यत् इओला मोर्टन "कन्यायाः दृष्ट्या उत्तमा" आसीत्एतत् तस्य दृष्ट्या उच्चं प्रशंसा आसीत्

किं श्रुतवन्तौ यत् किमपि घटितम्?” इति कैली पृष्टवती, यदा ते विद्यालयस्य प्रवेशद्वारे कुमारौ मिलितवन्तौ

अद्य विद्यालयः निरस्तः कृतः?” इति जो उत्सुकतया पृष्टवान्

, तादृशं किमपि एतत् बिन्सन-परिवारस्य विषये अस्ति।”

इदानीं किं घटितम्?”

श्रीमान् बिन्सनः पुनः बद्धः।”

हार्डी-कुमारौ तां विस्मयेन अवलोकितवन्तौ यथा वज्रपातेन आहतौ

किमर्थम्?” इति फ्रैंकः आश्चर्येण पृष्टवान्

गोपुरभवने चौर्यविषयेसः नगरे कार्यं कुर्वन् आसीत्, तथा प्रमुखः कोलिगः रात्रौ डिटेक्टिव् स्मफं प्रेषितवान्इओला अहं रात्रौ बिन्सन-कन्याः द्रष्टुं गतवत्यौ, ताः अस्मभ्यं एतत् कथितवत्यःस्मफः इदानीं प्रत्यागतः भवेत्।”

भोः, किं तत् विश्वसितुं शक्यते!” इति फ्रैंकः उक्तवान्। “अहं चिन्तयामि यत् तं पुनः बन्धनाय किं महत् कारणम्?”

प्रमुखस्य मतम् अस्ति यत् श्रीमान् बिन्सनः क्ली-नामकेन पुरुषेण सह संलग्नः आसीत्, यस्य पुरुषस्य पिता स्वीकृतिं प्राप्तवान्सः श्रीमतीं बिन्सनं रात्रौ कथितवान् यत् सः निश्चितः आसीत् यत् श्रीमान् बिन्सनः द्रव्यं कुत्रापि गूढं कृतवान्, तथा सः तत् ज्ञातुं प्रयत्नं करिष्यतिसः अतीव क्रूरः अप्रियः आसीत्, तथा श्रीमती बिन्सनः किं कर्तव्यम् इति जानाति।”

हार्डी-कुमारौ परस्परं अवलोकितवन्तौघटना अकस्मात् गम्भीरतरं रूपं धृतवती

यदि श्रीमान् बिन्सनः पुनः आनीतः, तर्हि सः स्वकार्यं हास्यति, तथा तस्य प्राप्तिः अपि कठिना आसीत्,” इति इओला उक्तवती

अस्य दुःखस्य सर्वोत्तमः भागः अस्ति,” इति फ्रैंकः मन्दं मन्दं उक्तवान्, “यत् श्रीमान् बिन्सनस्य विरुद्धं मामला अतीव गम्भीरः दृश्यते।”

किं ते तं कारागारं प्रेषयिष्यन्ति इति मन्यसे?”

दृश्यते यत् गम्भीरः अस्तिचोरः उक्तवान् यत् सः द्रव्यं पुरातने गोपुरे गूढं कृतवान्यदा वयं तत् अन्वेषितवन्तः, तदा द्रव्यं नासीत्एकमात्रः यः तत् प्राप्तुं नेतुं शक्तवान्, सः श्रीमान् बिन्सनः एव आसीत्।”

सः तत् करिष्यति!” इति इओला क्रोधेन उक्तवती

वयं निश्चिताः यत् सः तत् करिष्यतिपरं न्यायाधीशाः तादृशं सुकरं भविष्यन्ति।”

तदा विद्यालये प्रवेशस्य समयः आसीत्, तथा ते स्वकक्षायां गतवन्तः, फ्रैंक-जो यत् श्रुतवन्तौ तेन गभीरं चिन्तितौतस्य प्रातः विश्रामकाले ते जेरी, फिल, टोनी चेत् मोर्टनं मिलितवन्तौ, तेभ्यः समाचारं कथितवन्तौसर्वे कुमाराः एतस्मिन् अकस्मात् परिवर्तने अतीव चिन्तिताः आसन्

एतत् पेरी-स्य कृते कठिनं भविष्यति,” इति फिलः उक्तवान्

एतत् सम्पूर्णपरिवारस्य कृते कठिनं भविष्यति,” इति चेत् उक्तवान्। “ते एतस्य मलिनस्य विषयस्य कृते यथेष्टं कष्टं प्राप्तवन्तः।”

कुमाराः स्थितिं सर्वतः विचारितवन्तः, तथा बिन्सन-परिवारस्य साहाय्यं कर्तुं किमपि उपायं चिन्तितवन्तः, परं ते अनिच्छया स्वीकृतवन्तः यत् गूढद्रव्यस्य प्राप्तिः एव श्रीमान् बिन्सनं चौर्यसम्बद्धसन्देहात् मुक्तं कर्तुं शक्नोति

यदि सः परीक्षितः मुक्तः भवेत्, तर्हि तस्य कीर्तौ कलङ्कः भविष्यति यावत् निधिः प्राप्यते,” इति फ्रैंकः सारं कथितवान्

वयं केवलं प्रतीक्षां कर्तुं पश्यितुं उचिताः,” इति जो उक्तवान्। “वयं यत् शक्तवन्तः तत् कृतवन्तः, परं तत् पर्याप्तं नासीत्।”

पिता अपि तादृशमेव कृतवान्अहं तस्य कृते खेदितः अस्मिसः निश्चितः आसीत् यत् क्ली-तः स्वीकृतिं प्राप्त्वा सर्वं निर्णीतवान्परं किमपि अभावः आसीत्।”

भोः, वयमपि साहाय्यं कृतवन्तः,” इति जेरी उक्तवान्। “वयं कोलिग-स्मफौ तं रेलयानं ग्रहीतुं निवारितवन्तःक्ली यदि तौ दृष्टवान् तर्हि सः किमपि उक्तवान् भवेत्।”

तथा, अनिच्छया एव कुमाराः स्वीकृतवन्तः यत् ते प्रस्तरभित्तिं प्रति अभिमुखाः आसन्एतत् एव फेन्टन् हार्डी-स्य निष्कर्षः आसीत्, यदा ते तेन सह मध्याह्नभोजने संभाषितवन्तः

कर्तुं किमपि नास्ति,” इति डिटेक्टिवः उक्तवान्। “बिन्सनः बद्धः, तथा यद्यपि सः कुशलवकीलेन मुक्तः भवेत्, तथापि तस्य पासे स्वपक्षस्य रक्षणाय धनं नास्तियदि सः मुक्तः भवेत् अपि, तस्य कीर्तिः नष्टा भविष्यति।”

यावत् निधिः प्राप्यते,” इति जो उक्तवान्

आम्, यावत् निधिः प्राप्यतेएतत् एव तस्य एकमात्रा आशापरं अहं मन्ये यत् तस्य प्राप्तेः बहुः सम्भावना अस्ति।”

तथा गोपुरभवनस्य रहस्यं तावत् विरामं प्राप्तवान्श्रीमान् बिन्सनस्य बन्धनं एकद्विदिनं सनसनीकारी आसीत्, ततः मामला पृष्ठभूमौ गतवान्, समाचारपत्राणि अन्यविषयेषु उत्तेजितानि जातानिपरं बिन्सन-परिवारस्य कृते, स्वाभाविकरूपेण, एतत् अत्यन्तं महत्त्वपूर्णम् आसीत्पेरी बिन्सनः हार्डी-गृहं गतवान्, महान्तं डिटेक्टिवं प्रार्थयन् यत् सः आरोपितस्य पुरुषस्य निर्दोषं सिद्धं कर्तुं प्रयत्नं कर्तुम्

श्रीमान् हार्डीः सहानुभूतिपूर्णः आसीत्, परं, यथा सः उक्तवान्, सः प्रस्तरभित्तिं प्रति अभिमुखः आसीत्

अहं यत् शक्तवान् तत् सर्वं कृतवान्, बालक,” इति सः दुःखितं बालकं सम्यक् उक्तवान्। “यदि किमपि अधिकं कर्तुं शक्नोमि, तर्हि करिष्यामिपरं नूतनाः सूचनाः सन्तियदि रेड् क्ली-स्य स्वीकृतिः मामलं निर्णेतुं शक्तवती, तर्हि अन्यत् किमपि शक्नोतिअहं भीतोऽस्मि⁠—”

सः वाक्यं अपूर्णं त्यक्तवान्

किं त्वं मन्यसे यत् मम पिता कारागारं गमिष्यति?”

अहं तत् वदामिपरं त्वं दुःखस्य प्रतीक्षां कर्तुं उचितः।”

सः तत् कृतवान्,” इति पेरी दृढतया उक्तवान्

अहं जानामि यत् त्वं तस्मिन् विश्वसिसिपरं न्यायः केवलं तथ्यानि पश्यतिबहवः निर्दोषाः पुरुषाः अल्पतरैः प्रमाणैः दोषीकृताः।”

एतत् मम मातरं मारिष्यति।”

श्रीमान् हार्डीः मौनं धृतवान्

अहं किं कर्तुं जानामि,” इति पेरी उक्तवान्। “अहं तं रक्षितुं किमपि करिष्यामिपरं किमपि नास्ति⁠—”

यावत् निधिः प्राप्यते तावत् अस्माकं कृते किमपि कर्तुं नास्तिएतत् सर्वं निर्णेतुं शक्नोतिपरं तावत् अस्माभिः प्रतीक्षां कर्तव्यं आशां धर्तव्यं ।”

श्रीमन् हार्डी, भवान् अधिकं किमपि कर्तुं शक्नोति?”

डिटेक्टिवः चमत्कारिकः पुरुषः नास्ति, बालक,” इति फेन्टन् हार्डीः स्नेहेन उक्तवान्। “सः केवलं अपराधिनः अन्वेषणे प्रशिक्षितः पुरुषःसः स्वविषये उपलब्धानि तथ्यानि अनुसरतिअहं एतस्मिन् मामले सर्वाः क्रियाः समाप्तवान्यत् कर्तुं शक्यम् आसीत्, तत् सर्वं कृतम्।”

पेरी बिन्सनः उत्थाय, स्वकपालं चिन्तायां वक्रीकृतवान्

वयं सर्वे भवतः अतीव कृतज्ञाः, श्रीमन् हार्डी,” इति सः कण्ठरुद्धः उक्तवान्। “मया कृतज्ञताहीनः इति मन्यताम्अहं जानामि यत् एतत् कियत् निराशाजनकम् आसीत्।”

एतत् निराशाजनकं नास्ति, निश्चितरूपेणतत् मन्यताम्सर्वदा आशा अस्ति, जानीहिपरं⁠—दुःखस्य प्रतीक्षां कर्तुं उचितः।”

अहं कर्तव्यः।”

ततः सः बालकः गतवान्फ्रैंक-जो तं प्रवेशद्वारे मिलितवन्तौ, तस्य सहानुभूतिं प्रकटितुं असमर्थौपेरीः कृतज्ञः आसीत्

अहं जानामि यत् उभौ एतस्मिन् गोष्ठ्यां अस्माकं कृते बहु कृतवन्तौ,” इति सः उक्तवान्। “यदि भवन्तौ भवेताम्, तर्हि अस्मभ्यं क्ली-स्य कथा अपि प्राप्ता भवेत्।”

वयं केवलं खेदिताः यत् एतत् यथा आशास्महे तथा नाभवत्, पेरी,” इति फ्रैंकः उक्तवान्। “वयं मन्यामहे यत् एतत् सर्वं निर्णेतुं शक्नोतितत् स्थाने, एतत् भवतः पितरं अधिकं संलग्नं कृतवत्।”

भवतः दोषः नासीत्।”

कदाचित् किमपि घटिष्यतिजो अहं अधुना कार्ये शिथिलौ भविष्यावःकर्तुं बहु नास्ति, परं वयं सूचनानां कृते सजगौ भविष्यावः⁠—यदि किमपि अस्ति।”

पेरी बिन्सनः निराशया अंसौ कम्पितवान्। “अहं मन्ये यत् इदानीं बहु उपयोगः नास्ति,” इति सः उक्तवान्। “परं भवतः कृते कृतज्ञः अस्मि।”

यदा सः गतवान्, तदा हार्डी-कुमारौ तं प्रवेशमार्गे गच्छन्तं पश्यितवन्तौतस्य निर्व्यसनः गतिः गतवती, तस्य स्थाने सः यन्त्रवत् गच्छन् आसीत्, यथा मूर्च्छायाम्

कियत् उत्तमौ डिटेक्टिवौ वयम्!” इति फ्रैंकः अकस्मात् घृणया उक्तवान्। “यदि वयं कियत् अपि उत्तमाः आस्म, तर्हि ताः सूचनाः शीघ्रं प्राप्तव्याः येन पिता क्लीं- समये ग्रहीतुं शक्तवान् भवेत्।”

इदानीं तस्य चिन्तायाः कोऽपि उपयोगः नास्ति,” इति तस्य भ्राता उत्तरं दत्तवान्। “एतत् केवलं यथा घटितं तथा आसीत्।”

भोः, एकः विषयः शिष्टः अस्तिवयं तं निधिं प्राप्तव्याः!”

किं प्रयत्नं कृतवन्तः?”

आम्, परं वयं पुनः प्रयत्नं कर्तुं शक्नुमःवयं अवश्यं श्रीमन्तं बिन्सनं निर्दोषं सिद्धं कर्तव्याःतथा एकमात्रः उपायः अस्तिवयं निधिं प्राप्तव्याः!”

एतत् नीरसः मेघाच्छन्नः दिवसः आसीत्, यः वृष्टेः सूचकः आसीत्, तथा एतत् कुमारयोः मनोभावं उन्नतं कृतवान्

स्वभावानुसारं भ्रातरौ भ्रमणं कृतवन्तौ, तथा तयोः पदानि गोपुरभवनस्य समीपं गतानि

पुरातनस्थानस्य बाह्यतः दृष्टिपातं कर्तुं शक्नुमः,” इति जो सूचितवान्

अडेलियां पश्यतु, अन्यथा सा झाडुनं लेख्यः भविष्यति,” इति फ्रैंकः हसितवान्। “भोः, सा क्रूरा अस्ति!”

ते उद्याने प्रविष्टवन्तौइदानीं अधिकं अन्धकारः भवन् आसीत्, तथा ते वृक्षेषु झाडीषु सुकरं गतवन्तौ गोपुरभवनस्य समीपंते पुरातनगोपुरं प्रति उत्थाय प्रश्नवत् पश्यितवन्तौ

कश्चन प्रहेलिका,” इति फ्रैंकस्य टिप्पणी आसीत्। “गोपुरनिधेः मामला कदा निर्णीतः भविष्यति?”

मां अन्वेषय!” इति तस्य भ्रातुः अशिष्टं उत्तरम् आसीत्। “कदाचित्⁠—भोः, फ्रैंक, पश्य!” इति सः अकस्मात् उक्तवान्

सः पुरातनप्रस्तरगोपुरस्य उच्चवातायनानि पश्यन् आसीत्सः प्रकाशस्य विचित्रं चमकं दृष्टवान्इदानीं एतत् चमकं अन्येन चमकेन अनुसृतम्

एतत् विचित्रम्,” इति फ्रैंकः मन्दं उक्तवान्। “किं तत् अर्थं करोति?”

प्रकाशः अदृश्यः जातः, ततः अकस्मात् चमकित्वा कुमारयोः दिशि प्रकाशितः

अवश्यं अस्मान् अन्वेषयन्ति!” इति जो आश्चर्येण उक्तवान्, तथा झाडीनां पृष्ठे गन्तुं प्रयत्नं कृतवान्

एषा अडेलिया⁠—तस्याः महान् प्रकाशयन्त्रः अस्ति,” इति फ्रैंकः क्षणान्तरे उक्तवान्। “एतस्य विषये किं जानासि!”

सा स्वयम् एव निधिं अन्वेषयति!” इति जो उक्तवान्। “हू! अस्माकं अन्वेषणं केवलं मूर्खता इति यत् सा उक्तवती तत् सर्वं अनन्तरम्!”

ते स्त्रियां वातायने किञ्चित्कालं पश्यन्तीं दृष्टवन्तौतस्याः एकहस्ते प्रकाशयन्त्रः आसीत्क्षणं यावत् सा प्रकाशं स्ववदने प्रकाशितवती, तथा कुमारौ तस्यां पूर्णं घृणां दृष्टवन्तौ

प्राप्तवती, अहं निश्चितः!” इति जो हसितवान्

आगच्छ⁠—सा अस्मान् दृष्ट्वा पूर्वं गच्छामः,” इति तस्य भ्राता उक्तवान्, तथा ते शीघ्रं गतवन्तौ

गृहं गच्छन्तौ, जो-फ्रैंक विषयं चर्चितवन्तौते चिन्तितवन्तौ यत् सा विचित्रा स्त्री धूलिपूर्णे पुरातने गोपुरे आसीत्, परं तयोः मनः शीघ्रं स्लिम् बिन्सन-परिवारस्य कष्टेषु गतवत्

वयं तं निधिं प्राप्तव्याः!” इति फ्रैंकः दृढतया उक्तवान्। “यत्र कुत्रापि गोपुरनिधिः अस्ति, वयं तं प्राप्तव्याः!”

प्राप्तव्याः⁠—परं किं शक्नुमः?”

वयं केवलं प्राप्तव्याः, अहं वदामि!”


Standard EbooksCC0/PD. No rights reserved