॥ ॐ श्री गणपतये नमः ॥

नवीनविमानम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

ते अधुना नवीनविमानं परीक्षितुं गन्तुं साहसं कुर्वन्ति,” इति मिस् अप्पल्गेट् उच्चकण्ठेन अवदत्, अत्यन्तकोपेन

हर्ड् अप्पल्गेट्-स्य स्मितं नष्टम् अभवत्

तादृशं किमपि कर्तुं शक्नुथः!” इति सः क्रोधेन अवदत्। “युवानः मां मूर्खं कर्तुं प्रयत्नं कुर्वन्ति किम्? अहं निश्चितं जानामि यत् पुरातनविमाने किमपि लभ्यते इति।”

अस्माभिः तु निश्चितं मन्यते यत् लभ्येत इति,” इति फ्रैङ्क् उत्तरम् अददात्। “शृणु, श्रीमन् अप्पल्गेट्अस्माभिः भवता सह न्याय्यं करिष्यामःअस्माभिः एतत् अन्वेषणं कर्तुं किमर्थम् इच्छामः इति वक्तुं वयम्।”

वदतुकिमर्थं पूर्वं अवदतम्?”

यतः अस्माभिः एतत् स्वयम् एव समाधातुं इच्छामः, यावत् शक्यम्परं यः मणीन् बन्धनानि अपहृतवान् सः एव अस्मभ्यं सूचनाम् अददात्।”

किम्! सः गृहीतः किम्?”

सः गृहीतःपरं सः कदापि न्यायालयं गमिष्यति।”

किम् सः पुनः अपसृतवान्?”

सः अपसृतवान्मृत्युनाचौरः मृतः।”

मृतः? किम् अभवत्?” इति हर्ड् अप्पल्गेट् उत्साहेन अपृच्छत्

तस्य नाम रेड् जैक्ली इति आसीत्, सः प्रसिद्धः अपराधी आसीत्अस्माकं पित्रा सः अन्विष्टः, यदा सः रेलयानस्य हस्तशकटेन अपसर्तुं प्रयत्नं कृतवान् तदा सः दुर्घटनां प्राप्तवान्, सः मरणान्तिकं आहतवान्परं मरणात् पूर्वं सः टावर्-मान्सन्-स्य अपहरणं स्वीकृतवान्।”

सः स्वीकृतवान्? सः स्वीकृतवान्?”

सः सर्वं स्वीकृतवान्।”

अहं विश्वसिमि,” इति अडेलिया अप्पल्गेट् नासिकां कृत्वा अवदत्। “किमपि मां निश्चयेन करिष्यति यत् सः दुष्टः बिन्सन् आसीत् इति।”

जैक्ली सर्वं स्वीकृतवान्,” इति फ्रैङ्क् दृढतया अवदत्। “मरणशय्यायां सः अवदत् यत् सः लूटं नीतुं शक्तवान् इतिसः तां गुप्तं स्थापितवान् इति।”

कुत्र?”

पुरातनविमाने।”

तत्र नास्ति किम्?”

जोः अहं स्थानं सर्वतः अन्वेषितवन्तौतत्र किमपि नास्तिधूलौ पदचिह्नानि चिह्नानि वा सन्ति इति तस्मात् अहं मन्ये यत् बहुकालात् कोऽपि तत्र गतवान् इति।”

पुरातनविमानं वर्षेभ्यः बद्धम् अस्ति।”

तस्मात् अस्माभिः चिन्तितं यत् सः भ्रमितः आसीत् इति, सः वस्तुतः लूटं नवीनविमाने एव गुप्तं स्थापितवान् इति,” इति जोः अन्तराय अवदत्

हर्ड् अप्पल्गेट् चिन्तापूर्वकं स्वस्य चिबुकं मर्मरीतवान्तस्य युवकेषु व्यवहारः परिवर्तितः आसीत्, तस्य कथनेन सः प्रभावितः आसीत् इति स्पष्टम् आसीत्

तस्मात् एषः अपहरणं स्वीकृतवान्, किम्?”

सः सर्वं स्वीकृतवान्सः पूर्वं बेपोर्ट्-स्य समीपे कार्यं कृतवान् आसीत्, सः एतत् स्थानं सुष्ठु जानाति स्मअपहरणात् पूर्वं सः नगरे किञ्चित् दिनानि अतिष्ठत्।”

भवतु,” इति अप्पल्गेट् मन्दं मन्दं अवदत्, “यदि सः अवदत् यत् सः लूटं पुरातनविमाने गुप्तं स्थापितवान् इति, तत्र नास्ति, तर्हि सः नवीनविमाने एव स्थापितवान् इति, यथा युवाम् अवदतम्।”

अस्मभ्यं तत् अन्वेषितुं अनुमतिं दास्यति किम्?”

अहं ततः अधिकं करिष्यामिअहं युवाभ्यां सहाय्यं करिष्यामिमणीन् बन्धनानि प्राप्तुं युवाभिः इव उत्कण्ठितः अस्मि।”

सर्वं निरर्थकम्!” इति अडेलिया अप्पल्गेट् अवदत्। “सर्वं मिथ्यावादानां समूहःअहं तस्य एकं शब्दम् अपि विश्वसिमि।”

अद्य, अद्य, अडेलिया,” इति तस्याः भ्राता शान्ततया अवदत्, “एते युवकाः सम्यक् सन्ति इतिकिमपि हानिः भविष्यति, यदि एकवारं दृष्टिपातं करिष्यामः।”

तत्र किमपि लभ्येत इति निश्चितम्! अहं वदामि, हर्ड् अप्पल्गेट्, त्वम् एतेषां युवकानाम् इव दुष्टः असि।”

सम्भवतः, सम्भवतः,” इति सः उत्तरम् अददात्। “परं अहं तेषां सहाय्यं करिष्यामि, नवीनविमानं अन्वेषितुम्।”

त्वं मां पृच्छ, माम् तव वस्त्राणां धूलिं शोधयितुम्, यदा त्वं पुनः आगच्छसिततः धूलिः एव लभ्येत किमपि अधिकम्मणयः बन्धनानि नवीनविमाने सन्ति, यथा ते सुरक्षिते सन्ति।”

भवतु, अडेलियासम्भवतः त्वं सम्यक् असिपरं अन्वेषणं कर्तुं किमपि हानिः भविष्यतिआगच्छत, युवानः।”

ततः हर्ड् अप्पल्गेट् प्राङ्गणं प्रति मार्गं दर्शयित्वा नवीनविमानं प्रति गच्छन्तं प्रकोष्ठं प्रति द्वारम् उद्घाटितवान्फ्रैङ्क् जोः उत्साहेन सह अनुगतवन्तौ

यद्यपि नवीनविमानं किञ्चित् वर्षेभ्यः एव निर्मितम् आसीत्, यद्यपि तस्य कोष्ठाः सज्जिताः आसन्, तथापि तत्र कदापि निवासः कृतः, यदा अप्पल्गेट्-कुटुम्बस्य नगरात् अतिथयः आगच्छन्ति तदा विनानवीनः रक्षकः, यः बिन्सन्-स्थाने नियुक्तः आसीत्, सः आलस्यपूर्णः अस्वच्छः आसीत्, यः विमाने स्वस्य कर्तव्यं विस्तारितवान्, यतः अप्पल्गेट्-कुटुम्बं तस्य भागं प्रति कदापि गच्छति इति जानाति स्म, तस्य कर्तव्येषु किमपि शिथिलता निर्णीता भविष्यति इति जानाति स्मतस्मात् हर्ड् अप्पल्गेट्-स्य आश्चर्यम् अभवत् यत् नवीनविमानं धूलिपूर्णम् आसीत्, यत् वातायनानि शोधितानि आसन्, यत् छादनेषु जालानि आसन् इति

प्रथमे कोष्ठे ते किमपि प्राप्तवन्तः, यद्यपि ते सर्वेषु कोणेषु अन्वेषितवन्तः, मेजस्य अधः, आसनानाम् पृष्ठतःसर्वत्र अन्वेषितवन्तःयावत् ते निश्चितं कृतवन्तः यत् लूटं तत्र गुप्तं स्थापितम् इति, तावत् ते सोपानैः उपरि गतवन्तः, तत्र पुनः तेषां अन्वेषणं निष्फलम् अभवत्

हर्ड् अप्पल्गेट्, यः क्रोधशीलः आसीत्, स्वस्य पुरातनभावं प्रति पुनः गतवान्युवकानां कथनेन सः विश्वस्तः आसीत्, सः तेभ्यः अपि अधिकं निश्चितः आसीत् यत् अपहृतानि बन्धनानि मणयः नवीनविमाने एव लभ्यन्ते इतिपरं यदा द्वौ विमानकोष्ठौ सुष्ठु अन्वेषितौ, तथापि सफलता प्राप्ता, तदा तस्य निराशा अभिवृद्धा

तस्य कथने किमपि सत्यं नास्ति इति विश्वसिमि,” इति सः मर्मरितवान्, यदा ते तृतीयं कोष्ठं प्रति सोपानैः गतवन्तः

अहं जानामि यत् सः किमर्थं मिथ्या वदेत्, यदा सः स्वीकृतवान् इति,” इति फ्रैङ्क् चिन्तापूर्वकं अवदत्। “पिता अस्मभ्यं अवदत् यत् सः स्वीकृतवान् यत् सः लूटं नीतुं शक्तवान् इति।”

तर्हि सः कुत्र गुप्तं स्थापितवान्?” इति अप्पल्गेट् पृष्टवान्। “यदि सः मिथ्या अवदत्, तर्हि लूटं कुत्रचित् अत्र एव अस्ति।”

सम्भवतः सः अस्माभिः चिन्तितात् अधिकं सावधानतया गुप्तं स्थापितवान्,” इति जोः अवदत्

किम् अस्माभिः सुष्ठु अन्वेषणं कृतम्?” इति हर्ड् अप्पल्गेट् क्रोधेन अवदत्

तृतीये कोष्ठे तेषां अन्वेषणं पुनः निष्फलम् अभवत्ते वातायनप्रकोष्ठान् अपि निरीक्षितवन्तः, भूमिं छादनं टंकितवन्तः, किमपि गुप्तं कोष्ठं प्राप्तुं आशया

परं लूटं प्राप्तम्

अन्ते ते छादने स्थितं गुप्तद्वारं प्रति गतवन्तः, पृष्ठविमानस्य उपरि, तत्र शून्यं निर्जनं दृष्ट्वा, अप्पल्गेट् स्वस्य खेदं गोपयितुं शक्तवान्

व्यर्थप्रयासः!” इति सः नासिकां कृत्वा अवदत्। “अडेलिया सम्यक् आसीत्अहं मूर्खः कृतः।”

त्वं मन्यसे यत् अस्माभिः एतादृशी कथा निर्मिता, किम्, श्रीमन् अप्पल्गेट्?” इति फ्रैङ्क् पृष्टवान्

अहं पश्यामि यत् किमर्थं युवाम् एतत् कुर्याताम्परं कुत्रचित् किमपि दोषः अस्तिअहं अर्धप्रातः एतस्मिन् विमाने अन्वेषणं कृत्वा व्यर्थं गतवान्सर्वं निष्फलम्।”

अस्माभिः अपि।”

यदि सः लूटं विमाने गुप्तं स्थापितवान्, तर्हि अन्यः कोऽपि आगत्य तत् गृहीतवान्एवम् एव अहं मन्येतस्य सहायकः आसीत्अथवा बिन्सन् लूटं प्राप्तवान्तत् अधिकं सम्भाव्यम्! सम्भवतः बिन्सन् अपहरणात् तत्क्षणात् एव लूटं प्राप्तवान्, स्वस्य लाभाय तत् रक्षितवान्।”

अहं मन्ये यत् सः तत् कर्तुं शक्तवान्सः तादृशः आसीत्,” इति जोः विरोधम् अकरोत्

तस्य समक्षे तावत् धनं दृष्ट्वा? अहं तत् क्षणमात्रं अपि विश्वसिमितस्य नवशतं लराः कुतः प्राप्ताः? तत् व्याख्यातुम्सः शक्नोतिसः वक्ति।”

ते सोपानैः अधः गतवन्तः, मुख्यभवनं प्रति पुनः गतवन्तः, हर्ड् अप्पल्गेट् एतस्य सिद्धान्तस्य विस्तारं कृतवान्रेड् जैक्ली-स्य कथनेन लूटं प्राप्तम् इति तथ्येन तस्य विश्वासः दृढतरः अभवत् यत् बिन्सन् एतस्मिन् घटनायां किमपि सम्बन्धः आसीत् इति

बिन्सन् लूटं प्राप्तवान्, स्वस्य लाभाय तत् रक्षितवान्, अथवा सः जैक्ली-सह सङ्घटितः आसीत्!” इति अप्पल्गेट् अवदत्। “सः एतस्मिन् किमपि सम्बद्धः आसीत्अहं निश्चितः अस्मि।”

युवकौ किमपि वक्तुं शक्तवन्तौते जानन्ति स्म यत् सिद्धान्तः सम्भाव्यः आसीत्, यद्यपि तेषां हृदये ते विश्वसितुं शक्तवन्तौ यत् तेषां मित्रस्य पिता अपहरणे किमपि सम्बन्धः आसीत् इतिते अत्यन्तं चिन्तिताः अत्यन्तं निराशाः आसन्, यतः ते प्रायः निश्चिताः आसन् यत् लूटं प्राप्स्यन्ति इतिइदानीं ते दृष्टवन्तः यत् सम्पूर्णघटनायाः एकमात्रं परिणामं यत् श्रीमान् बिन्सन् अधिकं गहनतया रहस्ये सम्बद्धः अभवत् इति

प्राङ्गणे पुनः आगत्य ते अडेलिया अप्पल्गेट्-स्य उपहासं सहितवन्तः, या हर्षेण किलकिलायितवती यदा सा दृष्टवती यत् अन्वेषणसमूहः शून्यहस्तः पुनः आगतवान् इति

अद्य!” इति सा उच्चैः अवदत्। “कः सम्यक् अस्ति? किम् अहं अवदम् यत् सर्वं निरर्थकम् इति? हर्ड् अप्पल्गेट्, त्वम् एताभ्यां युवकाभ्यां मूर्खः कृतः।”

अद्य, अडेलिया, अहं मन्ये यत् ते शुभम् इच्छन्ति—”

शुभम् इच्छन्ति! निश्चितं ते शुभम् इच्छन्ति! परं ततः किम् लब्धम्? ते प्रातःकालात् स्थानं सर्वतः अन्वेषितवन्तः, ततः एकमात्रं शुभं यत् भविष्यति यत् भवान् पुनः कस्यचित् मिथ्याकथां शीघ्रं विश्वसिष्यति इतिहर्ड् अप्पल्गेट्, त्वं स्वस्य मुद्राणां प्रति गच्छ, एतत् तव पाठः भवतुयुवानः, युवाम् एतादृशं कृत्वा लज्जिताः भवितव्यम्!”

ततः सा हार्डी-युवकौ द्वारं प्रति नीतवती, यदा हर्ड् अप्पल्गेट् दुःखेन मर्मरितवान्, चिन्तितः आसीत्, स्वस्य अध्ययनकक्षं प्रति गतवान्


Standard EbooksCC0/PD. No rights reserved