टावर्-प्रासादः बेपोर्ट्-नगरस्य प्रदर्शनस्थानेषु अन्यतमम् आसीत्। नगरे केचन एव जनाः तत्र प्रवेशं प्राप्तवन्तः, तस्य च प्रासादस्य प्रशंसा केवलं बाह्यरूपेण एव आसीत्, किन्तु बेपोर्ट्-नगरं प्रति नूतनागतस्य प्रथमः प्रश्नः सर्वदा एव भवति स्म, “पर्वतशिखरे स्थितं तत् विशालं गृहं कः स्वामी?”
तत् विशालं प्रस्तरनिर्मितं गृहं समुद्रं प्रति दृश्यमानस्य पर्वतशिखरस्य उपरि स्थितम् आसीत्, यत् मीलपर्यन्तं दृश्यते स्म, आकाशरेखायां स्थितं प्राचीनं सामन्तप्रासादम् इव। प्रासादस्य द्वयोः शिखरयोः उपरि उच्चौ गोपुरौ स्थितौ, येन तस्य सामन्तप्रासादस्य सादृश्यं वर्धितम् आसीत्।
एतयोः गोपुरयोः अन्यतमः प्रासादस्य निर्माणकाले एव निर्मितः आसीत्, यत् मेजर् अप्पल्गेट्-नामकेन एकेन विचित्रेण सैनिकेन निर्मितम् आसीत्, यः भाग्यवशात् भूसम्पत्तिव्यवहारेण कोटिशः धनं संगृह्य अप्पल्गेट्-कुलस्य सम्पत्तेः आधारं स्थापितवान्। तत् प्रासादं तस्य काले प्रशंसायाः विषयः आसीत्, तत्र च बहवः उत्सवाः सम्पन्नाः आसन्।
किन्तु वर्षेषु गतेषु अप्पल्गेट्-कुलं विखण्डितं जातम्, अन्ते च हर्ड् अप्पल्गेट् तस्य च भगिनी अडेलिया एव तस्मिन् विशाले एकाकिनि प्रासादे निवसन्तौ आस्ताम्।
हर्ड् अप्पल्गेट् षष्टिवर्षीयः जनः आसीत्। सः उच्चः, कुब्जः, विचित्राचारः च आसीत्, तस्य च जीवनं दुर्लभमुद्रासङ्ग्रहाय समर्पितम् आसीत्। सः तस्मिन् विषये प्रमाणभूतः आसीत्, तस्य च जीवने अन्यत् किमपि न आसीत् यत् तस्य अतीव रुचिं जनयेत्। टावर्-प्रासादे केवलं न्यूयार्क्-नगरात् आगताः मुद्राविदः अथवा विशेषज्ञाः एव आगच्छन्ति स्म, ये हर्ड् अप्पल्गेट्-महोदयेन विश्वस्य दूरस्थेभ्यः प्रदेशेभ्यः प्राप्तां नूतनां मुद्रां मूल्यांकनं कर्तुम् इच्छन्ति स्म। बेपोर्ट्-नगरे प्रायः उच्यते स्म यत् हर्ड् अप्पल्गेट् स्वजीवने केवलं द्वे एव कार्ये सम्पादितवान्—सः मुद्राः संगृहीतवान्, प्रासादे च नूतनं गोपुरं निर्मितवान्। नूतनः गोपुरः, यः प्रासादस्य विपरीतदिशि स्थितस्य मूलगोपुरस्य अनुकृतिः आसीत्, केवलं कतिपयवर्षेभ्यः पूर्वं निर्मितः आसीत्—हार्डी-कुमारयोः स्मृतौ अपि।
अडेलिया अप्पल्गेट्, या स्वभ्रात्रा सह टावर्-प्रासादे निवसति स्म, अनिश्चितवयस्का कुमारी आसीत्। बेपोर्ट्-नगरस्य नगरभवनस्य अभिलेखेषु तस्याः वयः पञ्चपञ्चाशत् इति निर्दिष्टम् आसीत्, किन्तु अप्पल्गेट्-कुमारी तत् कस्मै अपि न स्वीकरोति स्म। सा स्वभ्रातुः इव विचित्राचारा आसीत्, स्वयं च अतीव एकाकिनी जीवनं यापयति स्म, नगरे च सा दुर्लभा एव दृश्यते स्म। सा कदाचित् सुवर्णकेशी आसीत्, किन्तु सा स्वयौवनं रक्षितुं केशरञ्जनं कृतवती, येन तस्याः केशाः इदानीं धूसरकृष्णवर्णाः जाताः। चेट् मोर्टन् प्रायः कथयति स्म यत् “अप्पल्गेट्-कुमारी पूर्वं सुवर्णकेशी आसीत्, किन्तु सा रञ्जितवती।”
सा इन्द्रधनुष्याः सर्ववर्णेषु वस्त्राणि धारयति स्म, तस्याः च बेपोर्ट्-नगरस्य वणिजालयेषु विरलाः भ्रमणाः, यदा सा वणिजः सैनिकान् इव आदिशति स्म, उच्चस्वरेण च तेषां प्रति आक्रोशति स्म, तस्याः विचित्रवर्णवस्त्राणां कारणात् ऐतिहासिकाः जाताः आसन्, यानि सा स्वसह गृहीत्वा गच्छति स्म।
एते विचित्राचाराः जनाः अतीव धनिकाः इति प्रसिद्धाः आसन्, यद्यपि ते सरलं जीवनं यापयन्ति स्म, केवलं कतिपयान् सेवकान् च पालयन्ति स्म। अतः यदा हर्ड् अप्पल्गेट् तद्दिने अपराह्णे बेपोर्ट्-नगरस्य पुलिसस्थानकं प्रति आगत्य स्वस्य पुस्तकालयस्य सुरक्षितपेटिकां भग्नां, तस्यां स्थिताः सर्वाः प्रतिभूतयः रत्नानि च चोरितानि इति निवेदितवान्, तदा नगरे शीघ्रं प्रसारिताः अफवाः वास्तविकं नुकसानं अतिशयितवत्यः, येन सामान्यजनाः एकलक्षं तः दशलक्षं डॉलर् पर्यन्तं नुकसानं जातम् इति कथयन्ति स्म।
यदा फ्रैङ्क् जो हार्डी तस्यां सायंकाले गृहं प्रति आगच्छताम्, तदा तौ हर्ड् अप्पल्गेट् गृहात् निर्गच्छन्तं दृष्टवन्तौ। सः स्वस्य यष्ट्या सोपानान् आहत्य निर्गच्छन् यदा तौ कुमारौ दृष्टवान्, तदा ताभ्यां तीक्ष्णं सूक्ष्मं च दृष्टिपातं कृतवान्।
“शुभं दिनम्!” इति सः क्रुद्धस्वरेण उक्त्वा स्वमार्गं गतः।
“सः पितरं प्रार्थयितुम् आगतः आसीत् यत् सः तस्य प्रकरणं स्वीकरोतु इति,” इति फ्रैङ्क् स्वभ्रात्रे उक्तवान्, यदा हर्ड् अप्पल्गेट् श्रवणातीतः जातः।
तौ गृहं प्रति धावितवन्तौ, चौर्यविषये अधिकं ज्ञातुम् उत्सुकौ, गृहप्रवेशे च तौ फेन्टन् हार्डी-महोदयं दृष्टवन्तौ, यः श्रीमान् अप्पल्गेट्-महोदयं द्वारं प्रति अनुगतवान् आसीत्।
“टावर्-प्रासादे चौर्यं जातम् इति श्रुतवान् अस्मि,” इति जो उक्तवान्।
श्रीमान् हार्डी शिरः कम्पितवान्।
“आम्—श्रीमान् अप्पल्गेट्-महोदयः इदानीं एव अत्र आसीत्। सः मां प्रार्थयति यत् अहं तस्य प्रकरणं स्वीकरोमि इति।”
“कियत् धनं चोरितम्?”
“अतीव कुतूहलं तव अस्ति, न वा?” इति श्रीमान् हार्डी स्मित्वा उक्तवान्। “भवतु, तुभ्यं कथयामि। अप्पल्गेट्-महोदयस्य पुस्तकालयस्य सुरक्षितपेटिका उद्घाटिता। नुकसानं चत्वारिंशत्सहस्रं डॉलर् परिमितं भविष्यति, इति मम मतम्।”
“वयं श्रुतवन्तः यत् एकलक्षं डॉलर् परिमितं नुकसानं जातम् इति!” इति जो उक्तवान्।
“अफवाः सर्वदा अतिशयन्ति। चत्वारिंशत्सहस्रं डॉलर् इति श्रीमान् अप्पल्गेट्-महोदयः उक्तवान्। एतत् अपि पर्याप्तम् एव। सर्वं प्रतिभूतिषु रत्नेषु च।”
“छिः!” इति फ्रैङ्क् उक्तवान्। “अतीव महत् चौर्यम्! कदा जातम्?”
“गतरात्रौ अथवा अद्य प्रातः। सः दशवादनात् पश्चात् एव उत्थितः, पुस्तकालयं च मध्याह्नसमये एव प्रविष्टः। तदा सः चौर्यं ज्ञातवान्।”
“सुरक्षितपेटिका कथं उद्घाटिता?”
“यः कश्चित् संयोजनसंख्या जानाति स्म, सः एव उद्घाटितवान्, अथवा अतीव चतुरः चोरः। तत्र डायनामाइट्-प्रयोगः न कृतः। अहं कतिपयक्षणेषु प्रासादं प्रति गमिष्यामि। श्रीमान् अप्पल्गेट्-महोदयः मां आह्वयिष्यति।”
“वयं अपि गच्छामः न वा?” इति जो उत्सुकतया पृष्टवान्।
श्रीमान् हार्डी स्वपुत्रौ स्मित्वा दृष्टवान्।
“भवतु, यदि युवां जिज्ञासुतया अन्वेषकौ भवितुम् इच्छथः, तर्हि अतीव सुष्ठु अवसरः अस्ति यत् युवां अपराधान्वेषणं समीपतः पश्यथः इति। यदि श्रीमान् अप्पल्गेट्-महोदयः न विरोधं करिष्यति, तर्हि युवां अपि आगच्छतु इति मम मतम्।”
कतिपयक्षणेषु एकः यानं हार्डी-गृहस्य सम्मुखं आगतम्। श्रीमान् अप्पल्गेट्-महोदयः पृष्ठासने उपविष्टः आसीत्, स्वचिबुकं यष्ट्यां स्थापितवान्। यदा श्रीमान् हार्डी तस्य पुत्रयोः प्रार्थनां उक्तवान्, तदा सः केवलं गुञ्जितवान्, तेन तौ जो फ्रैङ्क् च स्वपित्रा सह याने आरूढौ। तौ रहस्यमये प्रकरणे “अन्तःस्थौ” भवितुं अतीव उत्साहितौ आस्ताम्।
यानं नगरमार्गेण टावर्-प्रासादं प्रति गच्छत्, यत् आकाशरेखायां विषण्णतया दृश्यते स्म, तदा श्रीमान् हार्डी श्रीमान् अप्पल्गेट्-महोदयः च चौर्यविषये चर्चां कृतवन्तौ।
“अत्र प्रकरणे मम अन्वेषकस्य आवश्यकता नास्ति,” इति हर्ड् अप्पल्गेट्-महोदयः क्रुद्धस्वरेण उक्तवान्। “अवश्यकता नास्ति एव। एतत् तव नासिकायाः इव स्पष्टम् अस्ति। अहं जानामि यः तत् धनं गृहीतवान् इति। किन्तु अहं तत् प्रमाणितुं न शक्नोमि।”
“कं त्वं सन्देहं करोषि?” इति फेन्टन् हार्डी पृष्टवान्।
“विश्वे एकः एव जनः तत् गृहीतुं शक्तवान्। रॉबिन्सन्!”
“रॉबिन्सन्?”
“आम्। हेन्री रॉबिन्सन्—प्रासादस्य रक्षकः। सः एव अपराधी।”
हार्डी-कुमारौ परस्परं विस्मयेन दृष्टवन्तौ।
टावर्-प्रासादस्य रक्षकः हेन्री रॉबिन्सन् तयोः मित्रस्य पिता आसीत्। पेरी रॉबिन्सन्, यः “स्लिम्” इति उपनाम्ना प्रसिद्धः आसीत्, तेन सह तौ वने भ्रमणं कर्तुम् इच्छन्तौ आस्ताम्, किन्तु सः न आगतवान्। तस्य कारणम् इदानीं स्पष्टम् आसीत्।
किन्तु हेन्री रॉबिन्सन् चौर्यस्य आरोपेण आरोपितः इति अतीव विचित्रम् आसीत्। तौ स्लिम्-महोदयस्य पितरं दृष्टवन्तौ, सः च ताभ्यां सुशीलः, सरलः, सत्यनिष्ठः, ईमान्दारः च प्रतीतः आसीत्।
“अहं न विश्वसिमि,” इति फ्रैङ्क् मन्दस्वरेण उक्तवान्।
“अहम् अपि न विश्वसिमि,” इति जो उक्तवान्।
“किमर्थं त्वं रॉबिन्सन्-महोदयं सन्देहं करोषि?” इति श्रीमान् हार्डी हर्ड् अप्पल्गेट्-महोदयं पृष्टवान्।
“सः एव एकः जनः यः मम भगिन्या मया च सह तां सुरक्षितपेटिकां उद्घाटितां पिहितां च दृष्टवान्। सः संयोजनसंख्या ज्ञातुं शक्तवान्, यदि सः स्वनेत्रे श्रोत्रे च उन्मीलितवान्। अहं विश्वसिमि यत् सः तत् कृतवान्।”
“किन्तु एतत् एव तव सन्देहस्य कारणम्?”
“ततः अधिकम्। अद्य प्रातः सः बैङ्के एकं ऋणपत्रं परिशोधितवान्। तत् नवशतं डॉलर् परिमितम् आसीत्, अहं च जानामि यत् कतिपयदिनेभ्यः पूर्वं तस्य नाम्नि शतं डॉलर् परिमितम् एव आसीत्। रॉबिन्सन्-कुटुम्बं दरिद्रम् आसीत्, यतः गतशीतकाले तेषु कुटुम्बे रोगः आसीत्, ततः च हेन्री रॉबिन्सन् स्वऋणानां परिशोधनं कर्तुं कष्टं प्राप्तवान्। इदानीं सः कुतः नवशतं डॉलर् प्राप्तवान्?”
“सम्भवतः तस्य सुष्ठुः व्याख्या अस्ति,” इति श्रीमान् हार्डी मृदुस्वरेण उक्तवान्। “निर्णयं शीघ्रं कर्तुं न उचितम्।”
“अहो, सः व्याख्यां करिष्यति एव!” इति श्रीमान् अप्पल्गेट्-महोदयः नासिकां धुन्वन् उक्तवान्। “किन्तु सा व्याख्या अतीव सुष्ठुः भवितव्या, यत् मां सन्तोषयेत्।”
“भाग्यवशात्, सः श्रीमान् अप्पल्गेट्-महोदयं न सन्तोषयिष्यति, किन्तु न्यायाधीशं सन्तोषयिष्यति—यदि तत् तावत् गच्छति,” इति जो स्वभ्रात्रे मन्दस्वरेण उक्तवान्।
यानं विशालं प्रवेशमार्गं प्रति गच्छत्, यत् टावर्-प्रासादं प्रति गच्छति स्म, कतिपयक्षणेषु च तत् प्रासादस्य प्रवेशद्वारं प्रति आगतम्। श्रीमान् अप्पल्गेट्-महोदयः यानचालकं विसर्जितवान्, श्रीमान् हार्डी तस्य पुत्रौ च तेन विचित्राचारेण जनेन सह प्रासादं प्रविष्टवन्तः।
चौर्यस्य आविष्कारात् पुस्तकालये किमपि न परिवर्तितम् आसीत्। श्रीमान् हार्डी उद्घाटितां सुरक्षितपेटिकां परीक्षितवान्, ततः स्वस्य जेबात् एकं आवर्धककाचं निष्कास्य संयोजनसंख्यायाः चक्रं सूक्ष्मतया परीक्षितवान्। ततः सः वातायनानि, द्वारकवाटानि, सर्वाणि स्थानानि परीक्षितवान् यत्र अङ्गुलिचिह्नानि भवितुम् अर्हन्ति। अन्ते सः शिरः कम्पितवान्।
“सुष्ठुः कार्यम्,” इति सः उक्तवान्। “अपराधी हस्तपादुकाः धृतवान् इति प्रतीयते। कक्षे एकम् अपि अङ्गुलिचिह्नं नास्ति।”
“अङ्गुलिचिह्नानां अन्वेषणस्य आवश्यकता नास्ति,” इति अप्पल्गेट्-महोदयः उक्तवान्। “रॉबिन्सन् एव अपराधी।”
“तं आह्वयतु,” इति श्रीमान् हार्डी उक्तवान्। “अहं तं कतिपयान् प्रश्नान् पृच्छितुम् इच्छामि।”
श्रीमान् अप्पल्गेट्-महोदयः एकं सेवकं आहूय तं आदिष्टवान् यत् श्रीमान् रॉबिन्सन्-महोदयं पुस्तकालये शीघ्रम् आह्वयतु इति। श्रीमान् हार्डी कुमारौ दृष्टवान्।
“युवां प्रवेशमार्गे प्रतीक्षां कुरुताम्,” इति सः उक्तवान्। “अहं कतिपयान् प्रश्नान् पृच्छितुम् इच्छामि, युवयोः स्थितौ रॉबिन्सन्-महोदयः लज्जितः भवेत्।”
तौ सहर्षं निर्गतवन्तौ, प्रवेशमार्गे च तौ हेन्री रॉबिन्सन्-महोदयं तस्य च पुत्रं पेरी-महोदयं दृष्टवन्तौ। रॉबिन्सन्-महोदयः शान्तः किन्तु पाण्डुरः आसीत्, द्वारे च स्वपुत्रं स्कन्धे स्पृष्टवान्।
“मा चिन्तां कुरु, पुत्र,” इति सः उक्तवान्। “सर्वं सुष्ठु भविष्यति।” इति उक्त्वा सः पुस्तकालयं प्रविष्टवान्।
स्लिम् रॉबिन्सन् स्वमित्रौ प्रति अभिमुखः जातः।
“मम पिता निर्दोषः!” इति सः आक्रन्दितवान्।