“रिले!” इति प्रधानः आदिष्टवान्, “फलविक्रयस्थानस्य प्रतिष्ठाने स्थितं तत् पिण्डं पश्य। गच्छ तत् आनय तस्योपरि जलस्य घटं निक्षिप।”
“हुह्?” इति रिलेः आश्चर्येण उक्तम्।
“तस्योपरि जलस्य घटं निक्षिप।”
रिलेः स्वस्य शिरस्त्राणं निष्कास्य स्वस्य शिरः अङ्कुरितवान्। सः चिन्तितवान् यत् किम् प्रधानस्य मस्तिष्कं उष्णतया प्रभावितम् अस्ति।
“माम् आलोक्य स्थातुं मा तिष्ठ!” इति कोलिगः क्रोधेन उक्तवान्। “शीघ्रं गच्छ आदेशान् पालय।”
“एषः मम कठिनतमः कार्यः अस्ति,” इति कन् रिलेः उक्तवान्। परं सः मार्गं तीर्त्वा, चिन्तितवान् यत् किमर्थं जनसमूहः एकत्रितः अस्ति—यतः शीघ्रं वार्ता प्रसारिता यत् रोक्कोस्य फलविक्रयस्थानस्य अधः बम्भः प्राप्तः अस्ति—यदा सः पिण्डं प्राप्तवान् तदा सः आश्चर्येण तस्य परीक्षणं कृतवान्।
“सम्भवतः सा तं सर्वं खण्डेषु विस्फोटयेत्!” इति रोक्कोः भयेन उक्तम्।
“तस्य बीमा अस्ति,” इति प्रधानः सान्त्वनां दत्तवान्।
“वयं तस्य शोभनं अन्त्येष्टिं करिष्यामः,” इति स्मफः उक्तवान्।
कन् रिलेः फलविक्रयस्थानस्य चतुर्दिकं अन्विष्य यावत् घटं प्राप्तवान्, ततः सः मार्गं गत्वा यावत् नलिकां प्राप्तवान्। अन्ते, जलेन पूर्णं घटं गृहीत्वा, सः फलविक्रयस्थानं प्रति गत्वा, पिण्डस्योपरि जलं निक्षिप्य, आगामिनः आदेशस्य प्रतीक्षां कृतवान्।
“पुनः तं आर्द्रं कुरु!” इति प्रधानः गर्जितवान्, यः किमपि जोखिमं न गृहीतवान्।
कन् रिलेः निःश्वस्य, परं यथा आदिष्टं तथा कृतवान्। पञ्च मिनिटानि यावत् सः पिण्डस्योपरि असंख्यानि जलस्य घटानि निक्षिप्य व्यस्तः आसीत्, ततः एव प्रधानः कोलिगः च स्मफः अग्रे गन्तुं साहसं कृतवन्तौ। ततः, भयेन कम्पमानः प्रधानः कोलिगः पिण्डं स्मफाय दत्त्वा तं तस्य उद्घाटनं कर्तुं आदिष्टवान्।
स्मफस्य हस्ताः कम्पमानाः आसन् यत् सः जलेन आर्द्रितं पिण्डं विदारयितुं न शक्तवान्। प्रधानः सुरक्षितं दूरं गतवान्। कन् रिलेः, यः मित्रेण एव उक्तः यत् सः जीवन्तं बम्भस्योपरि जलं निक्षिपन् आसीत्, जनसमूहेन तस्य साहसस्य प्रशंसां कुर्वन् अस्वस्थं स्मितं कर्तुं प्रयत्नं कृतवान्।
स्मफः पिण्डं उद्घाटितवान्। आवरणानि पतितानि। जलेन सिक्तं कार्ड्बोर्ड् पेटिका विभक्ता अभवत्।
एकं दीप्तं वस्तुं पथं प्रति खण्डेषु पतितम्।
सर्वे उत्पतिताः।
परं भयस्य कारणं न आसीत्। दीप्तं वस्तुं हानिकरं न आसीत्, केवलं प्राचीनं अलार्म् घटिका आसीत्।
हार्डि बालकौ तेषां मित्रैः सह, जनसमूहेन सह मिलित्वा, हसितवन्तौ, यदा जनसमूहः दृष्टवान् यत् प्रधानः कोलिगः तस्य सहायकः च स्मफः कथं छलिताः आसन् तदा ते अपि हास्ये सम्मिलिताः अभवन्।
“अलार्म् घटिका!” इति कश्चित् गर्जितवान्। “ते अलार्म् घटिकां बम्भं मत्वा आसन्। अलार्म् घटिकायाः उपरि जलं निक्षिपन्तः!”
प्रधानः कोलिगः स्मफः च परिस्थितौ यावत् शक्यं गर्वेण पुलिस् स्थानकं प्रति प्रत्यागतवन्तौ। जनसमूहः हास्येन गर्जितवान्।
हार्डि बालकौ स्मित्वा गृहं प्रत्यागतवन्तौ। सप्तवादनस्य रेलयानः अर्धघण्टापूर्वं गतवान् आसीत्। तेषां पिता नगरं प्रति यात्रां कुर्वन् आसीत् प्रधानस्य तस्य सहायकस्य च स्मफस्य व्यवधानं विना।
फेन्टन् हार्डि तस्य रात्रौ विलम्बेन गृहं प्रत्यागतवान्, प्रातः भोजनस्य मेजे सः उत्साहेन आसीत्।
“अन्यं रहस्यं समाधितम्?” इति श्रीमती हार्डि प्रसन्नतया पृष्टवती, यदा सा काफीं निक्षिपति स्म। सा स्वस्य पत्युः कार्यस्य विषये प्रश्नान् न पृच्छति स्म, कोमलस्वभावा या स्वभावतः अपराधस्य कस्यापि चर्चायाः विषये संकोचति स्म। तस्याः बहुधा दुःखं भवति स्म यत् श्रीमान् हार्डि यस्य व्यवसायः तेषां कारागारस्य शब्दान् अर्थयति येषां तस्य चतुरता चातुर्यं च न्यायं प्रति आनीतवन्तौ। परं तस्य पत्युः आचरणं प्रातः स्पष्टतया आनन्दितं आसीत् यत् सा तस्य कृते प्रसन्ना आसीत् यदि सः अन्यं सफलतां प्राप्तवान् आसीत्।
“प्रायः समाधितम्, प्रिये। यदि त्वं तस्य विषये श्रोतुं इच्छसि—”
“नाहम्। त्वं जानासि यत् अहं एतेषां भयानकानां वस्तूनां विषये श्रोतुं न इच्छामि।”
“तर्हि बालकौ तस्य विषये श्रोष्यतः। ते रुचिं धरन्ति। यदि ते भोजनानन्तरं मम कक्षं प्रति आगमिष्यन्ति तर्हि अहं तेभ्यः तस्य विषये सर्वं कथयिष्यामि।”
“तत् अर्थः यत् त्वं सफलः अभवः,” इति फ्रैङ्क् उक्तवान्।
“तव बेकन् अण्डानि च खाद, चपलः मा भव।”
भोजनानन्तरं बालकौ स्वस्य पित्रा सह पुस्तकालयस्य कक्षं प्रति गतवन्तौ, पूर्वसायंकालस्य तस्य मिशनस्य समाचारस्य प्रतीक्षां कुर्वन्तौ। ते तस्मै न उक्तवन्तौ यत् प्रधानः कोलिगः स्मफः च रेलयानं त्यक्तवन्तौ, परं ते निश्चितं मन्यते स्म यत् तेषां प्रयासाः एतस्मिन् विषये श्रीमान् हार्डि कृते बहु साहाय्यं कृतवन्तौ।
“प्रथमतः,” इति गूढचरः उक्तवान्, “जैक्लेः मृतः अस्ति।”
“किम् सः स्वीकृतवान्?”
“त्वं दीनस्य तस्य कृते सहानुभूतिं न दर्शयसि। आम्, सः स्वीकृतवान्। सौभाग्येन, प्रधानः कोलिगः स्मफः च न प्रकटितौ—”
फेन्टन् हार्डि दृष्टवान् यत् जो फ्रैङ्क् च परस्परं दृष्ट्वा, सः मन्दं स्मितवान्।
“मम विचारः अस्ति यत् युवां द्वौ शठौ एतस्मिन् विषये यत् कथयितुं न इच्छथः ततः अधिकं जानीथः। तथापि, ते प्रकटितुं असफलौ, अहं च मम अग्रे स्पष्टं क्षेत्रं प्राप्तवान्। अहं जैक्लेः मृत्योः पूर्वं दृष्टवान्। अहं तं टावर् डकैत्यस्य विषये पृष्टवान्।”
“सः तत् स्वीकृतवान्?”
“सः सर्वं स्वीकृतवान्। सः उक्तवान् यत् सः टिकट् कार्यालयं लुण्ठितुं इच्छया बेपोर्ट् नगरं प्रति आगतवान्। यदा सः तस्मिन् प्रयासे असफलः अभवत् तदा सः किञ्चित् दिनानि यावत् स्थातुं निश्चितवान्, ततः सः टावर् मान्सन् तस्य अग्रिमं प्रयासं मत्वा। सः तत्र प्रविष्टवान् तथा सुरक्षितं उद्घाटितवान्। ततः सः रत्नानि बन्धनानि च गृहीतवान्।”
“सः लूटं किम् कृतवान्?”
“तत् एव अहं वक्तुं इच्छामि। अहं जैक्लेः टावर् विषये स्वीकृतिं कर्तुं बहु समयं गृहीतवान्, तस्य मृत्योः समये एव सः तत् स्वीकृतवान्। ततः सः उक्तवान्, ‘आम्, अहं सामग्रीं गृहीतवान्—परं अहं तया सह पलायितुं न शक्तवान्। त्वं तां सहजेन प्राप्तुं शक्नोषि। अहं तां प्राचीनायां टावर्यां गुप्तं कृतवान्—’
“तत् एव सः उक्तवान्। ततः सः अचेतनः अभवत्, किञ्चित् मिनिटेषु मृतः अभवत्। किमर्थं सः लूटेन सह पलायितुं न शक्तवान् तथा किमर्थं सः तां टावर्यां गुप्तं कृतवान्, अहं न जानामि। सः मम कृते कथयितुं समयं न प्राप्तवान्। परं सः उक्तवान् यत् तत् प्राचीनायां टावर्यां गुप्तं कृतम्।”
“किम्, वयं तां शीघ्रं प्राप्स्यामः!” इति फ्रैङ्क् उक्तवान्। “टावर् मान्सन् द्वे टावर्यौ धरति—प्राचीना नवा च। वयं प्राचीनां टावर्यां अन्वेषणं करिष्यामः।”
“कथा सम्भाविता प्रतीयते,” इति श्रीमान् हार्डि उक्तवान्। “जैक्लेः मृत्युशय्यायां असत्यं वदन् किमपि लाभं न प्राप्स्यति। सः डकैत्यं कृतवान् इति भीतः अभवत् तथा प्राचीनायां टावर्यां गुप्तं स्थितवान् यावत् सः सुरक्षितं दृष्टवान् तथा पलायितुं शक्तवान्। ततः निश्चितं सः तां सामग्रीं तत्र गुप्तं कृतवान् तथा कदाचित् घटनायाः शान्तेः अनन्तरं तां प्राप्तुं प्रयत्नं कर्तुं निश्चितवान्।”
“तत् एव कारणं यत् सः रत्नैः बन्धनैः च अनुसृतः न अभवत्,” इति जो उक्तवान्। “ते कदापि विक्रीताः न अभवन्। ते सर्वदा प्राचीनायां टावर्यां स्थिताः आसन्।”
“अहं तं पृष्टवान् यत् टावर्याः कस्यां भागे लूटं गुप्तं कृतम्,” इति फेन्टन् हार्डि अवदत्, “परं सः अधिकं वक्तुं पूर्वं मृतः अभवत्। ‘अहं तां प्राचीनायां टावर्यां गुप्तं कृतवान्।’ सः एतत् एव उक्त्वा अचेतनः अभवत्।”
“सामग्रीं प्राप्तुं कठिनं न भविष्यति, यतः वयं तस्य स्थानस्य सामान्यं ज्ञानं प्राप्तवन्तः,” इति फ्रैङ्क् उक्तवान्। “सम्भवतः सः तां सावधानेन न गुप्तं कृतवान्। प्राचीना टावर् बहुकालं यावत् निर्जनं स्थानं आसीत् तथा तत्र प्रवेशः दुर्लभः आसीत्। सामग्री तत्र सुरक्षिता आसीत् यथा सः तां मीलदूरे गुप्तं कृतवान्।”
जोः स्वस्य आसनात् उत्थितवान्।
“अहं मन्ये यत् वयं व्यस्ताः भवेम तथा प्राचीनां टावर्यां अन्वेषणं कर्तुं शीघ्रं गच्छेम। अहो! यदि वयं प्रातः एव अप्प्लेगेट् तस्य रत्नानि बन्धनानि च दातुं शक्नुमः तथा श्रीमान् रोबिन्सन् निर्दोषं कर्तुं शक्नुमः। आगच्छ।”
“अहं त्वयोः कृते अन्वेषणं कर्तुं त्यक्ष्यामि,” इति श्रीमान् हार्डि स्मित्वा उक्तवान्। “मम निश्चयः अस्ति यत् सामग्री सहजेन प्राप्स्यते, तथा त्वं अप्प्लेगेट् तस्य समक्षं तां प्रदातुं सन्तोषं प्राप्स्यसि। अहं मन्ये यत् एतस्मिन् विषये अधुना मम आवश्यकता नास्ति।”
“त्वं विना वयं बहु दूरं न गतवन्तः स्यामः।”
“अहं त्वं विना बहु दूरं न गतवान् स्याम्, अतः वयं समानाः स्मः,” इति श्रीमान् हार्डि स्मित्वा उक्तवान्। “तर्हि गच्छ, तव कृते शुभकामनाः।”
“वयं तां प्राप्स्यामः, निर्भयः भव,” इति फ्रैङ्क् स्वस्य टोपीं धृत्वा वचनं दत्तवान्। “आशा करोमि यत् अप्प्लेगेट् वयं प्राचीनायां टावर्यां अन्वेषणं कर्तुं अनुमतिं याचामहे इति निराकरिष्यन्ति।”
“तेभ्यः कथय यत् त्वं बन्धनानां रत्नानां च गुप्तस्थानस्य विषये सुन्दरं सूचनां प्राप्तवान् असि तथा ते त्वां तव हृदयस्य इच्छानुसारं अन्वेषणं कर्तुं अनुमतिं दास्यन्ति,” इति श्रीमान् हार्डि उपदिष्टवान्।
“तर्हि आगच्छ, जो। वयं प्रातः एव तस्य सहस्रडालरस्य पुरस्कारं प्राप्स्यामः।”
तस्य पिता तौ चतुरतया दृष्टवान्।
“अण्डानि अङ्कुरितानि पूर्वं कुक्कुटानां गणनां मा कुरु,” इति सः उक्तवान्। ततः, बालकौ कक्षात् शीघ्रं गच्छन्तौ, सः तयोः पृष्ठतः उक्तवान्ः “तथा, प्राचीनं लोकोक्तिं स्मर यत् पात्रे ओष्ठे च मध्ये बहवः स्खलनाः भवन्ति।”
परं हार्डि बालकौ तं न श्रुतवन्तौ, यतः तौ प्राचीनां टावर्यां अन्वेषणं कर्तुं उत्सुकौ आस्तां तथा निश्चितौ आस्तां यत् रहस्यं समाधितं भविष्यति।