॥ ॐ श्री गणपतये नमः ॥

महत्त्वपूर्णं अन्वेषणम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यदा हार्डी-कुमारौ विद्यालयात् परतः आगतौ, तदा तौ दृष्टवन्तौ यत् डाकगृहे सूचनापट्टस्य समीपे जनसमूहः एकत्रितः अस्ति

किं नूतनं घटितम्?” इति जोः प्रष्टवान्, स्वं सम्मुखं प्रेरयन्बालकवत् सः जनसमूहं सर्पवत् सुकरं प्रवेष्टुं शक्तवान्, फ्रैङ्कः पृष्ठतः अनुसरितवान्

सूचनापट्टे महान् पोस्टरः आसीत्, यस्य मसी अद्यापि शुष्का आसीत्शीर्षे, महाक्षरैः, तौ पठितवन्तौः

$1,000 पुरस्कारः

तस्य अधः, लघुतरैः अक्षरैः, इदं लिखितम् आसीत्

उपर्युक्तः पुरस्कारः दीयते तस्य जनस्य वा जनानां सूचनायै ये टावर-महलं प्रविश्य पुस्तकालयस्य सुरक्षितस्थानात् रत्नानि प्रतिभूतिपत्राणि अपहृतवन्तः, यथा⁠—

ततः टावर-महलात् अपहृतानां रत्नानां प्रतिभूतिपत्राणां सूची आसीत्, रत्नानां विस्तृतं वर्णनं प्रतिभूतिपत्राणां संख्याः दत्ताःघोषितम् आसीत् यत् एषः पुरस्कारः हर्ड् अप्पल्गेट्-महोदयेन प्रदत्तः अस्ति

अहो, एतत् अर्थः यत् मि. बिन्सन्-विरुद्धं आरोपः त्यक्तः इति!” इति जोः उक्तवान्

तथा प्रतीयतेचल, स्लिम्-महोदयं अन्वेष्टुं प्रयत्नं कुर्मः।”

तयोः समीपे सर्वे जनाः पुरस्कारस्य महत्त्वं प्रति टिप्पणीम् कुर्वन्तः, बहवः ईर्ष्यां प्रकटयन्तः यः जनः एतां गुह्यकथा समाधातुं भाग्यवान् भवेत्

सहस्रं लराः!” इति फ्रैङ्कः उक्तवान्, यदा तौ डाकगृहात् निर्गतवन्तौ। “एतत् बहुधनम्, जो।”

अहं तथा वदामि।”

अस्माकं अपि एतत् प्राप्तुं योग्यता अस्ति, यथा अन्येषाम्।”

अहो⁠—यदि अस्माभिः शक्येत!”

किं ? अस्माभिः एतत् प्रकरणं गम्भीरतया अन्वेष्टव्यम्निश्चयेन, अस्माभिः यत् शक्यं तत् कृतं स्यात्, किन्तु⁠—”

सहस्रं लराः!”

एतत् प्रयत्नार्हम् अस्ति।”

पिता पुलिसः पुरस्कारात् वर्जितौ, यतः तेषां कर्तव्यं यत् चोरं प्राप्तुं यदि शक्नुवन्तिकिन्तु यदि अस्माभिः चोरः प्राप्यते, तर्हि अस्माभिः धनं प्राप्स्यामः।”

अस्माभिः मि. बिन्सन्-महोदयस्य निर्दोषत्वं सिद्धं कर्तुं सन्तोषः भविष्यतिजो, अस्माभिः एतत् प्रकरणं गम्भीरतया अन्वेष्टव्यम्अस्माकं किञ्चित् सूचनाः सन्ति, ताः अनुसर्तुं शक्नुमः।”

अहं त्वया सह अस्मिकिन्तु स्लिम्-महोदयः अत्र अस्ति।”

पेरी बिन्सन्-महोदयः तयोः सम्मुखं मार्गेण आगच्छत्सः पूर्वदिनात् अधिकं सन्तुष्टः आसीत्, यदा सः हार्डी-कुमारौ दृष्टवान्, तदा तस्य मुखं प्रसन्नं जातम्

पिता मुक्तः अस्ति,” इति सः तयोः उक्तवान्। “त्वयोः पितुः कृते धन्यवादाःआरोपः त्यक्तः अस्ति।”

अहो, एतत् श्रुत्वा अहं प्रसन्नः अस्मि!” इति जोः उक्तवान्। “अहं पश्यामि यत् ते पुरस्कारं प्रदातुं प्रस्तावयन्ति।”

त्वयोः पिता मि. अप्पल्गेट्-महोदयं विश्वासयितवान् यत् एतत् बाह्यकार्यम् आसीत्अर्थात्, एतत् व्यावसायिकचोरस्य कार्यम् आसीत्पुलिसः स्वीकृतवती यत् मि. बिन्सन्-विरुद्धं बहुप्रमाणं आसीत्, अतः ते तं मुक्तं कृतवन्तःअहं वदामि, एतत् मम मातुः भगिनीनां महत् कार्यम् आसीत्ताः चिन्तया उन्मत्ताः आसन्।”

आश्चर्यम्,” इति फ्रैङ्कः उक्तवान्। “त्वयोः पिता इदानीं किं करिष्यति?”

जानामि,” इति स्लिम्-महोदयः गुरुतरं स्वीकृतवान्। “निश्चयेन, अस्माभिः टावर-महलात् निर्गन्तव्यम् आसीत्मि. अप्पल्गेट्-महोदयः उक्तवान् यत् यद्यपि आरोपः त्यक्तः अस्ति, तथापि सः स्वमनसि पूर्णतया विश्वसितुं शक्तवान् यत् मम पिता एतस्मिन् कार्ये किञ्चित् सम्बद्धः आसीत्अतः सः तं निराकृतवान्।”

एतत् दुर्भाग्यम्किन्तु सः अन्यत्र नौकरीं प्राप्स्यति।”

अहं तथा निश्चितः अस्मिजनाः तं जनं नियोजयितुं इच्छन्ति यः चोर्यस्य सन्देहेन आसीत्पिता अद्य द्वित्रान् स्थानानि प्रयत्नं कृतवान्, किन्तु तेन निराकृतः।”

हार्डी-कुमारौ मौनं धृतवन्तौतौ बिन्सन्-परिवारस्य दुःखेन दुःखितौ आस्ताम्, यतः तौ जानतः यत् परिवारः आर्थिकदृष्ट्या अत्यन्तं कष्टे आसीत्, चोर्यस्य दृष्ट्या मि. बिन्सन्-महोदयस्य अन्यं स्थानं प्राप्तुं निश्चयेन दुष्करं भविष्यति

अस्माभिः नगरस्य बहिः लघुगृहं क्रीतम् अस्ति,” इति स्लिम्-महोदयः अवदत्। “तत् सस्तं अस्ति, अस्माभिः तेनैव निर्वाहः कर्तव्यः।” पेरी बिन्सन्-महोदये मिथ्याभिमानः आसीत्सः सत्यं प्रति साक्षात्करोति स्म, तस्य उत्तमं करोति स्म। “किन्तु यदि पिता नौकरीं प्राप्स्यति, तर्हि अहं कार्यं कर्तव्यः भविष्यामि।”

किन्तु, स्लिम्⁠—त्वं विद्यालयं त्यक्तव्यः भविष्यसि!”

अहं तत् निवारयितुं शक्नोमिअहं इच्छेयम्, यतः त्वं जानासि यत् अहं वर्षे कक्षायाः पदकं प्राप्तुं प्रयत्नं करोमिकिन्तु⁠—अहो, साधु⁠—”

हार्डी-कुमारौ ज्ञातवन्तौ यत् तयोः मित्रस्य स्लिम्-महोदयस्य विद्यालयं त्यक्तुं कियत् महत्त्वपूर्णं स्यात्पेरी बिन्सन्-महोदयः महत्त्वाकाङ्क्षी बालकः आसीत्, तस्य कक्षायाः चतुरतमः सः सदैव स्वाध्यायं जारयितुं, विश्वविद्यालयं गन्तुं इच्छति स्म, तस्य अध्यापकाः तस्य उज्ज्वलं भविष्यं भविष्यति इति भविष्यवाणीं कृतवन्तःइदानीं प्रतीयते यत् तस्य सर्वाः महत्त्वाकाङ्क्षाः एतस्मात् दुर्भाग्यात् त्यक्तव्याः भविष्यन्ति

चिन्तां मा कुरु, स्लिम्,” इति फ्रैङ्कः सान्त्वनां दत्तवान्। “जो अहं एतत् प्रकरणं समाधातुं प्रयत्नं करिष्यावः यावत् तस्य मूलं प्राप्नुमः।”

भवन्तौ अत्यन्तं सज्जनौ, मित्रौ,” इति स्लिम्-महोदयः कृतज्ञतया उक्तवान्। “अहं शीघ्रं विस्मरिष्यामिभवन्तौ मम प्रति अत्यन्तं सज्जनौ आस्ताम् एतावत् कालं यावत्⁠—”

अहो, मा वद!” इति फ्रैङ्कः लज्जितः उक्तवान्। “अस्माकं लक्ष्यं पुरस्कारः अस्तिअप्पल्गेट्-महोदयः सहस्रं लरान् प्रदातुं प्रस्तावयति।”

अहं जानामि यत् एतत् केवलं पुरस्कारः अस्तिभवन्तौ अस्मान् साहाय्यं कर्तुं एव करिष्यथः, तत् भवन्तौ जानीथःपश्यतु यत् भवन्तौ पूर्वं कृतवन्तः!”

साधु, अस्माभिः व्यस्ताः भवितव्यम्,” इति जोः शीघ्रं उक्तवान्। “पश्चात् द्रक्ष्यावः, स्लिम्अत्यधिकं चिन्तां मा कुरुअहं मन्ये यत् सर्वं सम्यक् भविष्यति।”

स्लिम्-महोदयः स्मितुं प्रयत्नं कृतवान्, किन्तु सः गम्भीरतया चिन्तितः आसीत्, यदा सः गतवान्, तदा तस्य चरणौ पूर्ववत् लघु, स्फूर्तिमन्तौ, निर्व्यसनौ आस्ताम्

प्रथमं किं करणीयम्, फ्रैङ्क्?”

अस्माभिः तेषां रत्नानां पूर्णं वर्णनं प्राप्तव्यम्सम्भवतः चोरः तानि गिरवीदारे दातुं प्रयत्नं कृतवान्अस्माभिः सर्वेषु गिरवीदारेषु गत्वा किञ्चित् ज्ञातुं शक्नुमःततः अस्माभिः चोरस्य सूचनां प्राप्तुं शक्नुमःत्वं जानासि, सः किमपि अत्र गिरवीदारे दातुं शक्नोति⁠—यदि सः नगरात् निर्गन्तुं धनं प्राप्तुं इच्छेत्।”

उत्तमः विचारः! किं त्वं मन्यसे यत् अप्पल्गेट्-महोदयः अस्मभ्यं सूचीं दास्यति?”

अस्माभिः तं प्रष्टव्यम्पिता सर्वां तां सूचीं धारयति।”

चल, इदानीं एव तं प्रष्टुं गच्छामः।”

किन्तु यदा बालकौ गृहं प्रत्यागत्य स्वपितरं रत्नानां वर्णनं प्रति पृष्टवन्तौ, तदा तौ निराशौ अभवताम्

अहं सर्वां तां सूचीं दातुं सज्जः अस्मि,” इति फेन्टन् हार्डी-महोदयः उक्तवान्; “किन्तु अहं मन्ये यत् एतत् बहु उपयोगी भविष्यतिततः अधिकं , अहं वदामि यत् अहं जानामि यत् भवन्तौ किं करिष्यथः।”

किम्?”

भवन्तौ सर्वेषु गिरवीदारेषु भ्रमित्वा पश्यिष्यथः यदि किमपि रत्नं प्रदत्तम् अस्ति।”

हार्डी-कुमारौ परस्परं भयेन दृष्टवन्तौ

कथं त्वं एतत् अनुमातुं शक्तवान्?” इति फ्रैङ्कः पृष्टवान्

तयोः पिता स्मितवान्

यतः एतत् एव अहं पूर्वं कृतवान्प्रकरणे आहूतः भूत्वा एकघण्टायाः अनन्तरम् एव अहं सर्वेषु गिरवीदारेषु तेषां रत्नानां पूर्णं वर्णनं प्राप्तवान्ततः अधिकं , तस्य वर्णनं अन्येषु नगरेषु आभूषणविक्रेतृभ्यः गिरवीदारेभ्यः प्रेषितम् अस्ति, न्यूयर्क्-नगरस्य पुलिसाय यदि भवन्तौ इच्छन्ति, तर्हि अत्र अनुकृतिसूची अस्ति, किन्तु भवन्तौ गिरवीदारेषु भ्रमणेन केवलं समयं नष्टं करिष्यथःते सर्वे तस्य वस्तुनः अन्वेषणे सतर्काः सन्ति।”

यान्त्रिकरूपेण, फ्रैङ्कः सूचीं गृहीतवान्

अहं मन्ये यत् एषः उत्तमः विचारः आसीत्!”

एषः उत्तमः विचारः अस्तिकिन्तु पूर्वं प्रयुक्तः अस्तिबहवः रत्नचोर्याः प्रकरणाः एवं समाधीयन्ते⁠—चोरं अनुसृत्य यदा सः रत्नानि विक्रेतुं प्रयत्नं करोति।”

साधु,” इति जोः निराशया उक्तवान्, “अहं मन्ये यत् एषः योजना सर्वथा नष्टाचल, फ्रैङ्क्अस्माभिः अन्यत् किमपि चिन्तयितव्यम्।”

पुरस्कारं प्रति गच्छन्तौ, किम्?” इति मि. हार्डी-महोदयः चतुरतया उक्तवान्

आम्; अस्माभिः तत् प्राप्स्यामः!”

अहं त्वां प्रार्थयेपरं त्वं मां साहाय्यं कर्तुं शक्नोषि यावत् अहं कृतवान्एतत् मम केसः अपि अस्ति, स्मरअतः अधुना त्वं मम विपक्षस्य भागः असि।”

एतत् गच्छतु!”

तर्हि तुभ्यं अधिकं बलम्,” इति उक्त्वा श्रीमान् हार्डी स्वकीयं मेजं प्रत्यागच्छत्तस्य राज्यस्य विविधेषु भागेषु दुकानानाम् एजेन्सीनां प्रतिवेदनानां पुलिन्दः आसीत्, येषु सः चोरितानि रत्नानि प्रतिभूतिचिह्नानि अन्वेष्टुं प्रयत्नं करोति स्म, परं प्रत्येकं प्रतिवेदने समानम् एव आसीत्टावर्-मान्सन्-तः गृहीतानां रत्नानां प्रतिभूतिचिह्नानां कोऽपि चिह्नं आसीत्

यदा बालकौ स्वकीयस्य पितुः अध्ययनकक्षात् निर्गतवन्तौ, तदा बहिः गत्वा पृष्ठस्य सोपानेषु उपविष्टौ, मौनं स्वकीयान् मोटरसाइकलान् अवलोकयन्तौ

अधुना किं करवाणि?” इति जोः अपृच्छत्

जानामिपिता निश्चयेन तस्मिन् काले अस्माकं पवनं निरस्तवान्, वा?”

अहं वदामि यत् सः एवं कृतवान्परं एतत् उत्तमम् एव आसीत्अस्मान् बहूनां कष्टानां रक्षां कृतवान्।”

अस्माभिः नगरस्य सर्वेषु गिरविणदुकानेषु भ्रमित्वा कुत्रापि प्राप्तं स्यात्।”

दृश्यते यत् पिता केसे अन्तःमार्गं प्राप्तवान्, किमपियदि कानिचन रत्नानि प्रत्यर्पितानि भवेयुः, तर्हि सः प्रथमः श्रोता भविष्यतिअस्माकं का सम्भावना अस्ति?”

अहं त्यक्तुं शक्नोमि!” इति फ्रैङ्कः दृढतया उक्तवान्। “अस्माभिः ज्ञातं यत् टावर्-मान्सन्-स्य समीपे एकः विचित्रः पुरुषः आसीत्, तथा अस्माभिः ज्ञातं यत् नगरे एकः रक्तकेशः दुष्टः आसीत्सम्भवतः ते द्वे तथ्ये सम्बद्धे स्तः, परं अहं मन्ये यत् ते सम्बद्धे स्तःतथा अस्माभिः ज्ञातं यत् सः चेट्-स्य रोड्स्टर्-म् अपहृतवान्।”

तथा वने त्यक्तवान्।”

आम्⁠—तथा हे जो! यदा सः रोड्स्टर् प्राप्तः, तदा अस्माभिः अधिकं समयं व्ययितवन्तः, वा?”

कः लाभः? रोड्स्टर् तत्र आसीत्, चेट् तं प्रत्यर्पितवान्।”

, परं यः पुरुषः यानम् अपहृतवान्, सः अपि तत्र आसीत्सम्भवतः सः किञ्चित् सूचनां त्यक्तवान्।”

जोः स्वकीयं जानु उद्घाटितहस्तेन ताडितवान्

अहं तत् चिन्तितवान्, फ्रैङ्क्अधुना एव तत्र गच्छामः।”

आगच्छ।”

उत्साहेन हार्डी-बालकौ स्वकीयान् मोटरसाइकलान् प्रति धावितवन्तौकतिपयेषु क्षणेषु तौ बेपोर्ट्-नगरस्य वीथिषु वेगेन गच्छन्तौ, वनं प्रति यत्र चेट् मोर्टन्-स्य रोड्स्टर् त्यक्तः आसीत्

तौ पुनः उत्साहेन प्रज्वलितौ, यद्यपि तौ क्षणिकं निराशां प्राप्तवन्तौ यदा तेषां पिता फ्रैङ्क्-स्य गिरविणदुकानेषु भ्रमणस्य योजनां निरस्तवान्तौ अधुना मन्येते यत् तौ नवीनं मार्गं प्राप्तवन्तौ

तौ त्यक्तां मार्गं प्रति आगतवन्तौ यः वनं प्रति नयति, तथा तौ स्वकीयान् मोटरसाइकलान् यावत् सम्भवं दूरं नीतवन्तौ, अन्ते तान् मार्गस्य समीपे त्यक्त्वा पादचारेण अग्रे गतवन्तौफ्रैङ्कः स्थानं प्राप्तवान् यत्र रोड्स्टर् वनं प्रति नीतः आसीत्, यतः वृक्षाः अद्यापि नम्राः भग्नाः आसन्, तथा द्वौ बालकौ घनानां गह्वरेषु प्रविष्टवन्तौ

अन्ते हार्डी-बालकौ लघुं निर्मलं स्थानं प्रति निर्गतवन्तौ यत्र रोड्स्टर् प्राप्तः आसीत्सर्वं यथा तौ त्यक्तवन्तौ तथैव आसीत्तौ भूमिं सावधानतया परीक्षितवन्तौ

सः स्वकीयात् पाकेटात् पत्राणि वा किमपि त्यक्तवान् स्यात्,” इति जोः आशावादेन उक्तवान्, यदा तौ निर्मलं स्थानं अन्वेषयन्तौ

परं यानचोरः तावत् असावधानः आसीत्पादचिह्नम् अपि आसीत्, यतः रोड्स्टर् प्राप्तः इति ज्ञाते सति बालकौ भूमिं सम्यक् पादचारेण आक्रान्तवन्तौ

यदि अहं तस्मिन् काले पादचिह्नानि अन्वेष्टुं चिन्तितवान् स्याम्!” इति जोः निराशायां करुणं उक्तवान्

वा अङ्गुलिचिह्नानिसः यानस्य समीपे कुत्रापि अङ्गुलिचिह्नानि त्यक्तवान् स्यात्यदि सः व्यावसायिकः दुष्टः आसीत्, तर्हि अस्माभिः तं सहजेन अन्वेष्टुं शक्नुमः स्म।”

अधुना अतिविलम्बःचेट् तदा यानं प्रक्षालितवान्⁠—अस्माभिः तत् समये चिन्तितवन्तः।”

तेषां अन्वेषणं निष्फलम् आसीत्, तथा हार्डी-बालकौ निराशायां त्यक्तुम् उद्यतौ आस्तां यदा फ्रैङ्कः निर्मलं स्थानं त्यक्त्वा झाडीनां समीपे अन्वेषणं कर्तुं प्रारभत

अहं मन्ये यत् अस्माभिः गृहं गन्तुं शक्यते,” इति जोः उक्तवान्। “अस्माभिः सूचनानां अन्वेषणाय अतिविलम्बेन आगतवन्तःयदि अस्माकं किञ्चित् बुद्धिः आसीत्, तर्हि अस्माभिः अङ्गुलिचिह्नानि अन्वेष्टुं चिन्तितवन्तः स्म तथा⁠—”

तस्य भ्रातुः आक्रोशेन तस्य वाक्यं विच्छिन्नम् अभवत्

जो! इतस्त्वरितं आगच्छ! अहं किमपि प्राप्तवान्!”

फ्रैङ्क्-स्य वाण्यां उत्साहः निश्चयेन आसीत्जोः झाडीनां मध्ये शीघ्रं गत्वा स्वकीयस्य भ्रातुः समीपं प्राप्तवान्

फ्रैङ्कः घनानां मध्ये स्थित्वा किमपि रक्तं घनं धारयन् आसीत्

तत् एकं विग् आसीत्!

रक्तवर्णस्य विग्!” इति जोः उक्तवान्, तस्य नेत्रे विस्तारिते अभवताम्

केवलं विग्,” इति फ्रैङ्कः उत्तरितवान्। “परं इदम्⁠—” इति सः भूमेः एकं भग्नं टोपं गृहीतवान्। “तथा इदम्!” इति सः एकं जीर्णं कोटं गृहीतवान्

ते दुष्टस्य एव सन्ति!”

अन्यः कोऽपि भवितुम् अर्हतिसः स्वकीयं वेषं परिवर्त्य विग् वस्तूनि झाड्यां त्यक्तवान् स्यात् यदा सः यानं त्यक्तवान्।”


Standard EbooksCC0/PD. No rights reserved