॥ ॐ श्री गणपतये नमः ॥

श्रीमान् हार्डी अन्विष्टिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारौ परस्परं वर्धमानेन उत्साहेन अवलोकितवन्तौ

अस्मिन् विषये किं कर्तव्यम्?” इत्यपृच्छत् जो

अहं पितरं कथयिष्यामि यत् अस्माभिः किं प्राप्तम्।”

किन्तु सः अवदत् यत् सः स्वयमेव प्रकरणं कारयिष्यति तथा अस्माकं विरोधः भविष्यति?”

इदं भिन्नम् अस्तिअस्माकं साक्षात् सूचना अस्ति, किन्तु अस्माभिः तस्य उपयोगः कर्तुं ज्ञायतेभवान् निश्चितं जानाति यत् पिता किं कर्तव्यम् इति ज्ञास्यतिसः अस्माभिः सह न्यायेन व्यवहरिष्यतियदि किमपि फलति, सः द्रक्ष्यति यत् अस्माभिः यत् कृतं तस्य श्रेयः प्राप्नुमः।”

अहं मन्ये यत् भवान् सम्यक् वदति, फ्रैंक्इदम् अस्माकं स्वयं सम्यक् निर्वहणाय अतिशयः महत् अस्तिकिन्तु चिन्तयतु यत् तत् विगं प्राप्तम्! कः सौभाग्यम्!”

अत्र अन्यत् किमपि नास्ति, किम्? चिनुयामः।”

यद्यपि हार्डी-कुमारौ तस्य प्रदेशस्य वनं सम्यक् अन्विष्टवन्तौ, तथापि तौ किमपि अधिकं प्राप्तवन्तौकिन्तु विगः, टोपी, कोटः रोचकाणां विकासानां आशां ददतिफ्रैंकः कोटस्य सर्वाणि केटानि अन्विष्टवान्, यत् पूर्वं धारकस्य पहचानं कर्तुं किमपि प्राप्तुं शक्यते इति आशया, किन्तु अस्मिन् सः निराशः अभवत्

ततः तौ परित्यक्तं मार्गं प्रति गत्वा स्वकीयान् मोटरसाइकलान् आरुह्य, वने प्राप्तानि वस्तूनि सह बेपोर्ट्-नगरं प्रत्यागच्छताम्

तयोः निराशा आनन्दं परिणता, यतः इदानीं तौ मन्येते यत् तौ निश्चितं रक्तविगस्य गूढपुरुषस्य अनुसरणे स्थितौ स्तः, तथा प्रत्यक्षतः अस्य पुरुषस्य टावर्-मान्सनस्य चोरस्य मध्ये कोऽपि सम्बन्धः नास्ति, फ्रैंकः यथा अवदत्, “अहम् अनुमानं करोमियत् मोटरचोरः मान्सनचोरः एकः एव पुरुषः अस्ति

यदि वयं चेटस्य रोड्स्टरं चोरितवन्तं पुरुषं प्राप्नुमः, तर्हि अहं निश्चितं मन्ये यत् वयं टावर्-प्रकरणस्य समाधाने दीर्घं पथं गतवन्तः स्मः,” इति फ्रैंकः स्वकीयाय भ्रात्रे अवदत्। “अहं भ्रान्तः भवेयं, किन्तु मम मतम् अस्ति यत् सः पेशेवरः दुष्टः आसीत् यः प्रथमं स्टीम्बोट्-कार्यालयं चोरितुं प्रस्थितःततः सः भीतः भूत्वा नगरे स्थित्वा टावर्-मान्सनं चोरितुं स्वकीयं अवसरम् अपेक्षितवान्।”

हार्डी-महोदयः पुस्तकालये एव आसीत् यदा कुमारौ गृहं प्रत्यागच्छताम्महान् गूढचारः स्पष्टतया आश्चर्यचकितः अभवत् यदा तस्य पुत्रौ पुनः कक्षं प्रविष्टौ, सः स्वकीये नेत्रे किञ्चित् चमकं सह अवलोकितवान्

किम्! अधिकाः सूचनाः!” इति सः उक्तवान्। “निश्चितं एतावत् शीघ्रम्।”

निश्चितं अस्माकं अधिकाः सूचनाः सन्ति!” इति फ्रैंकः उत्साहेन उक्तवान्। “तथा वास्तविकाः सूचनाः इदानीम्वयं ताः भवते समर्पयिष्यामः।”

किन्तु अहं मन्ये यत् युवां स्वकीयेन प्रकारेण अस्मिन् प्रकरणे कार्यं कुरुथःस्मरतु, अहं विरोधः अस्मि।”

सत्यं वक्तुं, वयं यत् प्राप्तवन्तः तस्य किं कर्तव्यम् इति जानीमः,” इति फ्रैंकः स्वीकृतवान्। “तथा , वयं जानीमः यत् भवान् अस्माभिः सह न्यायेन व्यवहरिष्यति, अतः कोऽपि विषयः नास्तिपश्यतु!”

ततः सः रक्तविगं मेजे उपरि निक्षिप्तवान्सः कोटं टोपीं स्वकीयस्य पृष्ठे स्थापितवान्

फेन्टन् हार्डी शीघ्रं अग्रे झुकित्वा विगं गृहीत्वा स्वकीयौ पुत्रौ प्रति जिज्ञासापूर्णं दृष्टिं दत्तवान्

तथा!” इति सः मन्दं उक्तवान्। “युवां विगं प्राप्तवन्तौ?”

सः तं सावधानतया परीक्षितवान्ततः सः स्वकीयस्य मेजस्य एकं दराजं उद्घाटितवान् तथा विगस्य खण्डं निर्गतवान् यत् कुमारौ मार्गे स्थिते भग्ने मोटरयाने प्राप्तवन्तौतं विगस्य स्वकीयस्य विदारिते भागे संयोजितवान्सः पूर्णतया अनुरूपः आसीत्

विगः निश्चितम् अस्ति,” इति सः उक्तवान्, उपरि दृष्टिं कृत्वा। “कुत्र तं प्राप्तवन्तौ? भग्ने मोटरयाने समीपे?”

चेटस्य रोड्स्टरस्य प्राप्तिस्थानस्य समीपे झाडीषु गुप्तम् आसीत्।”

हार्डी-महोदयः गम्भीरतया श्वसितवान्

शोभनं कार्यम्।” सः विगं हस्ते परिवर्तयित्वा सूक्ष्मदर्शकेन सावधानतया परीक्षितवान्, ततः तं पुनः मेजे उपरि निक्षिप्तवान्

अत्यधिकाः विगाः विक्रीयन्ते यत् तेषां अनुसरणं शक्यते,” इति सः उक्तवान्। “इदं एकया लघुकम्पन्या निर्मितम् अस्ति या वर्षे अत्यधिकाः विगाः निर्मातितेषां कृते इदं एकप्रकारस्य पार्श्वव्यवसायः अस्ति।”

कथं भवान् जानाति?”

अन्तः एकः लघुः चिह्नः अस्ति यत् निर्मातुः पहचानं करोतिकेवलं एकं ट्रेडमार्क्अत्यल्पं दृश्यम्।”

तथा वयं इमे अपि प्राप्तवन्तः,” इति फ्रैंकः उक्त्वा कोटं टोपीं समर्पितवान्

हार्डी-महोदयस्य नेत्रे विस्फारिते अभवताम्

भोः, भोः!” इति सः उक्तवान्। “युवां निश्चितं व्यस्तौ आस्तः, वा?”

ते सर्वे समाने स्थाने गुप्तम् आसन्।”

तथा सुष्ठु गुप्तम्, अहं प्रतिज्ञां करोमि।”

वयं निश्चितवन्तः यत् तस्य मोटरयानस्य समीपे कस्याश्चित् प्रकारस्य सूचनाः अवश्यं स्युः, अतः वयं समीपस्थस्य वनस्य प्रत्येकं अङ्गुलं अन्विष्टवन्तः।”

शोभनम्!” इति हार्डी-महोदयः अनुमोदनपूर्वकं उक्तवान्। “युवां कस्यापि अवसरस्य चूकं कृतवन्तौअहं वदामि यत् एताः सूचनाः तस्य पुरुषस्य ग्रहणं कर्तुं नेतुं शक्नुवन्ति, किन्तु ताः तं प्राप्तुं दीर्घं पथं गमिष्यन्ति।”

तैः किं कर्तव्यम्?”

हार्डी-महोदयः स्वकीयौ पुत्रौ प्रति दृष्टिं कृत्वा स्मितवान्

भवद्भिः स्वकीयाः सूचनाः मया सह साझाः कृताः, अतः अहं अपि स्वकीयस्य अनुभवस्य किञ्चित् भागं भवद्भिः सह साझां करिष्यामिकिं भवन्तः मन्यन्ते यदि अहं नगरं गत्वा एतेषां लेबलानाम् अनुसरणं करोमि? उदाहरणार्थम् इयं टोपी—” इति सः तां मेजात् गृहीत्वा, बैण्डं सावधानतया परीक्षितवान्। “अत्र एकः लेबलः अस्तिनिश्चितं टोपी बहुकालात् पूर्वं विक्रीता भवितुम् अर्हति, तथा तां विक्रीतवान् पुरुषः कः क्रीतवान् इति स्मरितुं शक्नोतिकिन्तु सदैव सम्भावना अस्ति यत् दुकानं तस्य पुरुषस्य निवासस्थानात् दूरे भवेत्भवतः मतं गृह्णाति वा? तथा कोटः अपियदि वयं विगं कः क्रीतवान् इति किमपि अनुसरणं कर्तुं शक्नुमः, तर्हि अन्यानि वस्तूनि अपि सम्बद्धं कर्तुं शक्नुमः।”

अहो, अहं तत् कदापि चिन्तितवान्!” इति फ्रैंकः स्वीकृतवान्

इदं अल्पा सम्भावना अस्ति, किन्तु यथा पूर्वम् अवदम्, वयं कस्यापि अवसरस्य उपेक्षां कर्तुं शक्नुमःअहं तान् नगरं नेष्यामि तथा यत् कर्तुं शक्नोमि तत् करिष्यामिइदं सर्वं भवितुम् अर्हति अथवा किमपि भवितुम् अर्हतियदि अहं रिक्तहस्तेन आगच्छामि तर्हि निराशः मा भवतुतथा यदि अहं किमपि मूल्यवान् सूचनां सह आगच्छामि तर्हि आश्चर्यं मा कुरुतु।”

हार्डी-महोदयः विगं, कोटं, टोपीं स्वकीयस्य मेजस्य समीपे स्थिते क्लब्बैगे निक्षिप्तवान्महान् गूढचारः अकस्मात् विचित्रेषु कार्येषु आहूतः भवितुं अभ्यस्तः आसीत्, तथा सः सदैव क्षणस्य सूचनायां गन्तुं सज्जः आसीत्

इदानीं प्रस्थातुं अत्यधिकः उपयोगः अस्ति,” इति सः स्वकीयं घटिकां दृष्ट्वा उक्तवान्। “किन्तु अहं प्रातःकाले नगरं गमिष्यामितावत्, यथा उक्तिः अस्ति, स्वकीयेषु नौकायां विश्राम्यतुअधिकानां सूचनानां कृते नेत्रे श्रोत्रे उन्मीलिते धारयतुप्रकरणं किमपि प्रकारेण समाप्तं नास्ति।”

हार्डी-महोदयः स्वकीयस्य मेजस्य किञ्चित् कागदं गृहीत्वा, संकेतं दत्तवान् यत् साक्षात्कारः समाप्तः अस्ति, तथा कुमारौ पुस्तकालयं त्यक्तवन्तौतौ अत्युच्चे उत्साहे आस्ताम्, यतः तौ निश्चितौ आस्ताम् यत् तौ प्रकरणे मूल्यवानं प्रगतिं कृतवन्तौ तथा यदि विगः वस्त्राणि दुष्टस्य स्थानं निर्धारयितुं कस्यापि उपयोगः भवितुम् अर्हति, तर्हि हार्डी-महोदयः एव तेषां उपयोगं कर्तुं पुरुषः भविष्यति

यदा तौ तस्य रात्रौ शयनाय गतौ, तदा तौ कठिनतया निद्रां प्राप्तुं शक्नुतः, यतः तौ परित्यक्तस्य मार्गस्य समीपे स्वकीयस्य आविष्कारस्य विषये अत्यधिकं उत्साहितौ आस्ताम्

सः निश्चितं चतुरः दुष्टः आसीत्,” इति जो मन्दं उक्तवान्, यदा तौ रात्रौ दीर्घं कालं वार्तालापं कृतवन्तौ। “विगस्य विषये सः विचारः चतुरः आसीत्अहं शपथं करोमि यत् सः अनुभवी पुरुषः आसीत्!”

ये चतुराः भवन्ति, ते कठिनतया पतन्ति,” इति फ्रैंकः उत्तरं दत्तवान्। “अनुभवी दुष्टः एव पुलिसः सदैव अन्विष्टियदि अस्य पुरुषस्य कस्यापि प्रकारस्य इतिहासः अस्ति, तर्हि पितुः तं अनुसर्तुं अधिकः कालः लप्स्यतेअहं पितरं श्रुतवान् यत् चतुरः दुष्टः इति कोऽपि नास्तियदि सः वास्तविकः चतुरः भवेत्, तर्हि सः दुष्टः एव भवेत्।”

आम्, अहं मन्ये यत् तत्र अपि किमपि अस्तिकिन्तु इदं दर्शयति यत् वयं कस्यापि सामान्यस्य अप्रशिक्षितस्य विरुद्धं स्मःअयं पुरुषः निश्चितं चपलः ग्राहकः भवितुम् अर्हति।”

सः इदानीं अत्यन्तं चपलः भवितुम् अर्हतियदा पिता किञ्चित् सूचनाः प्राप्नोति, तदा सः स्वकीयं पुरुषं प्राप्तुं यावत् विरमति।”

भवतु, सः इमं प्राप्नोतुयदि सः प्राप्नोति, तर्हि सः अस्मासु गूढचारेषु अधिकं मन्येत।” इति उक्त्वा कुमारौ निद्रां प्राप्तवन्तौ

यदा तौ प्रातःकाले नाश्ताय गतौ, तदा तौ दृष्टवन्तौ यत् फेन्टन् हार्डी प्रातःकाले यानेन न्यूयर्क्-नगरं प्रति गतवान् आसीत्

हार्डी-कुमारौ विद्यालयं गतवन्तौ, किन्तु तस्य प्रातःकाले तयोः मनः स्वकीये कार्ये स्थिरं आसीत्तयोः विचाराः दूरे आस्ताम्तौ चिन्तयन्तौ आस्ताम् यत् फेन्टन् हार्डी न्यूयर्क्-नगरे स्वकीये अन्वेषणे कथं प्रगतिं करोति, तथा यावत् फ्रैंकः स्वकीयस्य एकस्याः अध्यापिकायाः निन्दां प्राप्तवान्, यदा सः अन्यमनस्कतयारक्तविगःइति उत्तरं दत्तवान्, यदा कान्सास्-राज्यस्य राजधानीं नाम्ना पृष्टः, तावत् तौ कार्ये स्थिरौ भूत्वा विगस्य परित्यक्तानां वस्त्राणां विषयं स्वकीयात् मनसः निष्कासयितुं प्रयत्नं कृतवन्तौ

स्लिम् बिन्सन् तस्मिन् दिने विद्यालये आसीत्, किन्तु चतुर्घण्टानन्तरं सः हार्डी-कुमाराभ्यां गोपनीयं कथितवान् यत् सः गच्छति

कोऽपि उपयोगः अस्ति,” इति सः उक्तवान्। “पिता मां विद्यालये धारयितुं शक्नोति तथा मम कृते परिवारस्य साहाय्यं कर्तुं समयः अस्तिअहं श्वः एकस्याः किराणाविक्रेतृकम्पन्याः कृते कार्यं आरभिष्ये।”

तथा भवान् महाविद्यालयं गन्तुम् इच्छति स्म!” इति फ्रैंकः उक्तवान्। “इदं लज्जाजनकम् अस्ति, इदम् एव अस्ति!”

शक्यते,” इति पेरी कठोरं मुखं कृत्वा उत्तरं दत्तवान्। “अहं स्वकीयं सौभाग्यं मन्ये यत् अहम् इतावत् प्राप्तवान्अहं मन्ये यत् अहं तान् सर्वान् विचारान् त्यक्त्वा किराणाव्यवसायं शिक्षितुं निश्चयं करिष्यामिअस्मिन् एकः शोभनः विषयः अस्तिअहं तं भूमितः आरभ्य शिक्षिष्येअहं वितरणविभागे आरभिष्येकदाचित् पञ्चाशत् वर्षेषु अहं कम्पन्याः मुख्यः भविष्यामि।”

भवान् यत् किमपि आरभते तत्र शोभनं करिष्यति,” इति जो तं निश्चयितवान्। “किन्तु अहं खेदं मन्ये यत् भवान् यथा इच्छति तथा महाविद्यालयं गन्तुं शक्नोतिअद्यापि आशां त्यजतु, स्लिम्भवान् जानाति यत् किमपि भवितुम् अर्हतिकदाचित् ते तं पुरुषं प्राप्स्यन्ति यः टावर्-मान्सनं चोरितवान्।”

उभौ कुमारौ स्वकीयाय मित्राय पूर्वदिने प्राप्तानां सूचनानां विषये कथयितुम् इच्छन्तौ आस्ताम्, किन्तु तयोः मनसि समानः विचारः आसीत्यत् मिथ्या-आशाः उत्पादयितुं शोभनम्पेरी कृते अधिकं कठिनं भविष्यति, यदि सः चिन्तयति यत् चोरस्य ग्रहणं समीपे अस्ति, ततः पुनः आशा नष्टा भविष्यतिअतः तौ तं विदायं दत्त्वा शुभकामनाः दत्तवन्तौपेरी प्रसन्नः भवितुं प्रयत्नं कृतवान्, किन्तु सः तयोः पृष्ठे गच्छन् मार्गे गच्छन् सः अत्यल्पं स्मितं कृतवान्

अहो, अहं तस्य कृते खेदं मन्ये,” इति फ्रैंकः गृहं गच्छन् उक्तवान्। “सः विद्यालये अत्यधिकं परिश्रमी आसीत् तथा महाविद्यालयं गन्तुं अत्यधिकं मन्येत स्म।”

वयं निश्चितं टावर्-चोरीं समाधातुं अवश्यं कर्तव्याः स्मः, इदम् एव अस्ति!” इति तस्य भ्राता उक्तवान्

कदाचित् पिता इदानीं प्रत्यागतवान् अस्तिन्यूयर्क्-नगरात् त्रयघण्टायां यानम् अस्तिशीघ्रं गृहं गच्छामः तथा पश्यामः।”

किन्तु यदा हार्डी-कुमारौ गृहं प्रत्यागतवन्तौ, तदा तौ दृष्टवन्तौ यत् तेषां पिता नगरात् प्रत्यागतवान् नास्ति

वयं धैर्यं धारयितव्याः स्मः, अहं मन्ये,” इति फ्रैंकः उक्तवान्। “ कोऽपि समाचारः शोभनः समाचारः अस्ति।”

इति चिन्तनं कृत्वा हार्डी-कुमारौ स्वकीयं अधीरतां निवारयितुं बाध्यौ अभवताम्, यत् तेषां पिता नगरे तेषां दत्तानां सूचनानाम् अनुसरणे कथं प्रगतिं करोति इति ज्ञातुम्


Standard EbooksCC0/PD. No rights reserved