सप्ताहः अतीतः, तथापि लूटं प्राप्तं नासीत्।
श्रीमान् रॉबिन्सन् प्रारम्भिकन्यायालयसत्रे परीक्षणाय धृतोऽभवत्। बेपोर्टनगरे सामान्यमतं यत् सः कारागारदण्डं प्राप्स्यति। सः यत् नवशतडॉलराणि चोर्यस्य समयस्य समीपे कुतः प्राप्तवान् इति कथयितुं निराकरोति, तत् तस्य विरुद्धं गुरुतरं भारं वहति।
फेन्टन् हार्डी निराशः आसीत्। एषः प्रथमः प्रकरणः आसीत् यस्य प्रकारे सः पूर्णतया समाधानं कर्तुं असमर्थः आसीत्, यद्यपि सः सन्तुष्टः आसीत् यत् सः रेड् जैक्लेयस्य अनुसरणं कृत्वा स्वीकारं प्राप्तवान् इति श्रेष्ठं कार्यं कृतवान्, तथापि परिणामः प्रयासस्य योग्यः नासीत्।
मुख्यः कोलिग् डिटेक्टिव् स्मफ् च आत्मसन्तुष्टौ आस्ताम्। तौ महान्तं डिटेक्टिवं प्रति स्वस्य आलोचनात्मकमतानि गोपयितुं प्रयासं न कृतवन्तौ, यः रहस्यं समाधातुं बहुकालं यत्नं कृतवान्, यदा वास्तविकः चोरः तस्य नासिकायाः अधः एव आसीत्।
“अहं त्वां कथितवान्,” इति मुख्यस्य कोलिगस्य विजयगीतस्य भारः आसीत्। “अहं सर्वदा जानामि स्म यत् रॉबिन्सन् एव पुरुषः आसीत्। अहं चोर्यस्य अनन्तरं तं गृहीतवान्, परन्तु सर्वे कथितवन्तः यत् सः न भवितुम् अर्हति। अतः अहं तं मुक्तवान्। परन्तु अहं सर्वदा जानामि स्म यत् अन्यः कोऽपि न भवितुम् अर्हति। एतत् नु न, स्मफ्?”
निष्ठावान् स्मफ् कर्तव्यपरायणतया उक्तवान्, “आम्, मुख्य। वयं त्वां प्रशंसामः। त्वं सर्वदा सम्यक् पुरुषं गृहीतवान्।”
“अहं मन्ये यत् एते व्यावसायिकाः डिटेक्टिवाः स्वयं बुद्धिमन्तः इति न मन्यन्ते, हे स्मफ्?”
“न, त्वं शपथं कुरु यत् ते न मन्यन्ते। वयं तेभ्यः किञ्चित् शिक्षयितुं शक्नुमः।”
“अहं वदामि यत् वयं शक्नुमः, स्मफ्। अहं वदामि यत् वयं शक्नुमः।”
एताः कथाः स्वाभाविकतया फेन्टन् हार्डी हार्डीबालयोः कर्णौ प्राप्तवत्यौ, तौ च बेपोर्टपुलिसाधिकारिणां दर्शितं अहङ्कारं सूक्ष्मतया अनुभूतवन्तौ। परन्तु तौ किमपि न उक्तवन्तौ, मौनेन स्वस्य पराजयं सहन्तौ।
अग्रिमे शनिवासरे फ्रैङ्क् जो च विहारं कर्तुं निश्चितवन्तौ।
“अहं किञ्चित्कालाय नगरात् बहिः गन्तुम् इच्छामि,” इति फ्रैङ्क् उक्तवान्। “वयं टावरमन्सन् प्रकरणस्य चिन्तया व्यस्ताः आस्मः यत् क्रीडितुं विस्मृतवन्तः। आवां मोटरसाइकलानि गृहीत्वा धावनाय गच्छामः।”
“शोभनः विचारः!” इति तस्य भ्राता उक्तवान्। “माता अस्मभ्यं किञ्चित् मध्याह्नभोजनं करिष्यति।”
श्रीमती हार्डी, या पाचिकया सह पाकशालायां आसीत्, तयोः याचनां श्रुत्वा स्मितवती। गौरकेशी स्निग्धा च सा स्वपुत्रयोः टावरप्रकरणे क्रियाकलापैः सहिष्णुतया हसितवती, परन्तु तौ बालकानां प्रकारेण आचरन्तौ दृष्ट्वा प्रसन्ना अभवत्।
“युवां अतीव प्रौढौ भविष्यथः,” इति सा ताभ्यां किञ्चित् दिनानि पूर्वम् उक्तवती। इदानीं यदा तौ मोटरसाइकलाभ्यां दिनस्य विहाराय गच्छन्तौ इति उक्तवन्तौ, तदा सा ताभ्यां पुष्टं मध्याह्नभोजनं कर्तुं शीघ्रं प्रवृत्ता।
“वयं सायंभोजनस्य समये आगमिष्यामः, मातः,” इति फ्रैङ्क् प्रतिज्ञातवान्। “वयं रेलमार्गस्य समीपे राजमार्गं अनुसरिष्यामः। ततः वयं देशं छित्त्वा चेटस्य स्थानं गत्वा ततः गृहं प्रति गमिष्यामः।”
“स्वस्य रक्षां कुरुत,” इति सा सावधानं कृतवती। “अतिवेगेन न गच्छत।”
“वयं सावधानाः भविष्यामः,” इति तौ प्रतिज्ञातवन्तौ, यदा जो मध्याह्नभोजनस्य टोकरीं स्वस्य यन्त्रस्य वाहकस्योपरि स्थापितवान्। ततः स्फोटनध्वनिना मोटरसाइकलानि प्रवेशमार्गेण बहिः धावितवन्ति, शीघ्रं च बालकौ नगरात् बहिः निर्गच्छतः राजमार्गे आसीताम्।
अल्पकालेन तौ बेपोर्टनगरस्य उपनगरं प्राप्तवन्तौ, ततः तौ पश्चिमदिशि राजमार्गे मुडितवन्तौ यः रेलमार्गस्य समानान्तरेण गच्छति स्म। प्रकाशमयः सूर्यप्रकाशितः वसन्तप्रातः आसीत्, राजमार्गे च यानानां गहनता नासीत्।
रेलमार्गे मालगाड्यः प्रतिमार्गं चलन्ति स्म, तटबन्धस्य अधः, कदाचित् यात्रीगाडी धूम्रपुञ्जं पृष्ठतः त्यक्त्वा गच्छति स्म। बहवः बालकाः इव फ्रैङ्क् जो च रेलमार्गस्य आकर्षणं अनुभवितुं न शक्तवन्तौ, यद्यपि तौ स्वीकृतवन्तौ यत् तौ स्वस्य मोटरसाइकलानां तुलनात्मकं स्वातन्त्र्यं प्राथमिकं मन्येते, यानि स्तम्भरेखाः अनुसर्तुं बद्धानि नासन्, प्रेषकाणां आह्वानानि पालयितुं च न बद्धानि आसन्।
मुक्तदेशे तौ किञ्चित् अधिकवेगं दत्तवन्तौ। राजमार्गः नगरस्य पथः इव तयोः अधः आसीत्, शीतलः वायुः च तयोः गण्डयोः वर्णं प्रवेशयति स्म। द्वित्रघण्टपर्यन्तं तौ यात्रां कृतवन्तौ, ग्रामान् लघूनगरांश्च अतिक्रम्य, यावत् तौ एकं स्थानं प्राप्तवन्तौ यत्र अन्यः रेलमार्गः तैः अनुसृतं मार्गं छिनत्ति स्म। अत्र, मार्गः अपि रेलमार्गस्य समानान्तरेण गच्छति स्म, मुख्यराजमार्गात् शाखां प्राप्य। नूतनदेशान्वेषणाय सदैव सज्जौ हार्डीबालकौ एतं पार्श्वमार्गं अनुसर्तुं निश्चितवन्तौ।
“एषः मुख्ययानप्रवाहात् दूरे अस्ति,” इति फ्रैङ्क् उक्तवान्, “देशः च दूरे वनेन आच्छादितः प्रतीयते। वयं कस्यचित् वृक्षस्य छायायां मध्याह्नभोजनं करिष्यामः।”
एतत् लाभप्रदं प्रतीतम्, यतः राजमार्गे वृक्षाः नासन्, यानानां निरन्तरप्रवाहः च मार्गपार्श्वे मध्याह्नभोजनं सार्वजनिकं कार्यं कृतवान्। तदनुसारं बालकौ स्वस्य मोटरसाइकलानि पार्श्वमार्गे मुडितवन्तौ यः, यद्यपि पथः नासीत्, सुसम्पादितः आसीत्, शान्तदेशं च प्रति नीत्वा गच्छति स्म।
“कः एषः रेलमार्गः अस्ति?” इति फ्रैङ्क् पृष्टवान्, यदा तौ वेगेन गच्छन्तौ आस्ताम्।
“बेपोर्टकोस्टमार्गः। एषः प्रायः मालगाड्यः एव।”
“बेपोर्टकोस्ट! किम्, एषः एव रेलमार्गः यस्मिन् रेड् जैक्लेयः कार्यं कृतवान्। किं त्वं न स्मरसि यत् पिता अस्मभ्यं तत् कथितवान्? तस्य प्रथमं अपराधः एतस्मात् मार्गात् मालचोर्यं कर्तुम् आसीत्।”
“तथा एव! अहं तत् सर्वं विस्मृतवान्।”
बालकौ तटबन्धस्य अधः रेलमार्गं प्रति नूतनाभिरुच्या अवलोकितवन्तौ, कुख्यातापराधिना सह रेलमार्गस्य सम्बन्धेन। जैक्लेयस्य नामोल्लेखः टावरमन्सन् प्रकरणस्य स्मृतिं पुनः जागृतवान्, यदा बालकौ अन्ते मार्गस्य पार्श्वे लघुवृक्षसमूहस्य छायायां मध्याह्नभोजनाय स्थातुं निश्चितवन्तौ, तदा तौ रहस्यमयप्रकरणस्य प्रत्येकं घटनां पुनरवलोकितवन्तौ।
“सर्वेभ्यः श्रेयः भवेत् यदि जैक्लेयः रेलमार्गे एव स्थितवान्,” इति फ्रैङ्क् उक्तवान्, यदा सः स्थूलं रोस्टबीफसैण्ड्विचं दन्तैः गृहीतवान्।
“सः निश्चयेन बहु क्लेशं कृतवान् यावत् मृतः।”
“सः दृश्यमानानुसारं मृतः अपि अधिकं क्लेशं कृतवान्। रॉबिन्सनपरिवारः तस्य नामं दीर्घकालपर्यन्तं स्मरिष्यति।”
“अहं चिन्तयामि यत् श्रीमान् रॉबिन्सन् वास्तविकतया तेन सह संलग्नः आसीत् वा, फ्रैङ्क्?”
“अहं न मन्ये। अहं न मन्ये यत् श्रीमान् रॉबिन्सन् चोर्यस्य अनन्तरं तं निधिं प्राप्तवान्। एतस्य सम्पूर्णप्रकरणस्य किञ्चित् व्याख्या अस्ति यत् कश्चन न ज्ञातवान्।”
“यदि अहं सम्यक् स्मरामि, एषः देशः आसीत् यत्र जैक्लेयः कार्यं कृतवान्।”
“तत् एव पिता अस्मभ्यं कथितवान्। सः उक्तवान् यत् राजमार्गस्य समीपे रेलमार्गस्य अधिकारमार्गे आसीत्। जैक्लेयः खण्डकार्यकर्ता वा संकेतकर्ता वा किमपि आसीत्।”
उभौ बालकौ रेलमार्गस्य द्वे रेखे सूर्ये दीप्यमाने अवलोकितवन्तौ। दूरं यावत् स्तम्भानां दीप्तिमान् पट्टः विस्तृतः आसीत्, सामान्यदृष्टिपथे लीनः।
अधिकारमार्गस्य समीपे भूमिः घनवनेन आच्छादिता आसीत्। एषः देशस्य आकर्षकः भागः आसीत्, यत्र कुत्रचित् वनानि हरितक्षेत्रैः मैदानैः च छिन्नानि आसन्। बालकौ ढलानस्य शिखरे आस्ताम्, तौ च तेषां अधः विस्तृतदेशस्य दृश्यं प्राप्तवन्तौ।
दूरे रेलमार्गस्य समीपे तौ लघुं रक्तरेलस्थानकं दृष्टवन्तौ, तस्य पृष्ठे च ग्रामस्य छतानि शिखराणि च। समीपे तौ जलस्य टङ्कस्य सूक्ष्मपादान् स्थूलशरीरं च दृष्टवन्तौ, यत् उज्ज्वलरक्तवर्णेन चित्रितम् आसीत्। एषः जलटङ्कः रेलस्थानकात् दूरे नासीत्, परन्तु रेलमार्गस्य अर्धमैलदूरे, हार्डीबालकयोः उपविष्टस्य स्थानात् केवलं किञ्चित् शतपददूरे, अन्यस्य जलस्थानकस्य शरीरम् उन्नतम् आसीत्।
परन्तु एषः टावरः—आधुनिकटङ्कानां प्रयोगात् पूर्वं निर्मितः प्राचीनशैल्याः एकः—नूतनतया चित्रितः नासीत्। एषः अवनतावस्थायां त्यक्तः आसीत्। सोपानस्य किञ्चित् पङ्क्तयः याः टावरस्य पार्श्वे गच्छन्ति स्म ताः नष्टाः आसन्, टावरः च उपेक्षितः वातपीडितः च आसीत्, यथा त्यक्तः स्यात्। एतत् वास्तविकतया सत्यम् आसीत्। स्थानकस्य समीपे नूतनः टङ्कः स्थापितः आसीत् तस्य स्थाने, यद्यपि प्राचीनः संरचना न नष्टा आसीत्, तथापि सा इदानीं प्रयुक्ता नासीत्।
फ्रैङ्क् स्वस्य सैण्ड्विचात् महतीं दंशं गृहीत्वा चिन्तापूर्वकं चर्वितवान्। द्वयोः जलस्थानकयोः दृष्टिः तस्मै एकं विचारं दत्तवती, परन्तु प्रथमं तस्य मनसि एषः अत्यन्तं असमीचीनः इति प्रतीतः। सः चिन्तयति स्म यत् किं सः स्वस्य भ्रात्रे तत् उक्तवान् वा।
ततः सः अवलोकितवान् यत् जो अपि चिन्तापूर्वकं रेलमार्गं प्रति अवलोकयति स्म। जो सैण्ड्विचं स्वस्य ओष्ठयोः समीपं नीत्वा दंशं कर्तुं प्रयत्नं कृतवान्, परन्तु सैण्ड्विचं विस्मृत्य एव। सः द्वयोः जलटङ्कयोः प्रति अवलोकनं कुर्वन् एव आसीत्।
अन्ते जो मुडित्वा स्वस्य भ्रातरं प्रति अवलोकितवान्।
उभयोः नेत्रयोः महान् आविष्कारस्य प्रकाशः आसीत्। तौ जानतः स्म यत् उभौ अपि समानं विचारं चिन्तयन्तौ आस्ताम्।
“द्वौ जलटङ्कौ,” इति फ्रैङ्क् मन्दं मन्दं उक्तवान्।
“एकः प्राचीनः, एकः नूतनः।”
“जैक्लेयः च उक्तवान्—”
“सः वस्तूनि प्राचीने टावरे गूढवान्।”
“सः रेलकर्मी आसीत्।”
“किमर्थं न?” इति जो उत्थाय उक्तवान्। “किमर्थं न प्राचीनः जलटङ्कः भवितुम् अर्हति? सः अत्र समीपे कार्यं कृतवान्।”
“सः टावरमन्सन् प्राचीनः टावरः इति न उक्तवान्, केवलं ‘प्राचीनः टावरः’ इति उक्तवान्!”
“फ्रैङ्क्, अहं मन्ये यत् वयं सूत्रं प्राप्तवन्तः!”
“चोर्यस्य अनन्तरं सः स्वस्य प्राचीनस्थानानि प्रति आगन्तुं स्वाभाविकं भवेत्। यदि सः ज्ञातवान् यत् वस्तूनि नेतुं न शक्नोति, तर्हि सः तानि कुत्रचित् गूढवान् यत् सः जानाति स्म। प्राचीनः जलटङ्कः! किमर्थं वयं पूर्वं न चिन्तितवन्तः, जो? किम्, एतत् एव स्थानं भवितुम् अर्हति!”