॥ ॐ श्री गणपतये नमः ॥

गूढं गभीरतरं भवतिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फेन्टन हार्डी अत्यन्तं विस्मितः अभवत् यदा तस्य पुत्रौ तस्मै समाचारं प्रददतुः यत् लूटं पुरातने गोपुरे नूतने गोपुरे प्राप्तम्सः रेड् जैक्लेयस्य मरणोन्मुखस्य स्वीकारे इतिश्रद्धः आसीत् यत् सः अन्वेषणे अपि सम्मिलितुं प्रयत्नं कृतवान्, तस्य पुत्रयोः चोरितवस्तूनां पुनःप्राप्तेः सन्तोषं दातुं प्राथम्यं दत्तवान् यत् सः निश्चितः आसीत् यत् तानि पुरातने गोपुरे गुप्तानि सन्ति

भवन्तौ निश्चितौ यत् स्थानं सम्यक् अन्विष्टवन्तौ?” इति सः तृतीयवारं पप्रच्छ

तस्य प्रत्येकं अङ्गुलम्पुरातने गोपुरे किमपि नासीत्सप्ताहेभ्यः कोऽपि तत्र गतवान्,” इति फ्रैंकः उत्तरितवान्

कथं ज्ञातवन्तौ?”

धूल्यासा अव्याहता आसीत्कस्यापि प्रकारस्य पदचिह्नं नासीत्।”

तथापि भवन्तौ अन्विष्टवन्तौ।”

वयं गोपुरं शिखरात् आधारं यावत् गतवन्तः,” इति फ्रैंकः उत्तरितवान्। “तत् किमपि उपयोगि नासीत्कोऽपि तत्र गतवान्ततः वयं चिन्तितवन्तः यत् जैक्लेयः भ्रमितः आसीत् इति तेन अन्यस्मिन् गोपुरे वस्तूनि त्यक्तानि सन्ति इति।”

अप्पल्गेटः भवन्तौ अन्वेष्टुं दत्तवान्?” इति फेन्टन हार्ड्यस्य नेत्रे उज्ज्वलिते अभवताम्

यावत् वयं तस्मै कारणानि अकथयामवयं तस्मै जैक्लेयस्य विषये अकथयाम, ततः सः उत्साहितः अभवत् अन्वेषणे अपि साहाय्यं कृतवान्किन्तु वयं किमपि प्राप्तवन्तः।”

विचित्रम्,” इति गूढचरः मर्मरितवान्। “अहं जानामि यत् जैक्लेयः मिथ्या अकथयत्सः मां प्रतारयितुं किमपि लाभं प्राप्तवान्निश्चयेन किमपि सः यदि कदापि मनुष्यः सत्यप्रियः आसीत् तर्हि सः आसीत्। ‘अहं तत् पुरातने गोपुरे गुप्तं कृतवान्।’ तस्य वचनानि आसन्सः यदि शक्तवान् आसीत् तर्हि अधिकं कथयितवान् किमर्थं सः पुरातनगोपुरं इति सावधानतया अकथयत्? सर्वे जानन्ति यत् गृहस्य द्वौ गोपुरौ स्तः, पुरातनं नूतनं ।”

निश्चयेन, भवेत् यत् वयं सम्यक् अन्वेषणं कृतवन्तः,” इति जोः अकथयत्। “वस्तूनि भित्तिषु अथवा भूमिषु गुप्तानि सन्ति।”

एषः एव एकः समाधानः यं अहं चिन्तितुं शक्नोमि,” इति फेन्टन हार्डीः उत्तरितवान्। “अहं तावत् सन्तुष्टः अस्मि यत् लूटं तत्र नास्तिअहं अप्पल्गेटेन सह सम्पर्कं करिष्यामि उभयोः गोपुरयोः सम्यक् अन्वेषणस्य अनुमतिं याचिष्येतस्य हितं मम हितं अस्ति।”

अप्पल्गेटः चिन्तयति यत् भवेत् जैक्लेयः वस्तूनि गुप्तं कृतवान् किन्तु बिन्सनः तानि प्राप्तवान् विक्रीतवान् ,” इति फ्रैंकः अकथयत्। “सः सूचितवान् यत् सः मतं धारयति यत् बिन्सनः चोरेण सह सङ्घटितः आसीत्।”

तत् दुष्टं प्रतिभाति,” इति श्रीमान् हार्डीः स्वीकृतवान्। “बिन्सनः वस्तूनि गुप्तानि कृतानि अनन्तरं प्राप्तवान् चोरितवान् इति अप्पल्गेटस्य चिन्तायाः कारणं दातुं शक्यते।”

बिन्सनः तत् करिष्यति!” इति जोः आक्रन्दितवान्। “सः अत्यन्तं सत्यप्रियः अस्ति!”

अहं अपि मन्ये यत् सः तत् करिष्यतिकिन्तु कदाचित्, यदि मनुष्यः धनेन आवश्यकतायुक्तः भवति प्रलोभनं तस्य मार्गे स्थापितं भवति तर्हि सः पराजितः भवतिअहं बिन्सनस्य विषये तादृशं विश्वासं कर्तुं इच्छामि, किन्तु यदि तानि वस्तूनि गोपुरे प्राप्यन्ते तर्हि अहं स्वीकरिष्यामि यत् तत् अत्यन्तं प्रतिभाति यत् सः तस्मिन् सम्मिलितः आसीत्।”

पित्रा सह साक्षात्कारः हार्डीपुत्रयोः मनसि निश्चयेन प्रसन्नतां उत्पादितवान्, यतः तौ दृष्टवन्तौ यत् श्रीमान् बिन्सनः इदानीं पूर्वापेक्षया अधिकं सम्मिलितः अस्तिप्रत्यक्षतः परिस्थितयः रक्षकस्य विरुद्धं प्रतिभान्ति

तथापि,” इति फ्रैंकः अकथयत्, यदा पुत्रौ गृहात् निर्गतवन्तौ मार्गं गतवन्तौ , “अहं विश्वसिमि यत् जैक्लेयः कदापि वस्तूनि गोपुरे गुप्तं कृतवान्यदि सः गोपुरद्वारं अपि उद्घाटितवान् आसीत् तर्हि सः धूल्यां कानिचित् चिह्नानि त्यक्तवान् आसीत् वयं तानि दृष्टवन्तः आस्मतस्मात् अहं विश्वसिमि यत् बिन्सनः अनन्तरं आगतवान् लूटं प्राप्तवान् ।”

यथा वयं दृष्टवन्तः, गोपुरस्य धूलिः सप्ताहेभ्यः अव्याहता आसीत्किम्, द्वारकवाटे अपि धूलिः आसीत्, यदा श्रीमान् अप्पल्गेटः अस्मान् प्रवेशं दत्तवान्।”

तर्हि, किमर्थं जैक्लेयः अकथयत् यत् सः वस्तूनि तत्र गुप्तं कृतवान्?” इति फ्रैंकः विस्मितः आक्रन्दितवान्

मां मा पृच्छअहं त्वया इव अन्धकारे अस्मि।”

यदा पुत्रौ नगरस्य व्यापारप्रदेशं प्राप्तवन्तौ तदा तौ ज्ञातवन्तौ यत् जैक्लेयस्य स्वीकारः सामान्यसम्पत्तिः अभवत्जनाः मरणोन्मुखस्य स्वीकारस्य विषये मार्गकोणेषु चर्चां कुर्वन्तः आसन् समाचारपत्रविक्रेतारः समाचारपत्राणां प्रतियाः विक्रीणन्तः आसन् येषु अपराधिनः अन्तिमवक्तव्यस्य कथा मुखपृष्ठे कृष्णशीर्षकैः प्रदर्शिता आसीत्

पुलिसकर्मी न् रायलीः प्रातःसूर्यप्रकाशे मुख्यमार्गे विचरन् आसीत्, स्वस्य दण्डं स्वच्छन्दस्य मनुष्यस्य भावेन आन्दोलयन्यदा सः पुत्रौ दृष्टवान् तदा सः भ्रुकुटिं कृतवान्, यतः हार्डीपरिवारस्य बेपोर्टपुलिसविभागस्य मध्ये प्रेमाभावः आसीत्

अच्छा,” इति सः गर्जितवान्, “अहं श्रुतवान् यत् भवन्तौ वस्तूनि प्राप्तवन्तौ।”

अहं इच्छेयम् यत् वयं प्राप्तवन्तः आस्म,” इति फ्रैंकः अकथयत्

किम्?” इति पुलिसकर्मी, तत्क्षणं प्रसन्नः भूत्वा, अकथयत्। “भवन्तौ प्राप्तवन्तौ? अहं मन्ये यत् अद्य प्रातः समाचारपत्रे अकथयत् यत् एषः जैक्लेयः अकथयत् यत् सः कुत्र गुप्तं कृतवान्।”

सः अकथयत्।”

भवन्तौ प्राप्तवन्तौ! हो! हो!” न् रायलीः हर्षपूर्णं हसितवान्। “भवतः पिता कः श्रेष्ठः गूढचरः! किम् जैक्लेयः अकथयत् यत् वस्तूनि पुरातने गोपुरे गुप्तानि सन्ति? किम् अधिकं तस्य आवश्यकता अस्ति?”

अस्माकं पिता वस्तूनि अन्विष्टवान् नासीत्,” इति फ्रैंकः प्रत्युत्तरितवान्। “वयम् अन्विष्टवन्तः तानि तत्र नासन्जैक्लेयः भ्रमितः आसीत्।”

तानि तत्र नासन्?” इति रायलीः अत्यन्तं हर्षेण आक्रन्दितवान्। “एषः उत्तमःएषः अहं वर्षेभ्यः श्रुतवान् इति उत्तमः।” सः अत्यन्तं हसितवान्, स्वस्य जानुं ताडितवान् । “जैक्लेयः भवतः पितरि उत्तमं प्रहारं कृतवान्हो! हो! हो! वस्तूनि तत्र नासन्!”

रायलीः स्वस्य नेत्रयोः अश्रूणि अपमृज्य गतवान्, हसितुं प्रयत्नं कुर्वन् स्वस्य न्यायाधीशस्य गौरवं रक्षितुंसः निश्चितवान् यत् एषः परिहासः अत्यन्तं श्रेष्ठः आसीत् यत् तत् गोपयितुं शक्यते, तस्मात् सः पुलिसस्थानकं प्रति गच्छन्, तत्र मुख्यं कोलिगं गूढचरं स्मफं कथया प्रसन्नं कर्तुं, विविधान् पथिकान् गृहीत्वा तेषां इच्छुककर्णेषु कथां न्यक्षिपत् चिरात् एषा कथा नगरे वाचिककथानां वेगेन विस्तृताभवत्, कथने कथा अतिशयिता अभवत्, फेन्टन हार्डीः मिथ्यास्वीकारे विश्वसित्वा हास्यास्पदः इति प्रभावः अभवत्

पुत्रयोः पुरातनगोपुरस्य अन्वेषणस्य अतिरञ्जिताः वृत्तान्ताः शीघ्रं विस्तृताः अभवन्, दिने सर्वस्मिन् तौ अनेकैः तीक्ष्णैः व्यङ्ग्यपूर्णैः प्रश्नैः पीडितौ अभवताम् मित्रैः परिचितैः तौ सर्वाणि वचनानि सहर्षं स्वीकृतवन्तौ, यद्यपि तौ स्वस्य अकस्मात् प्रसिद्धिं आनन्दितवन्तौ

चिन्तां मा कुरुत,” इति फ्रैंकः अकथयत्, “वयं तान् अद्यापि दर्शयिष्यामः।”

अहं आशंसे यत् ते वस्तूनि प्राप्स्यन्ति यदा ते गोपुरयोः पुनः अन्वेषणं करिष्यन्ति,” इति जोः अयोजयत्। “तदा जनाः काकं भक्षितव्याः भविष्यन्तिअस्माकं हसितुं समयः भविष्यति।”

आम्,” इति फ्रैंकः सहमतवान्; “किन्तु इदानीं अस्माकं हास्यं दूरस्थे भविष्यति इति प्रतिभाति।”

यदा तौ गृहं प्रत्यागतवन्तौ तदा तौ ज्ञातवन्तौ यत् फेन्टन हार्डीः तावत् व्यस्तः आसीत् हर्ड् अप्पल्गेटं विश्वासितवान् यत् गोपुरयोः सम्यक् अन्वेषणं उपयुक्तं भविष्यतिनिश्चयेन, सः एतत् अडेलियायाः प्रतिरोधेन विना कृतवान् हर्ड् अप्पल्गेटस्य स्वस्य संशयेन विना कृतवान्, यः इदानीं निश्चितवान् आसीत् यत् बिन्सनः निश्चयेन सम्मिलितः आसीत्

अस्य निश्चये सः मुख्यं कोलिगेन सहाय्यं प्राप्तवान्, यः गोपुरयोः व्यर्थान्वेषणस्य विषये कोलिगेन कथिते सति अप्पल्गेटगृहे आगतवान् आसीत्

मुख्यः वदति यत् बिन्सनः पृष्ठे अस्ति, अहं आरभे यत् सः सत्यं वदति इति मन्ये,” इति अप्पल्गेटः अकथयत्

किन्तु स्वीकारस्य विषये किम्?” इति श्रीमान् हार्डीः पप्रच्छ

मुख्यः वदति यत् तत् सर्वं आवरणम्जैक्लेयः बिन्सनं रक्षितुं तत् कृतवान्तौ उभौ सह कार्यं कृतवन्तौ।”

अहं जानामि यत् बिन्सनस्य विषये दुष्टं प्रतिभाति, किन्तु अहं मन्ये यत् गोपुरयोः पुनः सम्यक् अन्वेषणं हानिकरं भविष्यतिअहं एव आसम् यः जैक्लेयस्य स्वीकारं श्रुतवान् अहं विश्वसिमि यत् सः मिथ्या अकथयत्अहं विश्वसिमि यत् सः मम सर्वं यत् जानाति तत् कथयितुं प्रयत्नं कृतवान्।”

भवेत्भवेत्अहं मन्ये यत् सः भवतः अपेक्षया अधिकः चतुरः आसीत्, सर्वे अपि तथा मन्यन्तेतत् सर्वं प्रहसनम् आसीत्।”

अहं तत् विश्वसिष्यामि यदा अहं गोपुरयोः अन्तः बहिः अन्वेषणं करिष्यामि।”

अच्छा, गच्छतुयावत् इच्छसि तावत् गच्छतुकिन्तु अहं मन्ये यत् भवान् तत् निधिं प्राप्स्यति।”

ततः, श्रीमान् हार्डीः सन्तुष्टः अभवत्सः गोपुरयोः अन्वेषणस्य सज्जतां कृतवान्, यद्यपि अडेलिया अप्पल्गेटः स्पष्टं अकथयत् यत् गूढचरः स्वस्य स्वस्य भ्रातुः हास्यास्पदं करोति यदि एतत् निरर्थकं चलिष्यति तर्हि सः गोपुरगृहात् सर्वदा निर्गमिष्यति स्वस्य बहुवारं व्यक्तितस्य इच्छां पूरयिष्यति यत् सः दक्षिणसागरीयद्वीपेषु अन्यतमं प्रचारकत्वेन गमिष्यति

योग्यायाः महिलायाः प्रतिवादान् अवहेलयित्वा, अन्वेषणं कृतम्पुरातनगोपुरः प्रथमं दृष्टः, अग्रिमप्रातः अधिकांशसमयं यावत् स्थानं शिखरात् आधारं यावत् अन्विष्टम्यत्र कुत्रापि भूमयः अपि विदारिताः अभवन् गुप्तस्थानस्य अन्वेषणाय यत्र जैक्लेयः लूटं त्यक्तवान् इति

किन्तु यद्यपि फेन्टन हार्डी, पुत्राभ्यां सहितः, हर्ड् अप्पल्गेटेन सह, यः शीघ्रं अन्येषां दृढोत्साहेन आक्रान्तः अभवत् स्वस्य सर्वसामर्थ्यं साहाय्यं दत्तवान्, पुरातने गोपुरे सर्वत्र अन्वेषणं कृतवन्तः, तथापि हृतरत्नानि बन्धनानि प्राप्तानि

नूतनगोपुरस्य अन्वेषणं एव शिष्टम्,” इति श्रीमान् हार्डीः संक्षिप्तं टिप्पणीं कृतवान्, यदा अन्वेषणं समाप्तम् अभवत्, समग्रदिवसे नूतनगोपुरः सम्यक् अन्वेषणस्य दृश्यम् अभवत् यत् फलहीनम् आसीत्

भित्तयः विभाजनानि आहतानि, भूमयः ध्वनिताः, सामग्री सूक्ष्मं परीक्षिता⁠—गूढचरस्य सहायकानां सूक्ष्मपरीक्षायाः एकं अङ्गुलं अपि अतिक्रान्तम्किन्तु यदा अन्वेषणं चलितवत् लूटं अद्यापि अप्राप्तम् आसीत्, फेन्टन हार्ड्यस्य खेदः गभीरः अभवत् हर्ड् अप्पल्गेटः अन्ततः स्वस्य क्रोधं त्यक्तवान्

प्रहसनम्!” इति सः घोषितवान्। “प्रारम्भात् अन्तं यावत् प्रहसनम्।”

सः मनुष्यः सत्यप्रियः आसीत्!” इति गूढचरः दृढं अकथयत्

तर्हि वस्तूनि कुत्र सन्ति?”

अन्यः कश्चित् प्राप्तवान्एषः एव एकः व्याख्या यां अहं चिन्तितुं शक्नोमि।”

बिन्सनात् अन्यः कः तत् गृहीतवान्?”

एतत् प्रति, श्रीमान् हार्डीः मौनं धृतवान्तस्य ज्ञानेन प्रेम्णा सहितः अपि, सः आरभत् यत् रक्षकः निश्चयेन सम्मिलितः आसीत् इति

अथवा जैक्लेयः एषां कथां बिन्सनं रक्षितुं अकथयत्,” इति अप्पल्गेटः घोषितवान्

अहं अद्यापि एतत् अन्वेषणं त्यक्तुं इच्छामि,” इति श्रीमान् हार्डीः धैर्येण अकथयत्। “भवेत् लूटं गृहस्य भूमिषु कुत्रापि गुप्तं कृतम्।”

तस्मात् गोपुरगृहस्य भूमयः, विशेषतः द्वयोः गोपुरयोः समीपे, सम्यक् अन्विष्टाःझाडीनां परीक्षा कृता किन्तु निष्फला

अन्वेषणं सूर्यास्तं यावत् चलितवत्, तावता अडेलिया अप्पल्गेटः क्रोधेन पाण्डुः अभवत्, यतः स्थानं, यथा सा व्यक्तितवती, “उल्टं कृतम्आसीत्, हर्ड् अप्पल्गेटः स्वस्य क्रोधे निराशायां उद्घोषितवान्, यदा फेन्टन हार्डीः गभीरं खेदितः अभवत्पुत्रयोः विषये, यद्यपि तौ अपेक्षितवन्तौ यत् अतिरिक्तान्वेषणं निष्फलं भविष्यति, तथापि तौ स्वस्य पितुः विस्मयं सहभाजितवन्तौ

अहं अवगच्छामि,” इति गूढचरः स्वीकृतवान्। “अहं शपथं कर्तुं शक्नोमि यत् जैक्लेयः सत्यप्रियः आसीत् यदा सः स्वीकारं कृतवान्सः जानाति स्म यत् सः मरणसमीपे आसीत् गोपनात् किमपि लाभं प्राप्तवान्अहं तत् सर्वथा अवगच्छामि।”

तत्र गूढं शिष्टम्, यत् पूर्वापेक्षया अधिकं गभीरम् आसीत्


Standard EbooksCC0/PD. No rights reserved