अपरः सप्ताहः यावत् फेन्टन् हार्डी बेपोर्ट् नगरं प्रत्यागच्छत्।
बालकानां प्रत्याशाः विपरीतं सः न्यूयार्क्-नगरात् न आगच्छत्। अपि तु पश्चिमदिशः रेलयानेन नगरं प्राप्य प्रातःकाले गृहम् आगच्छत्। सः स्वस्य आगमनस्य पूर्वसूचनां न प्रेषितवान्, तस्य पुत्रौ प्रथमं ज्ञातवन्तौ यदा सेवकः तौ अकथयत् यत् तेषां पिता प्रातःकाले गृहं प्राप्तवान्, स्पष्टं श्रमितः यात्राक्लान्तश्च। सः तत्क्षणं शयनाय गतः, आदेशं दत्त्वा यत् सः कदापि न उद्बोधनीयः।
एतत् प्रातराशस्य समये अभवत्, यद्यपि बालकौ स्वस्य पितुः यात्रायाः परिणामं ज्ञातुं अत्यन्तं उत्कण्ठितौ आस्ताम्, तथापि तौ स्वस्य जिज्ञासां निग्रहितुं बद्धौ आस्ताम्। श्रीहार्डी तदा अपि निद्रितः आसीत् यदा तौ विद्यालयाय प्रस्थितौ, तथा च तौ मध्याह्नभोजनाय गृहं प्रत्यागच्छतः समये अपि सः निद्रितः एव आसीत्।
“सः अत्यन्तं क्लान्तः अस्ति इति अवश्यम्!” जो इति अकथयत्। “अहं चिन्तयामि यत् सः कुतः आगच्छत्?”
“सम्भवतः सः सर्वरात्रं जागरितः आसीत्। यदा पिता कस्यचित् प्रकरणस्य अन्वेषणे निरतः भवति, तदा सः निद्रां विस्मरति। अहं निश्चिनोमि यत् सः किमपि अन्वेषितवान्।”
“आशासे। परं अहं इच्छामि यत् सः प्रबुध्येत एवं अस्मभ्यं कथयेत्। अहं विद्यालयं प्रति गन्तुं न इच्छामि यावत् न जानामि।”
परं श्रीहार्डी तावत् न प्रबुध्यत यावत् बालकौ पुनः विद्यालयाय प्रस्थितौ, यद्यपि तौ विलम्बं कृतवन्तौ यावत् विलम्बस्य भयम् आसीत्।
सर्वः अपराह्नः तौ जिज्ञासया पीडितौ आस्ताम्। तेषां पिता कुत्र आसीत्? सः किं अन्वेषितवान्? यदा विद्यालयस्य समाप्तिः अभवत्, तदा तौ सोपानान् अवतीर्य, बेस्बॉल्-क्रीडायां रतानां बालकानां समूहात् विमुक्तौ भूत्वा, गृहं प्रति धावने सर्वान् अभिलेखान् भञ्जितवन्तौ।
फेन्टन् हार्डी पुस्तकालये आसीत्, यदा तौ श्वासं कृत्वा कक्षं प्रविष्टौ, तदा सः स्वस्य पुत्रयोः प्रति विशालं स्मितं कृतवान्, यतः सः अत्यन्तं ज्ञातवान् यत् तौ स्वस्य यात्रायाः वृत्तान्तं श्रोतुं उत्कण्ठितौ आस्ताम्।
सः दीर्घनिद्रायाः अनन्तरं नवचेतनः दृश्यते स्म, तथा च स्पष्टम् आसीत् यत् तस्य यात्रा सर्वथा निष्फला न आसीत्, यतः तस्य व्यवहारः प्रसन्नः आसीत्। हार्डी-बालकौ स्वस्य पितरं सुष्ठु जानीतः आस्ताम्, तथा च तौ जानीतः आस्ताम् यत् यदा कस्यचित् प्रकरणस्य समाधानं कठिनं भवति, तदा महान् अन्वेषकः मनोदुःखितः चिन्तितश्च भवति।
“कः भाग्यः, पितः?” फ्रैङ्क् इति पृष्टवान्, सुखासनस्य बाहौ उपविश्य।
श्रीहार्डी भ्रूं उन्नीय, अजानन् इव आत्मानं प्रदर्शितवान्।
“किम् विषये?” सः पृष्टवान्।
“प्रकरणस्य विषये। टावर्-मान्सन्-प्रकरणस्य। रक्तकेशपिञ्छम्। त्वं ज्ञातवान् यत् तस्य स्वामी कः आसीत्? त्वं चोरं गृहीतवान्?”
“धीः! धीः! एकदा न सर्वम्। एकं प्रश्नं कृपया। इदानीं किं अहं अवगच्छामि यत् यूयं ज्ञातुम् इच्छथ यत् अहं टावर्-मान्सन्-प्रकरणस्य विषये किमपि अन्वेषितवान् इति?”
“अस्मान् प्रतीक्षां न कारयतु, पितः,” जो इति प्रार्थितवान्। “त्वं जानासि यत् अस्माभिः एतत् एव पृष्टम्।”
“शोभनम्,” श्रीहार्डी इति उत्तरितवान्, “आम्—न च!”
“एतत् उत्तरं न अत्यधिकम्,” फ्रैङ्क् इति निराशायां आक्षेपं कृतवान्।
“एतत् एव उत्तमं उत्तरं यत् अहं दातुं शक्नोमि, दुर्भाग्येन। अहं रक्तकेशपिञ्छस्य विषये किमपि अन्वेषितवान्। परं तस्य धारकं टावर्-अपहरणेन सम्बद्धं कर्तुं—तत् अद्यापि शेषम् अस्ति।”
“त्वं तं व्यक्तिं अन्वेषितवान् यः केशपिञ्छं धृतवान्?”
“अहं अन्वेषितवान्। सः प्रसिद्धः अपराधी आसीत्—पुलिसानां कृते प्रसिद्धः, तत् एव।”
“तस्य नाम किम्?” जो इति पृष्टवान्।
“जैक्ली। जॉन् जैक्ली—सामान्यतः ‘रेड्’ इति नाम्ना प्रसिद्धः।”
“यतः तस्य रक्तकेशाः सन्ति?”
“न। यतः तस्य रक्तकेशाः न सन्ति। एतत् सामान्यनाम्नां क्रमं विपर्यस्यति, इति मम मतम्। एषः जैक्ली रक्तकेशपिञ्छानां धारणे रुचिं धरति।”
“सः एव आसीत् यः चेटस्य रोड्स्टर् अपहृतवान्?”
“एतत् अत्यन्तं निश्चितम् इव प्रतीयते। अहं केशपिञ्छं अन्वेषितवान्, यत् मूलतः न्यूयार्क्-नगरस्य अभिनेतुः अपहृतम् आसीत्। अहं तत् जैक्ली-समीपं अन्वेषितवान् यतः तस्य रक्तकेशपिञ्छानां धारणस्य अभ्यासः पुलिसानां कृते सुप्रसिद्धः अस्ति, तथा च तं स्थानं निर्दिश्य तस्य समीपे सावधानं निरीक्षणं कृत्वा एकदा रात्रौ तस्य कक्षे आगमनं कृत्वा, अहं तस्य अपहृतानां वस्तूनां कतिपयानि प्राप्तवान् यानि सः अभिनेतुः अपहृतवान् आसीत्। एतत् सर्वं सम्यक् सम्बद्धं करोति इति प्रतीयते।”
“त्वं तं कुत्र अन्वेषितवान्?” फ्रैङ्क् इति पृष्टवान्।
“न्यूयार्क्-नगरे। सः गुप्तं न आसीत्, यतः तदा तस्य कृते कस्यचित् विशिष्टस्य अपराधस्य अन्वेषणं न आसीत्। पुलिसाः वेशभूषागृहस्य चोर्यस्य अन्वेषणे तं उपेक्षितवत्यः आसन्।”
“त्वं तं दोषारोपितवान्?”
“न। अहं अधिकं ज्ञातुम् इच्छामि। यदा अहं अभिनेतुः अपहृतानि वस्तूनि प्राप्तवान्, तथा च ज्ञातवान् यत् रोड्स्टर्-समीपे प्राप्तं केशपिञ्छं तदैव अपहृतम् आसीत्, तदा अहं ज्ञातवान् यत् रेड् जैक्ली एव मोटरयानचोरः आसीत्। परं अहं टावर्-मान्सन्-प्रकरणस्य विषये किमपि सूचनां प्राप्तुम् इच्छामि यदि सम्भवम्। अतः अहं जैक्ली-निवासगृहे कक्षं गृहीतवान्, तथा च तस्य समीपे सावधानं निरीक्षणं कृतवान्।”
“त्वं किमपि ज्ञातवान्?”
श्रीहार्डी शिरः अकम्पयत्।
“जैक्ली स्वयम् एव सर्वं विनष्टवान्। सः मणिचोर्ये सम्मिश्रितः भूत्वा नगरात् निर्गतः। भाग्यवशः, अहं तं सामग्रीं संगृह्यन्तं श्रुतवान्, तथा च तं अनुसृतवान्। पुलिसाः तस्य अन्वेषणे आस्ताम्, सः रेलमार्गेण निर्गन्तुं न शक्तवान्—तत् एव, सामान्यप्रकारेण न। अपि तु सः मालगाडीं आरुह्य पलायितुं प्रयतितवान्।”
“त्वं अपि तं अनुसृतवान्?”
“अहं तं द्वित्रिवारं विलुप्तवान्, परं भाग्यं मम सहायकम् आसीत्, तथा च कथञ्चित् अहं तस्य पदचिह्नानि पुनः प्राप्तवान्। सः नगरात् निर्गतः, न्यूजर्सी-प्रदेशं प्रति गतः, ततः तस्य भाग्यं तं त्यक्तवत्। रेलान्वेषकः तं पहिचानितवान्, ततः पलायनं प्रारब्धम्। तावत् अहं तस्य पृष्ठतः एव स्थित्वा सन्तुष्टः आसम्, अहं सहपलायनकर्तुः रूपं धर्तुं इच्छामि स्म तथा तस्य विश्वासं प्राप्तुम्। परं यदा पलायनं प्रकृतरूपेण प्रारब्धम्, तदा अहं अन्यैः अधिकारिभिः सह संयोजितः अभवम्।”
“ते जैक्ली गृहीतवन्तः?”
“पलायनं विना न। जैक्ली, वैसे, कदाचित् रेलकर्मी आसीत्। आश्चर्यजनकं यत् सः कदाचित् अस्माकं समीपे एव कार्यं कृतवान् आसीत्। सः रेलगैसोलिन्-स्पीडर् अपहृत्य अस्माकं पार्श्वात् पलायितवान्। परं सः दीर्घकालं न स्थितवान्, यतः स्पीडर् वक्रे पथात् निर्गतः, तथा च जैक्ली अत्यन्तं आहतः अभवत्।”
“सः मृतः?”
“अहं न मन्ये यत् सः जीविष्यति। सः इदानीं चिकित्सालये अस्ति, तथा च वैद्याः कथयन्ति यत् तस्य अवसरः न अत्यधिकः अस्ति।”
“परं सः अटकीकृतः अस्ति।”
“आम्, निश्चयेन। सः मणिचोर्याय तथा च अभिनेतुः वेशभूषागृहस्य चोर्याय अटकीकृतः अस्ति। परं अहं न मन्ये यत् सः उभयोः आरोपयोः उत्तरं दातुं जीविष्यति।”
“त्वं किमपि अन्वेषितवान् यत् तं टावर्-चोर्येन सम्बद्धं करोति?”
“न किमपि।”
हार्डी-बालकौ निराशितौ अभवताम्, तथा च तयोः मुखमुद्रा तत् प्रदर्शितवती। यदि रेड् जैक्ली मृतः भवति, तर्हि टावर्-चोर्यस्य रहस्यं तेन सह एव मृतं भविष्यति, यतः इदानीं फ्रैङ्क्-जो च निश्चितवन्तौ यत् सः कुख्यातः अपराधी एव आसीत् यस्य दुष्कृत्यैः श्रीरॉबिन्सन् इदानीं पीडितः अस्ति। तथा च यदि रहस्यं तेन सह मृतं भवति, तर्हि श्रीरॉबिन्सन् चोरः इति सन्देहेन जीवनस्य शेषं यापयिष्यति।
“त्वं जैक्ली दृष्टवान्?” फ्रैङ्क् इति पृष्टवान्।
“दुर्घटनायाः अनन्तरम्। परं अहं तेन सह वार्तालापं कर्तुं अवसरं न प्राप्तवान्।”
“त्वं तस्मात् स्वीकारं प्राप्तुं शक्तवान् असि।”
फेन्टन् हार्डी शिरः अकम्पयत्।
“अहं अद्यापि स्वीकारं प्राप्तुं शक्नोमि। यदि सः निश्चितं जानाति यत् सः मरिष्यति, तर्हि सः सर्वं स्वीकरिष्यति। अहं चिकित्सालये तं द्रष्टुं प्रयत्नं करिष्यामि, तथा च तं टावर्-चोर्यस्य विषये पृच्छिष्यामि।”
“सः दूरे अस्ति?”
श्रीहार्डी बेपोर्ट्-नगरात् न दूरे स्थितं लघुनगरं निर्दिष्टवान्।
“अहं स्वस्य प्रयोजनं प्रमुखवैद्याय व्याख्यातवान्, सः मां आश्वासितवान् यत् सः यदा जैक्ली कस्यचित् द्रष्टुं समर्थः भविष्यति, तदा तं तत्क्षणं दूरभाषं करिष्यति। अहं निश्चितः अस्मि यत् एषः व्यक्तिः टावर्-प्रकरणेन सम्बद्धः आसीत्। निश्चितं यत् सः मोटरयानम् अपहृतवान्—केशपिञ्छं तत् सिद्धयति। तथा च निश्चितं यत् सः एव आसीत् यः टिकट्-कार्यालयं लुण्ठितुं प्रयतितवान्। तस्मिन् प्रयत्ने असफलः भूत्वा, जैक्ली-इव पुरातनः अपराधी बेपोर्ट्-नगरात् निर्गन्तुं पूर्वं अन्यत् किमपि कर्तुं अन्वेषयेत् इति अत्यधिकं सम्भाव्यम्।”
“त्वं कथयसि यत् सः अस्माकं समीपे कार्यं कृतवान् आसीत्?” जो इति पृष्टवान्।
“सः कदाचित् रेलमार्गे नियुक्तः आसीत्, सः च इतः परितः सर्वं देशं सुप्रकर्षेण जानाति। ततः सः कञ्चित् मालवाहकशकटेभ्यः चोर्येषु प्रविष्टः, कारागारात् निर्गतः च सः व्यावसायिकः अपराधी अभवत्। यदा अहं लेखान् अवलोकयन् आसम्, तदा अहं तस्य रक्तवर्णस्य उपवीतस्य प्रेमणः विषये ज्ञातवान्। एतत् एव अन्ततः तस्य पतनस्य कारणम् अभवत्। यदि सः अभिनेतुः वेशभूषागृहं न अपहृतवान्, येन सः बेपोर्ट्-नगरे स्थित्वा उपवीतं प्रयुक्तवान्, तर्हि अहं तं कदापि न अन्विष्टवान् अस्मि।”
तस्मिन् एव काले घोषितम् यत् बेपोर्ट्-नगरस्य पुलिसबलस्य प्रमुखः कोलिग् फेन्टन् हार्डीम् द्रष्टुम् इच्छति। जासूसः बालकयोः कटाक्षं कृत्वा सेवकाय आज्ञापयत् यत् प्रमुखं प्रवेशयेत्।
प्रमुखः कोलिग् कक्षं प्रविष्टः, स्वेदं मार्जयन्, यतः तत् दिनं उष्णम् आसीत्, सः च स्थूलकायः आसीत्। तस्य पृष्ठतः जासूसः स्मफ् तृणशिखया स्वयं वीजयन् आगच्छत्।
“सुप्रभातम्, महोदयाः,” इति श्रीमान् हार्डी प्रसन्नतया उक्तवान्, “किं न उपविशन्ति?”
प्रमुखः कोलिग् आसने सुखेन उपविष्टः। जासूसः स्मफ् मेजं प्रति आधृतवान्। उभौ बालकौ प्रति प्रश्नवत् दृष्ट्वा।
“यदि भवतः कार्यं अतीव गोपनीयं न अस्ति, तर्हि अहं बालकौ स्थातुम् इच्छामि,” इति श्रीमान् हार्डी प्रसन्नतया सूचितवान्। सः प्रमुखं कोलिग् जासूसं च स्मफ् न विश्वसिति, यौ केवलम् आपत्काले तम् आगच्छतः, यौ च सर्वदा स्वयं सर्वं यशः गृह्णीतः यदा सः तयोः कष्टात् साहाय्यं करोति। सः बालकौ साक्षिरूपेण उपस्थितौ कर्तुम् इच्छति।
“किं वदति, प्रमुख?” इति स्मफ् गुरुतरं पृष्टवान्। “किं तौ स्थातुं शक्नुतः?”
“अहं मन्ये,” इति प्रमुखः कोलिग् गर्जितवान्, स्वस्य वेशस्य कण्ठं मोचयन्। “न किमपि शुभं कर्तुं शक्नुतः, न च किमपि अशुभं कर्तुं शक्नुतः।”
“भोः महोदयाः, अस्य भ्रमणस्य सम्मानं कस्मै अहं ऋणी अस्मि?” इति श्रीमान् हार्डी पृष्टवान्।
“अस्माभिः टावर्-महल-विषये किमपि श्रुतम्,” इति प्रमुखः कोलिग् गम्भीरतया उक्तवान्। “भवान् तत्र कार्यं करोति, किम्?”
“सम्भवतः।”
“भवान् नगरात् बहु दिनानि बहिः आसीत्। भवान् निश्चयेन तत्र कार्यं करोति।”
“एतत् एव अवगच्छामः,” इति जासूसः स्मफ् उक्तवान्।
“सम्भवतः एतत् मम स्वकीयं कार्यम् अस्ति।”
“पुलिसकार्यं सर्वेषां कार्यम् अस्ति,” इति कोलिग् न्यायपूर्वकं घोषितवान्। “यत् वयं ज्ञातुम् इच्छामः तत् एतत् यत् किं भवता किमपि सूचना प्राप्ता?”
जासूसः स्मफ् सर्वदा सहितं पुस्तकं लेखनीं च निष्कासितवान्।
“अहं तान् लिखिष्यामि, प्रमुख,” इति सः उक्तवान्।
“त्वं पुस्तकं पुनः स्थापयितुं शक्नोषि, स्मफ्,” इति फेन्टन् हार्डी क्रोधेन उक्तवान्। “यदि अहं गतवान्, तत् मम स्वकीयं कार्यम् अस्ति, यदि च अहं टावर्-चोर्यविषये कार्यं करोमि, तत् अपि मम स्वकीयं कार्यम् अस्ति। अहं भवन्तं स्वकीयेषु कार्येषु स्थातुं प्रार्थये।”
प्रमुखः कोलिग् मुखं उद्घाट्य, पुनः मुखं संवृतवान्। सः स्वस्य रुमालं निष्कास्य स्वेदं मार्जयन्, सर्वदा फेन्टन् हार्डीम् आलोकयन्। ततः सः स्मफ् प्रति दृष्ट्वा।
“जासूस स्मफ्,” इति सः गम्भीरस्वरेण उक्तवान्, “त्वं तत् श्रुतवान् किम्?”
“अहं श्रुतवान्।”
“त्वं तस्य विषये किं मन्यसे, जासूस स्मफ्?”
“अहं मन्ये—अहं मन्ये—” इति जासूसः स्मफ् अपराधस्य महत्त्वं समाविष्टुं वक्तुं प्रयत्नं कृतवान्, “अहं मन्ये यत् श्रीमान् हार्डी न्यायस्य मार्गं अवरोधयति,” इति सः महत्त्वपूर्णतया उक्तवान्।
“अवरोधनं निरर्थकम्!” इति श्रीमान् हार्डी उक्तवान्। “अहं स्वकीयं कार्यं करोमि। यत् किमपि पुलिसाधिकारिणः कर्तुं असमर्थाः प्रतीयन्ते।”
प्रमुखः कोलिग् निःश्वस्य।
“भवतः समस्या एषा अस्ति, श्रीमान् हार्डी,” इति सः उक्तवान्, “यत् भवान् सहयोगं न करोति। यदि भवान् किञ्चित् अधिकं सहयोगं करोति, तर्हि वयं सर्वे अग्रे गच्छेम। कोऽपि सहयोगः न अस्ति। अत्र अहं स्मफ् च, बेपोर्ट्-नगरात् अपराधं निष्कासयितुं प्रयत्नं कुर्वन्तौ, भवान् च सहयोगं न करोति।”
“सम्भवतः एतत् तथ्यं यत् एतस्मिन् विषये सहस्रं डॉलर् पुरस्कारः अस्ति, भवन्तं सहयोगाय उत्सुकं न करोति?” इति फेन्टन् हार्डी शुष्कतया सूचितवान्।
“तस्य सह किमपि सम्बन्धः न अस्ति,” इति प्रमुखः कोलिग् नैतिकतया उत्तरितवान्। “वयं केवलम् एतत् विषयं समाप्तं कर्तुम् इच्छामः, इत एव। अधुना, श्रीमान् हार्डी, वयं श्रुतवन्तः यत् भवान् तैः अधिकारिभिः सह आसीत् ये प्रख्यातं अपराधिनं रेड् जैक्लीम् अनुसृतवन्तः।”
श्रीमान् हार्डी स्पष्टं चकितः अभवत्। सः न जानाति यत् जैक्ली-ग्रहणस्य समाचारः बेपोर्ट्-नगरं प्राप्तवान्, न किमपि यत् स्वस्य अनुसरणस्य समाचारः नगरं प्राप्तवान्।
“तस्य किम्?”
“किं जैक्ली एतस्मिन् टावर्-विषये किमपि सम्बन्धः आसीत्?”
“कथं अहं जानीयाम्?”
“ननु एतत् एव भवतः कार्यम् आसीत्?”
“एतत् मम स्वकीयं कार्यम् अस्ति।”
जासूसः स्मफ् प्रमुखः च कोलिग् परस्परं दृष्टवन्तौ।
“भवान् सहयोगं न करोति,” इति प्रमुखः कोलिग् शिकायतं कृतवान्। “भवान् अस्मान् बहु चिन्तां व्ययं च कर्तुं प्रेरयति यतः भवान् अस्मभ्यं किञ्चित् सहयोगं न ददाति।”
“किं भवन्तः अर्थं कुर्वन्ति?”
“जासूसः स्मफ् अहं च चिन्तयन्तौ यत् अस्माभिः अस्पतालं गन्तव्यं यत्र एषः जैक्ली अस्ति, तं च टावर्-विषये तृतीयप्रश्नं कर्तव्यम्।”
फेन्टन् हार्डी-स्य ओष्ठौ सरलरेखायां संकुचितौ।
“भवन्तः तत् कर्तुं न शक्नुवन्ति। वैद्यः भवन्तं तं द्रष्टुं न अनुमन्यते।”
“वयं प्रयत्नं करिष्यामः, किमपि। सप्तवादने रेलयानम् अस्ति, वयं च एतस्य जैक्ली-सह वार्तालापं कर्तुम् इच्छामः।”
श्रीमान् हार्डी स्कन्धौ कम्पितवान्।
“गच्छन्तु। मम कृते तत् किमपि न अस्ति। परन्तु यदि भवन्तः मम सल्लाहं गृह्णन्ति, तर्हि दूरे स्थास्यन्ति। भवन्तः सर्वं विनाशयिष्यन्ति। जैक्ली समये वदिष्यति।”
“अहो!” इति जासूसः स्मफ् विजयेन उक्तवान्। “तर्हि किमपि अस्ति, किम्?”
“अहं जानामि यत् किमपि अस्ति,” इति प्रमुखः कोलिग् उक्तवान्। “आगच्छ, स्मफ्। वयं एतं जैक्ली वक्तुं प्रेरयिष्यामः। वयं न्यायस्य अधिकारिणः स्मः, अहं च कस्यापि वैद्यस्य दृष्ट्वा इच्छामि यत् सः अस्मान् स्वकर्तव्यात् निवारयेत्।”
सः पुनः स्वेदं मार्जयन्, शिरोवेष्टनं धृत्वा, फेन्टन् हार्डीम् प्रति सिरः कम्पयन्, कक्षात् निर्गतः। जासूसः स्मफ् स्वस्य पुस्तकं पाके स्थापयन्, अनुगतः। द्वारं तयोः पृष्ठतः संवृतम्।
श्रीमान् हार्डी निराशायाः भावेन उपविष्टः।
“ते सर्वं विनाशयिष्यन्ति,” इति सः उक्तवान्। “ते एवं अदक्षाः यत् रेड् जैक्ली शङ्खवत् संवृतं भविष्यति यदि ते तं वक्तुं प्रयत्नं करिष्यन्ति।”
“सम्भवतः,” इति फ्रैंक् सार्थकतया उक्तवान्, “ते स्वस्य रेलयानं चुटयिष्यन्ति।”
तस्मिन् एव काले दूरभाषः ध्वनितः। श्रीमान् हार्डी तं प्रत्युत्तरितवान्।
“हलो—आम्, अहं फेन्टन् हार्डी अस्मि—आम्—ओ, आम्, वैद्य—सः अस्ति—भोः, भोः—एतत् सत्यम्?—प्रातः पर्यन्तं न जीविष्यति—अहं तं द्रष्टुं शक्नोमि?—उत्तमम्—धन्यवादः—पुनर्मिलामः।”
सः स्वीकरणं पुनः स्थापितवान्।
“अत्र,” इति सः श्रान्ततया उक्तवान्, “मम भाग्यम्! रेड् जैक्ली म्रियमाणः अस्ति, वैद्यः च उक्तवान् यत् अहं तं रात्रौ द्रष्टुं शक्नोमि। परन्तु कोलिग् स्मफ् च तं प्रथमं वक्तुं अधिकारं प्राप्स्यतः, यतः ते अधिकारिणः सन्ति, अहं च केवलं निजी जासूसः अस्मि। यदि जैक्ली स्वीकरोति, तर्हि तयोः यशः भविष्यति।”
“ते एव रेलयानं चुटयितुं भविष्यन्ति,” इति फ्रैंक् उक्तवान्। “आगच्छ, जो। वयं किं कर्तुं शक्नुमः इति पश्यामः।”