पेरी रॉबिन्सनस्य स्वरे किञ्चित् आसीत् यत् फ्रैङ्क् जो च मित्रं प्रति अत्यन्तं खेदं अनुभवताम्, यतः बालकः अवगच्छति स्म यत् पितुः विषये स्थितिः अत्यन्तं गम्भीरा आसीत्।
यद्यपि हार्डी बालकौ अवगच्छताम् यत् पेरी स्वपितुः पक्षं समर्थयेत् इति स्वाभाविकम् आसीत्, तथापि तौ तस्य विश्वासं किञ्चित् अंशतः अनुभवताम् यत् श्रीरॉबिन्सनः दोषी न आसीत्।
“निश्चयेन सः निर्दोषः अस्ति,” फ्रैङ्क् अङ्गीकृतवान्। “सः स्वयं निर्दोषं सिद्धं कर्तुं शक्ष्यति, पेरी।”
“किन्तु सर्वं तस्य विरुद्धं अत्यन्तं गम्भीरं दृश्यते,” पेरी उक्तवान्, यः पाण्डुः कम्पितः च आसीत्। “यदि भवतः पिता वास्तविकं चोरं ग्रहीतुं न शक्ष्यति तर्हि अहं भीतोऽस्मि यत् पिता एतस्य दोषं वहिष्यति।”
“सर्वे जानन्ति यत् भवतः पिता ईमान्दारः अस्ति,” जो सान्त्वनया उक्तवान्। “तस्य श्रेष्ठः इतिहासः अस्ति—अप्पल्गेट् अपि तत् अङ्गीकर्तुं बाध्यः भविष्यति।”
“श्रेष्ठः इतिहासः तस्य बहु साहाय्यं न करिष्यति यदि सः एतस्य दोषं वहति च स्वयं निर्दोषं सिद्धं कर्तुं न शक्ष्यति। च पिता स्वीकरोति यत् सः सुरक्षितस्य संयोजनं जानाति स्म।”
“सः जानाति स्म?”
“आकस्मिकरूपेण। सः एकदा पुस्तकालयस्य अग्निस्थानं शोधयन् आसीत् यदा सः संख्याभिः चिह्नितं कागदस्य पत्रं प्राप्तवान्। संयोजनम् इतिसरलम् आसीत् यत् कोऽपि एकवारं पठित्वा स्मर्तुं शक्ष्यति। पिता न अवगच्छत् यत् तत् किम् आसीत् यावत् सः किञ्चित् कालं अध्ययनं कृतवान्, ततः सः तत् पत्रं श्रीअप्पल्गेट् इत्यस्य मेजे पुनः स्थापितवान्। वातायनं उद्घाटितम् आसीत् च वायुः कागदं भूमौ नीतवती।”
“अप्पल्गेट् तत् जानाति वा?”
“न अद्यापि। किन्तु पिता अधुना तस्मै कथयिष्यति। सः वदति यत् तत् तस्य विषये गम्भीरं दृश्येत, किन्तु सः सत्यं कथयिष्यति। सः संयोजनं जानाति स्म, यद्यपि निश्चयेन सः तत् उपयोक्तुं न चिन्तयति स्म।”
पुस्तकालयात् मन्दः स्वराणां गुञ्जनं आगच्छत्। हर्ड् अप्पल्गेट् इत्यस्य कठोराः स्वराः संभाषणस्य मर्मरं अतिक्रम्य उच्चैः भवन्ति स्म च एकवारं बालकौ श्रीरॉबिन्सनस्य स्वरं तीव्रतया उच्चैः श्रुतवन्तौ।
“अहं न कृतवान्। अहं वदामि यत् अहं न तत् धनं गृहीतवान्।”
“तर्हि त्वं तत् नवशतं कुतः प्राप्तवान् यत् त्वं तस्य नोटे अदत्तवान्?” अप्पल्गेट् निर्बन्धं कृतवान्।
किञ्चित् कालं मौनम् आसीत्।
“त्वं तत् कुतः प्राप्तवान्?”
“अहं तत् कथयितुं स्वतन्त्रः न अस्मि।”
“त्वं न कथयिष्यसि?”
“अहं न शक्नोमि।”
“किमर्थं न?”
“अहं धनं ईमान्दारतया प्राप्तवान्—तत् एव अहं वक्तुं शक्नोमि।”
“अहो हो!” अप्पल्गेट् उक्तवान्। “त्वं धनं ईमान्दारतया प्राप्तवान्, तथापि त्वं मां न कथयसि यत् तत् कुतः आगतम्! तत् अत्यन्तं सम्भाव्यम् अस्ति, न वा? यदि त्वं तत् ईमान्दारतया प्राप्तवान् तर्हि त्वं तत् कुतः प्राप्तवान् इति कथयितुं लज्जितः न भवेत्।”
“अहं लज्जितः न अस्मि। किन्तु अहं तत् कथयितुं स्वतन्त्रः न अस्मि।”
“अत्यन्तं विचित्रं यत् त्वं नवशतं डॉलरान् इतिशीघ्रं प्राप्तवान्। गतसप्ताहे त्वं अत्यन्तं दरिद्रः आसीः, न वा? मासिकवेतनस्य अग्रिमं याचितवान्।”
“अहं तत् स्वीकरोमि।”
“ततः एतस्य चोर्यस्य दिने त्वं अकस्मात् नवशतं डॉलरान् प्राप्तवान् यत् त्वं व्याख्यातुं न शक्नोषि।”
श्रीहार्डी इत्यस्य शान्तः स्वरः अन्तरायं कृतवान्।
“निश्चयेन, अहं भवतः व्यक्तिगतविषयेषु अन्वेषणं कर्तुं न इच्छामि, श्रीरॉबिन्सन,” सः उक्तवान्; “किन्तु एतत् धनस्य विषयं स्पष्टीकर्तुं शक्नोति चेत् श्रेयस्करं भविष्यति। भवान् स्वयं अङ्गीकर्तुं अवश्यं यत् तत् शुभं न दृश्यते।”
“अहं जानामि यत् तत् गम्भीरं दृश्यते,” रक्षकः दृढतया उक्तवान्। “किन्तु अहं तत् कथयितुं न शक्नोमि यत् तत् धनं कुतः आगतम्।”
“च भवान् सुरक्षितस्य संयोजनं जानाति इति अपि स्वीकरोति!” अप्पल्गेट् अन्तरायं कृतवान्। “अहं तत् पूर्वं न जानामि स्म। किमर्थं भवान् मां न अकथयत्?”
“अहं तत् महत्त्वपूर्णं न मन्ये स्म। अहं संयोजनम् आकस्मिकरूपेण प्राप्तवान् च तत् उपयोक्तुं न इच्छति स्म। वस्तुतः, अहं न मन्ये यत् अहं तत् स्मर्तुं शक्नोमि। अहं तत् पत्रं पुनः स्थापितवान् च तत् विषये किमपि न वक्तुं निश्चितवान्, क्लेशं वारयितुम्।”
“तथापि भवान् अधुना मां समीपे आगत्य तत् कथयति!”
“मम किमपि गोपनीयं न अस्ति। यदि अहं धनं गृहीतवान् तर्हि अहं अधुना भवते न कथयेयम् यत् अहं संयोजनं जानामि स्म।”
“आम्,” श्रीहार्डी अङ्गीकृतवान्, “तत् भवतः पक्षे एकः बिन्दुः अस्ति।”
“किम्?” अप्पल्गेट् पृष्टवान्। “भवान् एतादृशं छलं चिन्तयितुं अत्यन्तं चतुरः अस्ति, रॉबिन्सन। भवान् चिन्तयति यत् यदि भवान् अधुना मां समीपे आगत्य स्वीकरोति यत् भवान् संयोजनं जानाति स्म तर्हि अहं विश्वसिष्यामि यत् भवान् इतावान् ईमान्दारः यत् एतां चोर्यं कर्तुं न शक्नोति। अत्यन्तं चतुरः। किन्तु न पर्याप्तं चतुरः। अत्र च अधुना पर्याप्तं प्रमाणं अस्ति यत् भवन्तं दोषी इति सिद्धं कर्तुं, च अहं अन्यं क्षणं विलम्बं न करिष्यामि।”
दूरभाषयन्त्रस्य उच्चारणस्य ध्वनिः श्रुतः, ततः अप्पल्गेट् इत्यस्य स्वरः अनुवर्तितः—
“पुलिसस्थानकम्।” अल्पं प्रतीक्षां कृत्वा, सः अनुवर्तितः। “हलो—पुलिसस्थानकम्?—अहम् अप्पल्गेट् वदामि—अप्पल्गेट्—हर्ड् अप्पल्गेट्।—भवन्तः, अहं मन्ये यत् वयं अस्माकं पुरुषं प्राप्तवन्तः।—तस्यां चोर्यां।—आम्, रॉबिन्सन।—भवन्तः तथा मन्यन्ते स्म, हम्?—अहम् अपि, किन्तु निश्चितः न आसम्।—सः स्वकथनेन स्वयं दोषी इति सिद्धवान्।—आम्, अहं तस्य ग्रहणं इच्छामि।—भवन्तः शीघ्रम् आगमिष्यन्ति?—उत्तमम्।—विदायः।”
दूरभाषयन्त्रं झणत्कारं कृतवान्।
“भवान् मम ग्रहणं न करिष्यति, श्रीअप्पल्गेट्?”
“किमर्थं न? भवान् धनं गृहीतवान्!”
“किन्तु अहं निर्दोषः अस्मि! अहं शपथं करोमि! अहं सर्वदा ईमान्दारः आसम्, यतः अहं भवतः कृते कार्यं कर्तुम् आगतवान्। भवतः समीपे मम विषये किमपि दोषं प्राप्तवन्तः वा?”
“न अद्यापि,” अप्पल्गेट् कठोरतया उक्तवान्।
“किञ्चित् कालं प्रतीक्षां कर्तुं श्रेयस्करं भवेत्,” श्रीहार्डी मृदुतया सूचितवान्। “निश्चयेन, एतत् भवतः हस्ते अस्ति, श्रीअप्पल्गेट्, च अहं अङ्गीकरोमि यत् श्रीरॉबिन्सन इत्यस्य विषये स्थितिः अत्यन्तं गम्भीरा दृश्यते। किन्तु कदाचित् किञ्चित् अधिकं प्रमाणं प्रकटं भवेत्।”
“किम् अधिकं प्रमाणं वयम् इच्छामः? पुरुषः दोषी अस्ति। तत् भवतः नासिकायाः इव स्पष्टम् अस्ति। यदि सः शेषं रत्नानि च प्रतिभूतिपत्राणि प्रत्यर्पयितुं इच्छति तर्हि अहं दृष्ट्वा करिष्यामि यत् दोषः न्यूनीकर्तुं शक्यते—किन्तु तत् एव।”
“किन्तु अहं तानि प्रत्यर्पयितुं न शक्नोमि! अहं तानि न गृहीतवान्!”
“अहं मन्ये यत् भवान् तानि सुरक्षितरूपेण गुप्ते स्थापितवान्, यत् भवान् कारागारात् निर्गच्छन् तानि प्राप्तुं आशां करोति, हम्? तत् दीर्घकालं भविष्यति, रॉबिन्सन—दीर्घकालं।”
प्रकोष्ठे, बालकौ वर्धमानं उत्साहेन श्रुतवन्तौ। स्थितिः अकस्मात् दुःखदायकं परिवर्तनं प्राप्तवती। हार्डी बालकौ स्वमित्रं स्लिम् इत्यस्य विषये खेदं अनुभवताम्, यः तनावेन पतितुं शक्नोति इति दृश्यते स्म।
“सः निर्दोषः अस्ति,” बालकः पुनः पुनः मर्मरितवान्। “अहं जानामि यत् सः निर्दोषः अस्ति। ते तस्य ग्रहणं न कर्तुं शक्नुवन्ति। मम पिता जीवने एकं डॉलरम् अपि न चोरितवान्!”
फ्रैङ्क् तस्य स्कन्धे पाटितवान्।
“धैर्यं धारय, प्रिय मित्र,” सः सूचितवान्। “अधुना तत् अत्यन्तं गम्भीरं दृश्यते, किन्तु भवतः पिता स्वयं निर्दोषं सिद्धं कर्तुं शक्ष्यति, निर्भयः भव।”
“अहं—अहं मातुः कथयितुं अवश्यं—,” स्लिम् विलम्बेन उक्तवान्। “एतत् तस्याः हृदयं भञ्जयिष्यति। च मम भगिन्यौ—”
फ्रैङ्क् जो च तं प्रकोष्ठात् नीत्वा एकेन गलियारेण गतवन्तौ यः भवनस्य एकं पक्षं गच्छति, यत्र रॉबिन्सनपरिवारस्य कक्षाः आसन्। तत्र, एकस्मिन् स्वच्छे, किन्तु अल्पसामग्रियुक्ते कक्षे, ते श्रीमतीरॉबिन्सनं प्राप्तवन्तौ, या सौम्या, स्नेहमयीमुखी, किञ्चित् खञ्जा, या चिन्तायुक्ता कुर्स्यां वातायनसमीपे उपविष्टा आसीत्। तस्याः द्वे पुत्र्यौ, पौला टेस्सी च, यमलौ, तस्याः पार्श्वे आस्ताम्, च सर्वे आशया पश्यन्ति स्म यदा बालकौ प्रविष्टवन्तौ।
“किं समाचारः, पुत्र?” श्रीमतीरॉबिन्सन धैर्येण पृष्टवती, यदा सा हार्डी बालकौ अभिवादितवती।
“दुःखदः, मातः।”
“ते—ते—तस्य ग्रहणं न कुर्वन्ति?” पौला उत्थाय उक्तवती।
पेरी मूकतया अङ्गीकृतवान्।
“किन्तु ते न शक्नुवन्ति!” टेस्सी विरोधं कुर्वती उक्तवती। “सः निर्दोषः अस्ति! सः न एतादृशं किमपि कर्तुं शक्नोति! तत् अन्यायः—”
श्रीमतीरॉबिन्सन अत्यन्तं मौनतया रोदितुम् आरब्धवती। पेरी स्वमातुः समीपं गत्वा अस्थिरतया तस्याः स्कन्धे पाटितवान्, तस्य मुखं पाण्डुः कठोरः च आसीत्। यमलौ निराशाक्षिभ्यां परस्परं पश्यन्ति स्म।
फ्रैङ्क् जो च, तयोः हृदयं पूर्णं आसीत्, मौनतया कक्षात् निर्गतवन्तौ।