फेन्टन् हार्डी न्यूयार्क् नगरं गच्छन् शीघ्रं रहस्यस्य समाधानं प्रति उच्चाशाः आसन्। उष्णीषस्य, शिरोवेषस्य, कोटस्य च अधिकारः तस्य त्रीणि सूचनानि ददातु, येषु कस्यचित् एकस्य अपि पूर्वस्वामिनः अनुसरणं शीघ्रं कर्तुं शक्यते इति। सः निश्चितः आसीत् यत् अविलम्बेन सः जटिलतन्तून् विमोचयिष्यति। सः बालकानां प्रति स्वस्य आशावादं न अकथयत्, तेषां आशाः न उत्तेजयितुं सावधानः आसीत्, परन्तु हृदये सः चिन्तयति स्म यत् अल्पकालस्य एव विषयः भविष्यति यावत् सः रक्तवर्णस्य उष्णीषस्य स्वामिनं प्राप्नोति।
परन्तु अवरोधाः तस्य सम्मुखं विचित्रक्रमेण प्रकटिताः अभवन्।
उष्णीषः तस्य प्रमुखं सूचनं प्रतीयते स्म, यदा सः नगरं प्राप्तवान् तदा सः तस्य निर्मातृकंस्याः मुख्यकार्यालयं प्रति सीधं गतवान्। यदा सः स्वस्य कार्डं प्रबन्धकं प्रति प्रेषितवान् तदा सः सहजतया प्रवेशं प्राप्तवान्, यतः फेन्टन् हार्डी नाम अटलाण्टिक् तः प्रशान्तम् पर्यन्तं ज्ञातम् आसीत्।
“अस्माकं कस्यचित् ग्राहकस्य समस्यायां, श्रीमन् हार्डी?” इति प्रबन्धकः पृष्टवान्, यदा महान् गूढचरः रक्तवर्णस्य उष्णीषं तस्य मेजे उपरि निक्षिप्तवान्।
“न अद्यापि। परन्तु अस्माकं कस्यचित् ग्राहकस्य समस्यायां भविष्यति यदि अहम् एतस्य उष्णीषस्य क्रेतारं अनुसर्तुं शक्नोमि।”
प्रबन्धकः तं उद्धृतवान्। सः तं सावधानतया निरीक्षितवान् च भ्रुकुटिं च कृतवान्।
“यथा ज्ञातं, वयं उष्णीषनिर्माणस्य फर्म न स्मः,” इति सः अवदत्। “अर्थात्, उष्णीषविभागः अस्माकं अतीव लघुः पार्श्वव्यवसायः आसीत्।”
“एतत् कारणं यत् अहम् एतस्य अनुसरणं सुकरं भविष्यति इति चिन्तितवान्,” इति श्रीमान् हार्डी उत्तरितवान्। “यदि वयं प्रतिवर्षं सहस्रशः उष्णीषान् निर्मिमीमहि तर्हि अधिकं कठिनं भवेत्। वयं विशिष्टं नाट्यव्यापारं प्रति विक्रयं कुर्मः, इति मम विश्वासः।”
“निश्चितम्। यदि अभिनेता कस्यचित् विशेषप्रकारस्य उष्णीषं इच्छति, तर्हि वयं तं प्रसन्नं कर्तुं श्रेष्ठं प्रयत्नं कुर्मः। वयं केवलं आदेशानुसारं उष्णीषान् निर्मिमीमहि।”
“तर्हि भवन्तः एतस्य अभिलेखं प्राप्स्यन्ति इति सम्भावना।”
प्रबन्धकः उष्णीषं स्वस्य हस्तेषु परिवर्तितवान्, अन्तः भागं सावधानतया दृष्ट्वा, भारं स्पर्शं च अनुभूय, ततः स्वस्य मेजस्य पार्श्वे स्थितं बटनं दबितवान्। एकः बालकः आगतवान् सन्देशं सह गतवान् च।
“एतत् कठिनं भवितुं शक्यते। एषः उष्णीषः नवीनः न अस्ति। वस्तुतः, अहं वदामि यत् एषः द्विवर्षात् पूर्वं निर्मितः आसीत्।”
“दीर्घकालः। परन्तु अद्यापि—”
“अहं श्रेष्ठं प्रयत्नं करिष्यामि।”
एकः चश्माधारी वृद्धः पुरुषः तस्मिन् क्षणे प्रबन्धकस्य आह्वानं प्रति प्रतिक्रियां कुर्वन् कार्यालयं प्रविष्टवान्, मेजस्य सम्मुखे स्थित्वा च प्रतीक्षां कृतवान्।
“कौफ्मन्, अत्र,” इति प्रबन्धकः अवदत्, “अस्माकं विशेषज्ञः। यत् सः उष्णीषेषु न जानाति तत् ज्ञातुं योग्यं न अस्ति।” ततः वृद्धं पुरुषं प्रति अभिमुख्य सः रक्तवर्णस्य उष्णीषं प्रदत्तवान्। “एतत् स्मरसि, कौफ्मन्?”
वृद्धः पुरुषः तं संशयेन दृष्ट्वा। ततः सः छतं प्रति दृष्टिपातं कृतवान्।
“रक्तवर्णस्य उष्णीषः … रक्तवर्णस्य उष्णीषः …” इति सः मन्दं मन्दं अवदत्।
“द्विवर्षात् पूर्वं, न वा?” इति प्रबन्धकः प्रेरितवान्।
“न तावत्। अर्धवर्षात् पूर्वं, इति अहं वदामि। हास्यपात्रप्रकारस्य प्रतीयते। प्रतीक्षां कुरु। अस्माकं ग्राहकेषु एतादृशं पात्रं अभिनयन्तः न अधिकाः सन्ति ये अर्धवर्षात् अन्तः अभिनयं कृतवन्तः। द्रष्टुं। द्रष्टुं।” वृद्धः पुरुषः कार्यालये उपरि अधः चलित्वा, स्वस्य श्वासे नामानि मन्दं मन्दं अवदत्। अकस्मात्, सः स्थित्वा, स्वस्य अङ्गुलीषु टिटकारं कृतवान्।
“अहं प्राप्तवान्,” इति सः अवदत्। “एषः मोर्लेः एव आसीत् यः एतं उष्णीषं क्रीतवान्। एषः एव आसीत्! हेरोल्ड् मोर्ले। सः हेम्लिन्-स्य कम्पनीसह शेक्स्पियर्-स्य प्रतिनिधिकाव्येषु अभिनयं करोति। स्वस्य उष्णीषेषु अतीव सावधानः। तान् एवं एव भवितुं आवश्यकं। स्मरामि यत् सः एतं क्रीतवान् यतः सः अस्मिन् मासे पूर्वं आगत्य अन्यं तादृशं एव आदिष्टवान्।”
“किमर्थं सः एतत् करिष्यति?” इति श्रीमान् हार्डी पृष्टवान्।
कौफ्मन् स्वस्य स्कन्धौ उन्नतं कृतवान्।
“मम व्यवसायः न अस्ति। बहवः अभिनेतारः द्विगुणितानि उष्णीषानि रक्षन्ति। मोर्लेः अद्य क्रेसेन्ट् नाट्यगृहे अभिनयं करोति। तं आह्वयतु।”
“अहं तं द्रष्टुं गमिष्यामि,” इति श्रीमान् हार्डी उत्थाय अवदत्। “भवान् निश्चितः यत् सः एव पुरुषः यः एतं उष्णीषं आदिष्टवान्?”
“निश्चितम्!” इति कौफ्मन् उत्तरितवान्, दुःखेन दृष्ट्वा। “अहं प्रत्येकं उष्णीषं जानामि यत् मम दुकानात् निर्गच्छति। अहं तेषां सर्वेषां स्वस्य व्यक्तिगतं ध्यानं ददामि। मोर्लेः उष्णीषं प्राप्तवान्—तथा च अन्यं तादृशं मासे पूर्वं प्राप्तवान्। अहं स्मरामि।”
“कौफ्मन् सम्यक् अस्ति,” इति प्रबन्धकः अवदत्। “मोर्लेः अस्माकं सह अतीव उत्तमः खाता अस्ति। यदि कौफ्मन् वदति यत् सः उष्णीषं स्मरति, तर्हि एवं एव भवितुं आवश्यकं।”
“भवतः कष्टस्य कृते धन्यवादः,” इति फेन्टन् हार्डी उत्तरितवान्। “अहं श्रीमन्तं मोर्लें स्वस्य वेषभूषागृहे द्रष्टुं शक्नोमि यदि अहं शीघ्रं करोमि। नाट्यसमयात् अर्धघण्टा अवशिष्टः अस्ति।”
“भवान् एवं एव करिष्यति। सेवायाः कृते प्रसन्नः अस्मि, श्रीमन् हार्डी। कदापि वयं भवतः कृते किमपि कर्तुं शक्नुमः, तर्हि केवलं पृच्छतु।”
“धन्यवादः,” इति फेन्टन् हार्डी कौफ्मन् प्रबन्धकं च हस्तं मिलित्वा, ततः कार्यालयं त्यक्त्वा क्रेसेन्ट् नाट्यगृहं प्रति गतवान्।
परन्तु गूढचरस्य आशाः यथा पूर्वं आसन् तथा उच्चाः न आसन्। सः ज्ञातवान् यत् मोर्लेः, अभिनेता, निश्चितं न आसीत् यः उष्णीषं धृतवान् यदा रोड्स्टर् चोरीकृतं आसीत्, यतः मोर्लेः सदस्यः यः शेक्स्पियर्-स्य कम्पनी न्यूयार्क् नगरे त्रिमासस्य प्रदर्शनं कृतवती आसीत्। अभिनेता नाट्यगृहात् दीर्घकालं निर्गन्तुं असमर्थः आसीत् यत् एतादृशं कार्यं कर्तुं, यथा एतत् असम्भाव्यं आसीत् यत् सः एवं कर्तुं प्रयत्नं करिष्यति।
सः स्वस्य कार्डं क्रेसेन्ट्-स्य संशयितं द्वारपालं प्रति प्रदत्तवान् अन्ततः पृष्ठभूमिं प्रविष्टवान् च हेरोल्ड् मोर्ले-स्य वेषभूषागृहं प्रति प्रदर्शितः। एतत् सुखदं लघुस्थानं आसीत्, वेषभूषागृहं, यतः मोर्लेः तं स्वस्य रुचिं अनुसृत्य सज्जितवान् यदा निश्चितं आसीत् यत् कम्पनी क्रेसेन्ट्े- दीर्घकालस्य प्रदर्शनं करिष्यति। भित्तिषु चित्राणि आसन्, गवाक्षे गल्ल्याः उपरि स्थितं पात्रितं वृक्षं आसीत्, भूमौ च गलीचा आसीत्।
विद्युत्प्रकाशेन युक्ते दर्पणे सम्मुखे उपविष्टः स्थूलः लघुः पुरुषः, प्रायः सम्पूर्णतः खल्वाटः। सः सावधानतया स्वस्य मुखे शीतलक्रीमं मर्दयन् आसीत्, यदा फेन्टन् हार्डी प्रविष्टवान् तदा सः पृष्ठं न परिवर्तितवान् परन्तु दर्पणे स्वस्य अतिथिं दृष्ट्वा, सहजतया तं उपविशितुं अवदत्।
“भवतः विषये बहुशः श्रुतवान्, श्रीमन् हार्डी,” इति सः आश्चर्यजनकं गम्भीरं स्वरं अवदत् यत् स्वस्य लघुप्रतीतिं प्रति विरोधाभासं कृतवान्। “भवतः विषये बहुशः श्रुतवान्। भवता सह मिलितुं प्रसन्नः अस्मि। एषः कः आह्वानः? सामाजिकः—अथवा व्यावसायिकः?”
“व्यावसायिकः।”
मोर्लेः स्वस्य गण्डेषु शीतलक्रीमं मर्दयन् आसीत्।
“कथयतु,” इति सः संक्षेपेण अवदत्। “किम् अस्ति?”
“कदापि एतं उष्णीषं पूर्वं दृष्टवान्?” इति श्रीमान् हार्डी पृष्टवान्, रक्तवर्णस्य उष्णीषं मेजे उपरि निक्षिप्तवान्।
मोर्लेः दर्पणात् परिवर्तितवान्, आनन्दस्य भावः स्वस्य स्थूलमुखे प्रकटितः।
“अहं वदामि यत् अहं एतं पूर्वं दृष्टवान्!” इति सः घोषितवान्। “वृद्धः कौफ्मन्—देशस्य श्रेष्ठः उष्णीषनिर्माता—एतं मम कृते अर्धवर्षात् पूर्वं निर्मितवान्। एषः उष्णीषः यं अहं लान्सेलोट् गोब्बो इति पात्रे वेनिस्-स्य वणिक् इति नाटके धारयामि। भवान् एतं कुतः प्राप्तवान्? अहं निश्चितः आसीत् यत् अहं पुनः एतं उष्णीषं द्रक्ष्यामि।”
“किमर्थं?”
“मम चोरीकृतं। कश्चित् नीचः अण्डः एकस्मिन् रात्रौ मम वेषभूषागृहं शून्यं कृतवान्। प्रदर्शनस्य समये। अहं श्रुतवान् यत् सर्वाधिकं साहसिकं कार्यं। अग्रे मम कार्यं कर्तुं समये सः अत्र प्रविष्टवान्, मम घटिकां धनं च मम दर्पणस्य समीपे स्थितं हीरकाङ्गुलीयं गृहीतवान्, एतं उष्णीषं अन्यानि च कतिचित् उष्णीषानि ये सर्वत्र स्थिताः आसन् गृहीतवान्, ततः पलायितवान्। कश्चित् तं आगच्छन्तं गच्छन्तं च न दृष्टवान्। सः एतेन गवाक्षेन प्रविष्टवान् इति अवश्यं।”
मोर्लेः लघुत्वरवाक्येषु अवदत्, तस्य सत्यता संशयातीता आसीत्।
“कति उष्णीषानि गृहीतवान्?”
“षट् सङ्ख्याकानि। एतस्य विषये अपि विचित्रं। तानि सर्वाणि रक्तवर्णानि आसन्। केवलं रक्तवर्णानि उष्णीषानि गृहीतवान्। अहं पुलिसान् रक्तकेशस्य चोरस्य अन्वेषणं कर्तुं अवदम्। अन्येषां उष्णीषानां विषये अधिकं चिन्तितवान् न, यतः तानि पुरातननाटकानां कृते आसन्, परन्तु एतत् उष्णीषं निरन्तरं प्रयुक्तं आसीत्। कौफ्मन् एतत् विशेषतया मम कृते निर्मितवान्। अहं तं अन्यं निर्मातुं अवदम्। परन्तु कथयतु—भवान् एतं कुतः प्राप्तवान्?”
“अह, अहम् एकं लघुविषयं अन्विष्यन् अस्मि। चोरः एतं पृष्ठे त्यक्तवान्। अहम् एतस्य अनुसरणं कर्तुं प्रयत्नं करोमि।”
“भवान् निश्चितं अनुसृतवान्। परन्तु एतत् एव साहाय्यं यत् अहं कर्तुं शक्नोमि। पुलिसाः कदापि न ज्ञातवन्तः यः मम वेषभूषागृहं शून्यं कृतवान्।”
श्रीमान् हार्डी निराशः आसीत्। रक्तवर्णस्य उष्णीषस्य सूचनं केवलं अन्धगल्लीं प्रति नीतवती। परन्तु सः स्वस्य खेदं गोपयित्वा उष्णीषं मोर्ले-स्य उपरि निक्षिप्तवान्।
“अह, अहं निश्चितः अस्मि यत् पुनः एतं प्राप्तवान्,” इति अभिनेता घोषितवान्। “एतं हृत्वा मम सर्वं सम्यक् न गतम्। एतं हृत्वा मम बहवः दुर्भाग्याः आगताः। क्षम्यतां यत् अहं भवते साहाय्यं कर्तुं असमर्थः अस्मि यः एतं गृहीतवान्। सः अद्य किं करोति?”
फेन्टन् हार्डी प्रश्नं टालितवान्।
“अह, अहं तं अन्यप्रकारेण प्राप्स्यामि। भवतः गृहीतवस्तूनां सूचीं विवरणं च ददातु। सम्भावना अस्ति यत् अहं तस्य अनुसरणं कर्तुं शक्नोमि।”
“तत् कुरु,” इति मोर्लेः प्रसन्नतया अवदत्। “तत् कुरु, वृद्ध। अत्र एव सूची अस्ति।” सः एकस्मिन् दराजे हस्तं प्रवेश्य एकं पत्रं निष्कासितवान् यत् गूढचरं प्रति प्रदत्तवान्। “एषा एव सूची यां अहं पुलिसानां प्रति चोरीविषये निवेदितवान्। घटिकायाः सङ्ख्या, सर्वं।”
श्रीमान् हार्डी सूचीं मोडित्वा स्वस्य पाके स्थापितवान्। मोर्लेः स्वस्य घटिकां दृष्ट्वा, दर्पणस्य समीपे स्थितां, मुखं उपरि, च आश्चर्यं व्यक्तवान्।
“दुःखितः सेबास्टोपोल्! पञ्चमिनटेषु पटः उद्घाटितः भविष्यति अहं च अर्धनिर्मितः अस्मि। क्षम्यतां, श्रीमन् हार्डी, परन्तु अहं व्यस्तः भवितुं आवश्यकः। अस्मिन् व्यवसाये ‘अहं एकमिनटे सज्जः भविष्यामि’ इति न गच्छति।”
सः ग्रीसपेन्ट्-स्य एकं दण्डं गृहीतवान् उत्साहेन स्वस्य प्रतीतिं परिवर्तयितुं पुनः आरब्धवान् यत् तस्य दिनस्य मध्याह्नप्रदर्शने अभिनीतस्य पात्रस्य प्रतीतिः आसीत्। श्रीमान् हार्डी, अभिनेतुः सहजतायाः प्रति स्मित्वा, वेषभूषागृहात् निर्गतवान् मार्गं प्रति गतवान् च।
“अन्धगल्ली!” इति सः मन्दं मन्दं अवदत्। “अहं निश्चितः आसीत् यत् अहम् उष्णीषस्य साहाय्येन तं पुरुषं अनुसर्तुं शक्नोमि। अह, भवतु!” सः स्वस्य स्कन्धौ उन्नतं कृतवान्। “अहं अद्यापि उष्णीषं कोटं च अस्ति। यदि सर्वाधिकं दुर्भाग्यं भवति तर्हि अहं मोर्ले-तः चोरीकृतवस्तूनां साहाय्येन तं पुरुषं अनुसर्तुं प्रयत्नं कर्तुं शक्नोमि—यतः सम्भावना अस्ति यत् सः एव पुरुषः आसीत्। परन्तु एतत् महत् कार्यं प्रतीयते।”
एतत् महत् कार्यं आसीत्।
उष्णीषस्य कोटस्य च क्रेतारं अनुसर्तुं प्रयत्नाः निष्फलाः अभवन्। अन्वेषणं द्वितीयहस्तदुकाने समाप्तं यत्र स्वामी श्रीमन्तं हार्डी प्रति सर्वं वस्त्रं सुलभमूल्येन विक्रेतुं प्रयत्नं कृतवान्, परन्तु सः स्मर्तुं असमर्थः आसीत् अथवा न इच्छति स्म यः कोटं क्रीतवान्। सः बहून् कोटान् विक्रीतवान्, सुलभमूल्येन च, यत् सः स्वस्य दुकानं प्रति आगच्छन्तान् ग्राहकान् स्मर्तुं असमर्थः आसीत्। श्रीमान् हार्डी पराजितः भूत्वा निवृत्तः।
गूढचरस्य चरित्रस्य प्रमुखं गुणः धैर्यं आसीत्। यदा सः ज्ञातवान् यत् सः चोरं उष्णीषस्य उष्णीषस्य कोटस्य वा साहाय्येन अनुसर्तुं असमर्थः आसीत्, तदा सः दृढतया प्रयत्नं कृतवान् यत् अभिनेतुः मोर्ले-स्य वेषभूषागृहं भित्त्वा प्रविष्टवन्तं पुरुषं अनुसर्तुं, एतत् तथापि यत् पुलिसाः एतं विषयं निराशं इति त्यक्तवन्तः आसन्।
ततः, स्वस्य अवकाशसमये, श्रीमान् हार्डी पुलिसमुख्यालये घण्टाः व्यतीतवान्, अभिलेखानां अध्ययनं कृतवान्, शतशः रक्तकेशस्य अपराधिनां विवरणानां अन्वेषणं कृतवान्।
एकसप्ताहात् पूर्वं सः यत् इच्छति स्म तत् प्राप्तवान् तत् च एकस्य संयोगस्य टिप्पण्याः आधारेण आसीत् यत् एकस्य चोरस्य विवरणस्य अधः आसीत् यः तस्मिन् समये पैरोल्े- आसीत्। परन्तु यदा फेन्टन् हार्डी टिप्पणीं दृष्टवान् तदा सः ज्ञातवान् यत् सः आवश्यकं सूचनं प्राप्तवान्। ततः सः कठोरतया स्मितवान्।
“अधिकं दीर्घं न भविष्यति,” इति सः दिनस्य लोकप्रियवाक्येन अवदत्, यदा सः स्वस्य होटलं प्रति गतवान्।