“किं वर्तते इदानीम्?” इति जोः पृष्टवान्, यदा हार्डी-कुमारौ गृहात् निर्गतवन्तौ।
“मुख्यः कोलिग्-डिटेक्टिव् स्मफ् च तं रेलयानं मिस् कर्तव्यौ।”
“किन्तु कथम्?”
“अहम् अद्यापि न जानामि, किन्तु तौ तं मिस् कर्तव्यौ। यदि तौ अस्पतालं प्राप्नुवन्ति तर्हि तौ जैक्लेयम् प्रथमं साक्षात्करिष्यतः। द्वयोः एकं भविष्यति। यदि तौ स्वीकृतिं प्राप्नुवन्ति तर्हि तौ सर्वं श्रेयं स्वीकरिष्यतः, अथवा तौ एतत् इत्थं करिष्यतः यत् जैक्लेयः किमपि न वदिष्यति एवं पितुः सर्वं नाशयिष्यति।”
हार्डी-कुमारौ मार्गे मौनं गच्छन्तौ। तौ अवगच्छतः यत् स्थितिः आपत्कालिका अस्ति, किन्तु यद्यपि तौ मस्तिष्कं प्रयत्नं कुर्वन्तौ यत् कथं मुख्यः कोलिग्-डिटेक्टिव् स्मफ् च रेलयानं न प्राप्नुवन्ति, तथापि तत् निराशाजनकम् आसीत्।
“समूहं संगृह्णामः,” इति जोः सूचितवान्। “कदाचित् ते किमपि चिन्तयितुं शक्नुवन्ति।”
“समूहः” तेषां बालकानां आसीत् ये फ्रैंक्-जोः सह वने पिकनिक्-दिने आसन्। चेट् मोर्टन् नामकः अवश्यम् आसीत्। तस्मात् अन्ये आलेन् हूपर्, यः “बिफ्” इति नाम्ना प्रसिद्धः आसीत्, यतः सः मुक्केबाजी-प्रेमी आसीत्, जेरी गिल्रॉय, फिल् कोहेन्, टोनी प्रीतो च, सर्वे बेपोर्ट्-उच्चविद्यालयस्य छात्राः आसन्। ते सामान्यतः विद्यालय-प्रांगणे क्रीडाक्षेत्रे दृष्टाः भवन्ति स्म, कन्दुक-क्रीडां कुर्वन्तः, तत्र हार्डी-कुमारौ शीघ्रं तान् प्राप्तवन्तौ। क्रीडा समाप्ता आसीत्।
“पाइकर्स्,” इति चेट् मोर्टन् हसित्वा उक्तवान् यदा सः हार्डी-कुमारौ आगच्छतः दृष्टवान्। “यदा वयं युष्माकं कन्दुक-क्रीडां कर्तुं प्रार्थितवन्तः तदा यूयं न क्रीडितवन्तः, इदानीं क्रीडा समाप्ता सति यूयं आगच्छथ।”
“अस्माकं मनसि किमपि अधिकं महत्त्वपूर्णम् आसीत्,” इति फ्रैंक् उक्तवान्। “अस्माकं साहाय्यं कर्तव्यम्।”
“किं समस्या अस्ति?” इति टोनी प्रीतोः पृष्टवान्। टोनीः समृद्धस्य इटालियन्-निर्माण-ठेकेदारस्य पुत्रः आसीत्, किन्तु सः अमेरिकायां दीर्घकालं न निवसितवान् येन सः भाषां स्वरविन्यासं विना वक्तुं शक्नुयात्, तस्य प्रयत्नाः बहुधा तस्य सहचराणां हास्यस्य कारणं भवन्ति स्म। सः तीव्रः सुशीलः च आसीत्, स्वस्य त्रुटिषु स्वयं हसितवान् यथा अन्ये हसन्ति।
“मुख्यः कोलिग्-डिटेक्टिव् स्मफ् च पितुः केस्-मध्ये प्रविष्टवन्तौ,” इति फ्रैंक् उक्तवान्। “अस्माभिः तत् अधिकं वक्तुं न शक्यते। किन्तु सर्वं तत् अस्ति यत् तौ सप्तवादन-रेलयानं न प्राप्नुवन्ति।”
“यूयं किं कर्तुम् इच्छथ?” इति बिफ् हूपरः पृष्टवान्। “सेतुं विस्फोटयितुम्?”
“अस्माभिः कोलिग्-स्मफ् च स्वस्यैव कारागारे बद्धुं शक्यते,” इति फिल् कोहेनः सूचितवान्।
“अस्माभिः स्वयं बद्धाः भवेम,” इति जेरी गिल्रॉयः योजितवान्। “विवेकपूर्णं भव। फ्रैंक्, त्वं एतत् गम्भीरतया कथयसि?”
“निश्चयेन। यदि तौ तं रेलयानं प्राप्नुवतः तर्हि पितुः केस् नष्टः भविष्यति। च अहं तुभ्यं वक्तुं न इच्छामि यत् तत् पेरी रॉबिन्सन्-सह सम्बद्धम् अस्ति।”
चेट् मोर्टन् सीट्कारं कृतवान्।
“आह, हा! अहम् इदानीं अवगच्छामि। टावर्-विषयः। तस्मिन् केसे, वयं तत् सुनिश्चितं करिष्यामः यत् सप्तवादन-रेलयानं अस्माकं योग्यः मुख्यः तस्य समानयोग्यः—यद्यपि मूर्खः—डिटेक्टिव् च विना प्रस्थानं करिष्यति।” सः स्मफ्-विषये द्वेषं करोति स्म, यतः सः एकद्वयं बालकान् निषिद्धे खाडी-भागे स्नानं कुर्वतः ग्रहीतुं प्रयत्नं कृतवान् आसीत्।
“एकः प्रश्नः एव शेषः अस्ति,” इति फिल् गम्भीरतया उक्तवान्।
“सः कः?”
“तौ रेलयानं प्राप्नुवन्ति इति कथं निवारयितुम्।”
“यदि युष्माकं मस्तिष्कं अस्ति तर्हि तत् कार्यं कर्तुं प्रारभध्वम्,” इति जेरी गिल्रॉयः आदिष्टवान्। “योजनां चिन्तयामः।”
दश योजनाः सूचिताः, प्रत्येकं पूर्वात् अधिकं उन्मत्ताः। बिफ् हूपरः मुख्यं तस्य डिटेक्टिव् च अपहर्तुं, हस्तपादान् बद्ध्वा खाड्यां उन्मुक्तनौकायां प्रवाहयितुं इच्छति स्म।
फिल् कोहेनः मुख्यस्य घटिकां एकघण्टां अग्रे स्थापयितुं सूचितवान्। सा योजना, यथा फ्रैंक् अवलोकितवान्, श्रेष्ठा आसीत् यदि घटिकां प्राप्तुं लघुः कठिनता न आसीत्।
चेट् मोर्टन् चिन्तितवान् यत् पुलिस-स्थानकस्य सम्मुखे युद्धं प्रारभितुं श्रेयस्करं भवेत् यदा कोलिग्-स्मफ् च रेलयानाय प्रस्थातुं समीपे स्तः। तस्य परिणामतः सर्वे कारागारे पतिताः भवेयुः इति सम्भावना तां सूचनां अप्रियां कृतवती।
“यदि वयं इटाली-देशे स्यामः तर्हि ब्लैक् हाण्ड्-साहाय्यं प्राप्नुयामः,” इति टोनी प्रीतोः उक्तवान्।
“ब्लैक् हाण्ड्!” इति चेट् उक्तवान्। “सा उत्तमा योजना!”
“बेपोर्ट्-नगरे ब्लैक् हाण्ड्-समाजः नास्ति,” इति टोनीः आक्षेपं कृतवान्।
“तं स्थापयामः। मुख्याय ब्लैक् हाण्ड्-पत्रं प्रेषयामः यत् सः तं रेलयानं न गृह्णातु इति सचेतनं करोतु।”
“यदि सः कदापि जानाति यत् तत् कः लिखितवान्, तर्हि अस्माकं सर्वेषां कण्ठपर्यन्तं समस्याः भवेयुः,” इति जोः सूचितवान्। “अहं तस्य पुरातनं पुलिस-स्थानकस्य अधः बमं स्थापयितुम् इच्छामि।”
“उत्तमा योजना!” इति टोनीः प्रशंसितवान्। “बमं कुतः प्राप्नुमः?”
“तत् मयि स्थापयतु,” इति चेट् मोर्टन् गूढतया घोषितवान्। “अहं बमं प्राप्स्यामि। अहं मुख्यं नगरे स्थापयितुं गारण्टिं ददामि।”
“वास्तविकं बमं?” इति फ्रैंक् पृष्टवान्।
“किमर्थं न?” इति चेट् उक्तवान्। “मां शृणुतु।”
चेट् स्वस्य योजनां गूढतया कण्ठस्वरेण प्रस्तुतवान्। तत् हास्य-प्रशंसा-मर्मरैः स्वीकृतम्। तस्य सहचराः तं पृष्ठे ताडितवन्तः, यदा सः समाप्तवान् तदा बालकाः हार्डी-गृहं प्रति मार्गे शीघ्रं गतवन्तः।
गृहस्य पृष्ठभागे गैराजः पुरातनं गोशाला च आस्ताम्। गोशालायां व्यायामशाला आसीत् यां हार्डी-कुमारौ स्वयम् सज्जितवन्तौ, तत्र पुरातनानि खिलौनानि, फुट्बॉल्, भग्नाः बेस्बॉल्-दण्डाः च तादृशानि सामग्रीयानि आसन्, यानि बालकाः स्वस्य प्रियाणि सम्पत्तीनि संगृह्णन्ति। फ्रैंक् एकस्मिन् कोणे कचरे मध्ये स्पर्शं कुर्वन् अन्ततः विजयोद्घोषेण उत्थितवान्, दीप्तिमन्तं वस्तुं उच्चैः धारयन्।
“तत् अत्र अस्ति!” इति सः उक्तवान्। “चलामः। समयः नष्टः कर्तव्यः नास्ति।”
पुरातनं पेटिकां शीघ्रं निर्मितवन्तः, तस्यां दीप्तिमन्तं वस्तुं स्थापितवन्तः। पेटिका सावधानतया आवेष्टिता, कतिपयक्षणेषु बालकाः गोशालातः निर्गतवन्तः, टोनी पेटिकां एकबाहुना धारयन्।
बेपोर्ट्-पुलिस-स्थानकात् दूरे न फलानां स्थानकं आसीत् यत्र रोक्को नामकः इटालियनः अध्यक्षः आसीत्। सः सरलः स्नेहशीलः च आसीत्, यः प्रायः सर्वं श्रुत्वा विश्वसिति स्म, तस्य देशवासिनः इव सः उत्तेजनशीलः आसीत्। रोक्को-फलस्थानकं प्रति बालकाः गतवन्तः। रोक्को स्वस्य नारङ्गानां वर्गीकरणं कुर्वन् आसीत् यदा ते आगतवन्तः। टोनी, पेटिकां बाहुना धारयन्, पृष्ठभागे अवस्थितवान्, यदा चेट् साहसेन अग्रे गतवान्।
“रोक्को, तव नारङ्गानां मूल्यं कियत्?” इति सः पृष्टवान्।
रोक्को, बाहूनां विवरणेन सह, नारङ्गानां विविधवर्गाणां मूल्यानि पठितवान्।
“अतिशयः। अन्ये फलस्थानके एकः जनः तान् निकेल्-दशकं स्वल्पतरेण विक्रीणाति।”
“सः न शक्नोति!” इति रोक्को क्रन्दितवान्। “मम मूल्यं न्यूनतमम् अस्ति।” ततः स्वस्य वस्तूनां मूल्यानां प्रतिबिम्बेन क्रुद्धः सः दीर्घं विवरणं प्रारभत यत् नूतनदेशे निर्धनः इटालियनः कथं जीवितुं प्रयत्नं करोति। सः चेट्-कोटकण्ठं गृहीत्वा, फलस्थानकस्य कोणं प्रति आकृष्य, तं फलानां निरीक्षणं कर्तुं आदिष्टवान्, मूल्यानि वदित्वा, सामान्यतया स्वयं उच्चकोपावस्थां प्राप्तवान्। एतस्मिन् समये, टोनी प्रीतोः स्वस्य समयं सदुपयोगं कृतवान् यत् गूढां पेटिकां स्थानकस्य अग्रभागे प्रवेशयितुम्। ततः सः अन्यान् बालकान् संगृह्य ये रोक्को-समीपे संगृह्य तस्य गतिविधिं आच्छादितवन्तः।
“यदि त्वं एतादृशानि उच्चानि मूल्यानि वसूलयिष्यसि तर्हि ब्लैक् हाण्ड् त्वां ग्रहीष्यति—इति एव अहं वक्तुं शक्नोमि!” इति चेट् उक्तवान्, यदा बालकाः दूरं गच्छन्तः।
“पूफ्! ब्लैक् हाण्ड्-विषये मम किं चिन्ता। मां न भयभीतं करोति!” इति रोक्को साहसेन उक्तवान्, किन्तु सः तत् वदन् गिलितवान्, निश्चयेन तस्य वाक्यं लक्ष्यं प्राप्तवत्।
इदानीं षड्वादनात् परं आसीत्, बालकाः निश्चितवन्तः यत् स्वस्य योजनायाः हिताय ते पितृकोपं सहन्तुं भोजनस्य विलम्बं कर्तव्यम्। फ्रैंक् अनुमतवान् यत् मुख्यः कोलिग्-डिटेक्टिव् स्मफ् च सप्तवादन-रेलयानं प्राप्तुं सप्तवादनात् दशमिनटात् पूर्वं प्रस्थास्यतः, अतः षड्वादनात् त्रिंशन्मिनटात् परं, फिल् कोहेनः, यः रोक्को-साक्षात्कारे पृष्ठभागे अवस्थितवान् आसीत्, पुनः फलस्थानकं प्रति साहसेन गतवान्। अन्ये समीपस्थं भवनस्य कोणात् दृश्यं अवलोकयन्तः आसन्।
“केला,” इति फिल् संक्षिप्तं उक्त्वा, निकेल्-मुद्रां काउण्टर्-उपरि क्षिप्तवान्। यदा सः फलं प्राप्तवान् तदा सः तत् खादितुं प्रारभत, सह रोक्को-सह वार्तालापं कुर्वन्।
“त्वं किं मन्यसे?” इति इटालियनः हसित्वा उक्तवान्, “कतिचन बालकाः अत्र आगतवन्तः, ब्लैक् हाण्ड् मन्यते यत् अहं फलानां अतिशयम् मूल्यं वसूलयामि इति।”
“भोः रोक्को, त्वं अतिशयम् मूल्यं वसूलयसि। सर्वे एवं वदन्ति।”
“अहं उत्तमं फलं उत्तमे मूल्ये विक्रीणामि।”
फिल् पार्श्वं प्रति मुखं कृतवान्, सहसा एकं सेवं भूमौ पातितवान्। सः तत् उन्नेतुं नमितवान्, रोक्को सावधानतया तं अवलोकयन् यत् सः तत् स्वस्य पाकेटे प्रवेशयितुं प्रयत्नं न करोति। किन्तु फिल् तत्क्षणम् उत्थितवान् न। तस्य स्थाने, सः उक्तवान्:
“ओहो! किम् इदम्?”
“किं प्राप्तवान्?”
“रोक्को, किम् इदम्?” इति फिल् स्थानकस्य अग्रतः उत्थितवान्, पेटिकां हस्ते धारयन्। “अहम् इदं काउण्टर्-अधः प्राप्तवान्।”
रोक्को स्तम्भितवान्। तस्य मुखं विषादेन उद्घाटितम्। यतः पेटिकायाः अन्तः स्पष्टं टिक्-टॉक्, टिक्-टॉक् इति शब्दः आगच्छति स्म।
“बमः!” इति सः क्रन्दितवान्। “तत् निक्षिपतु!”
ततः सः पृष्ठभागे फलानां सरणिं उपरि विक्षिप्तवान्, नारङ्गानां ट्रेयं पातितवान्, विपरीतं काउण्टर्-उपरि पतितवान्, “पुलिस्!” इति उच्चैः क्रोशन्।
फिल्, भयस्य उत्तमं अनुकरणं कुर्वन्, पेटिकां काउण्टर्-उपरि स्थापितवान्, पलायितवान्।
रोक्को, स्वस्य श्वेत-एप्रन्-सह, मार्गमध्ये नृत्यन् आसीत्, “बमाः! पुलिस्! ब्लैक् हाण्ड्!” इति क्रोशन्। ततः, अकस्मात् भीतः यत् कल्पितः बमः कदापि विस्फोटं करिष्यति, सः तीव्रतया परिवर्तितवान्, स्थानकात् दूरं पुलिस-स्थानकं प्रति मार्गे धावितवान्।
सः द्वारं प्राप्तवान् यदा मुख्यः कोलिग्-डिटेक्टिव् स्मफ् च रेलयानाय प्रस्थातुं समीपे आस्ताम्। भय-उत्तेजनाभ्यां श्वसन्, रोक्को तौ प्रार्थितवान् यत् तौ तं ब्लैक् हाण्ड्-वालानां हस्तात् रक्षितुं ये स्वस्य फलस्थानकस्य अधः बमं स्थापितवन्तः।
“बमः, सा टिक्-टॉक् इति गच्छति,” इति सः विलपितवान्। “सा स्थानकं लघुखण्डेषु विस्फोटयिष्यति!”
“बमः!” इति मुख्यः कोलिग् आश्चर्यचकितः उक्तवान्। “निश्चयेन बेपोर्ट्-नगरे न!”
“अहं सर्वदा चिन्तितवान् यत् अत्र ब्लैक् हाण्ड्-वालाः सन्ति,” इति स्मफ् उक्तवान्।
“सा फलस्थानकं विस्फोटयिष्यति! शीघ्रं आगच्छतु!”
मुख्यः कोलिग्-डिटेक्टिव् स्मफ् च रोक्को-सह कोणं प्रति गतवन्तौ। ततः तौ पेटिकां काउण्टर्-उपरि दृष्ट्वा निर्जनं फलस्थानकं अवलोकितवन्तौ।
“त्वं वदसि यत् सा टिक्-टॉक् इति गच्छति?”
“घटिका इव।”
“निश्चयेन बमः अस्ति,” इति स्मफ् उक्तवान्। “ते घटिकायन्त्रेण चलन्ति।”
“कदापि विस्फोटं करिष्यति,” इति मुख्यः अवलोकितवान्। “अहं तस्य समीपं गन्तुं न इच्छामि। स्मफ्, त्वं जलस्य पात्रं तस्य उपरि प्रक्षिप्तुं गच्छ।”
“अहम्?”
“आम्, त्वम्। त्वं न भीतः असि, न वा?”
“न—अहं न भीतः अस्मि,” इति स्मफ् मर्मरितवान्, स्वस्य ललाटं मार्जयन्। “किन्तु अहं स्वस्य पत्नीं परिवारं च चिन्तयितुं बाध्यः अस्मि।”
“कापुरुषः!” इति मुख्यः उक्तवान्। “अहं स्वयं तत् कर्तुं शक्नोमि, किन्तु तत् उचितं न भवेत्, यतः अहं तव उच्चाधिकारी अस्मि। अनुशासनाय हानिकरम्।”
योग्यौ अधिकारिणौ फलस्थानकस्य काउण्टर्-उपरि पेटिकां अवलोकितवन्तौ, यदा रोक्को अधीरतया नृत्यन् आसीत्। न कोलिग् न स्मफ् च समीपं गन्तुं साहसं कृतवन्तौ, किन्तु तौ अवगच्छतः यत् किमपि कर्तव्यम् अस्ति।
“रिलेः कुत्र अस्ति?” इति मुख्यः अन्ततः पृष्टवान्।
“स्वस्य पथे, कोणे।”
“तं प्राप्नुहि।”
स्मफ् शीघ्रं निर्गतवान्, बमस्य समीपात् दूरं गन्तुं अवसरं प्राप्य प्रसन्नः। सः कान् रिलेयं प्राप्तुं किञ्चित् समयं गृहीतवान्, अन्ततः सः न्यायस्य सेवकः मुख्यस्य समीपं प्रत्यागतवान्, सप्तवादनं गतवत्। रेलयानं अपि गतवत्।