“पितरं तस्मिन् कूटलेखनप्रकरणे यद् यथावदस्माभिः साहाय्यं कृतं तदनन्तरं सः चिन्तयिष्यति यत् वयमपि वृद्धाः भूत्वा जासूसाः भवितुं शक्नुमः इति।”
“किमर्थं न शक्नुमः? किं सः देशस्य प्रसिद्धतमेषु जासूसेषु अन्यतमः नास्ति? किं च वयं तस्य पुत्राः न स्मः? यदि तस्य कृते एतत् व्यवसायः श्रेष्ठः आसीत् तर्हि अस्माकं कृते अपि श्रेष्ठः एव भवितुम् अर्हति।”
द्वौ प्रखरनेत्रौ बालकौ मोटरसायकलारूढौ वसन्तस्य प्रातःकाले सूर्यप्रकाशे तीरमार्गे वेगेन धावतः आस्ताम्। शनिवासरः आसीत्, तौ च बेपोर्ट् उच्चविद्यालयात् विरामदिनस्य आनन्दं स्वीकुर्वन्तौ आस्ताम्। मोटरसायकलयात्रायाः कृते दिवसः उत्तमः आसीत्, तौ च पितुः कृते समीपस्थं ग्रामं प्रति कार्यं कुर्वन्तौ यात्रायाः आनन्दं च स्वीकुर्वन्तौ आस्ताम्।
तयोः बालकयोः ज्येष्ठः कृष्णवर्णः दीर्घः युवकः आसीत्, सः षोडशवर्षीयः आसीत्। तस्य नाम फ्रैङ्क् हार्डी आसीत्। अन्यः बालकः, यः तस्य सहचरः मोटरसायकलयात्रायाम् आसीत्, सः तस्य अनुजः जो हार्डी आसीत्, सः एकवर्षेण कनिष्ठः आसीत्।
यद्यपि तयोः बालकयोः मध्ये किञ्चित् सादृश्यम् आसीत्, मुख्यतः तयोः मुखस्य दृढं किन्तु प्रसन्नं भावं प्रति, तथापि कतिपयेषु अंशेषु तौ अतीव भिन्नौ आस्ताम्। फ्रैङ्क् कृष्णवर्णः आसीत्, सः सरलकेशः कृष्णनेत्रः च आसीत्, तस्य अनुजः पाटलगण्डः आसीत्, सः गौरकेशः कुन्तलकेशः नीलनेत्रः च आसीत्।
एतौ हार्डीबालकौ आस्ताम्, फेन्टन् हार्डी इति नाम्नः अन्ताराष्ट्रियप्रसिद्धस्य जासूसस्य पुत्रौ। सः न्यूयार्क् नगरस्य पुलिसबलस्य वर्षेषु स्वनाम कृतवान्, इदानीं च चत्वारिंशत् वर्षाणां वयसि स्वस्य व्यवसायं निर्वहति स्म। हार्डीपरिवारः बेपोर्ट् इति नगरे निवसति स्म, यत् पञ्चाशत्सहस्रजनानां नगरम् आसीत्, यत् बार्मेट् खाड्याः समीपे आसीत्, अटलाण्टिक् महासागरात् त्रिमीलदूरे। अत्र हार्डीबालकौ उच्चविद्यालयं गच्छतः स्म, तौ च स्वप्नं पश्यतः स्म यत् तौ अपि पितुः इव जासूसाः भविष्यतः इति।
तौ संकीर्णे तीरमार्गे वेगेन धावन्तौ, दूरतः अधः शिलासु तरङ्गाः भङ्गं कुर्वन्तः, तौ स्वस्य पित्रोः स्वस्य महत्वाकाङ्क्षायाः अनुमतिं प्राप्तुं स्वस्य अवसरान् विचारयतः स्म। बहुभिः बालकैः इव, तौ अपि स्वस्य भविष्यस्य व्यवसायं प्रति बहुधा चिन्तयतः स्म, तयोः कृते एतत् सदैव एव प्रतीतम् आसीत् यत् जासूसस्य व्यवसायः इव न कोऽपि व्यवसायः इतिविधान् साहसान् उत्तेजनान् च प्रदातुं शक्नोति।
“किन्तु यदा कदापि वयं तत् पितरं प्रति उल्लिखामः, सः अस्मान् हसति एव,” जो हार्डी अवदत्।“सः अस्मान् वदति यत् विद्यालयं समाप्य तदनन्तरं जासूसाः भवितुं चिन्तयितुं शक्नुमः इति।”
“अस्तु, सः मातुः अपेक्षया अधिकं प्रोत्साहनं ददाति,” फ्रैङ्क् अवदत्।“सा स्पष्टं वदति यत् सा इच्छति यत् अस्माकं मध्ये एकः वैद्यः भवेत्, अन्यः विधिज्ञः च।”
“कः श्रेष्ठः विधिज्ञः अस्माकं मध्ये भवेत्!” जो अवदत्।“अथवा वैद्यः अपि! वयं उभौ अपि जासूसाः भवितुं निर्मितौ स्मः, पिता च तत् जानाति एव।”
“यथा अहम् अवदम्, तस्मिन् कूटलेखनप्रकरणे यत् अस्माभिः साहाय्यं कृतं तत् तत् सिद्धयति। सः बहु न अवदत्, किन्तु अहं निश्चिनोमि यत् सः बहु चिन्तितवान् अस्ति।”
“निश्चयेन वयं तस्मिन् प्रकरणे वस्तुतः बहु न कृतवन्तः,” जो अवदत्।
“किन्तु वयं किमपि सूचितवन्तः यत् सूचनां प्रति नेतुं शक्नोति, न वा? एतत् अपि जासूसस्य कार्यस्य अंशः एव अस्ति। पिता स्वयम् अवदत् यत् सः कदापि न चिन्तितवान् यत् नगरस्य करप्राप्तिपत्राणां परीक्षणं कुर्यात् तस्य कूटलेखनस्य हस्ताक्षरस्य कृते। अस्माकं कृते एतत् केवलं सौभाग्यस्य विचारः आसीत्, किन्तु तत् तं प्रति सिद्धयति यत् वयं स्वस्य शिरसः उपयोगं केवलं टोपीधारणाय न, अपितु अन्याय अपि कुर्वन्तः स्मः।”
“अहं निश्चिनोमि यत् सः निश्चितः अस्ति। यदा वयं विद्यालयं समाप्यामः, तदा सः स्वस्य अनुमतिं दास्यति। अहो, इदानीं एतत् शुभं चिह्नम् अस्ति, न वा? सः अस्मान् विलोविल् इति ग्रामे एतानि पत्राणि प्रेषयितुं अवदत्। सः अस्मान् तस्य साहाय्यं कर्तुं ददाति।”
“अहं वास्तविकं रहस्यं प्राप्तुं इच्छामि,” फ्रैङ्क् अवदत्।“पितुः साहाय्यं कर्तुं शोभनम् अस्ति, किन्तु यदि तत्र पत्रप्रेषणस्य अपेक्षया अधिकं उत्तेजनं नास्ति, तर्हि अहं विधिज्ञः भवितुं अध्ययनं आरभेय, तत् च समापयेय।”
“चिन्तां मा कुरु, फ्रैङ्क्,” तस्य अनुजः अवदत्।“कदाचित् वयं स्वस्य रहस्यं प्राप्तुं शक्नुमः यत् स्वयं समाधातुं शक्नुमः।”
“यदि वयं तत् कुर्मः, तर्हि वयं दर्शयिष्यामः यत् फेन्टन् हार्डी इति पुत्रौ तस्य नाम्नः योग्यौ स्तः। अहो, किं न दद्याम् यत् पितुः इव प्रसिद्धः भवेयम्! किमर्थं देशस्य कतिपयानां महत्तमानां प्रकरणानां निर्णयः तस्य कृते दीयते। तत् कूटलेखनप्रकरणम् उदाहरणत्वेन। पञ्चाशत्सहस्रडॉलराः नगरस्य अधिकारिणां नासिकायाः अधः एव चोरिताः आसन्, सर्वे लेखापरीक्षकाः नगरस्य जासूसाः च ये आहूताः आसन् ते सर्वे अपि अवदन् यत् तत् तेषां कृते अतीव गहनम् आसीत्।”
“तदनन्तरं ते पितरं आहूतवन्तः, सः च त्रिदिनेषु एव तत् समाधातवान्। यदा सः तस्य चतुरस्य लेखकस्य प्रति सन्देहं कृतवान् यं कश्चन अपि न सन्देहितवान् आसीत्, तदा केवलं घोषणा एव अवशिष्टा आसीत्। तस्मात् स्वीकारं प्राप्तवान्, सर्वं च।”
“एतत् सुकरं कार्यम् आसीत्। अहं प्रसन्नः अस्मि यत् अस्माकं सूचना तस्य साहाय्यं कृतवती। प्रकरणं निश्चयेन पत्रेषु बहु ध्यानं प्राप्तवत्।”
“अत्र च वयम् अस्मः,” जो अवदत्, “तीरमार्गे किञ्चित् कार्यं कुर्वन्तौ विलोविल् इति ग्रामे कानिचित् विधिपत्राणि प्रेषयितुम्। अहं हीरकचोराणां अथवा तस्कराणां पश्चात् गन्तुं इच्छामि—अथवा किमपि।”
“अस्तु, वयं सन्तुष्टाः भवितुम् अर्हामः,” फ्रैङ्क् अवदत्, ह्याण्डल्बार् प्रति अधिकं झुक्वा।“कदाचित् पिता अस्मान् वास्तविके प्रकरणे अवसरं दास्यति।”
“कदाचित्! अहं वास्तविके प्रकरणे इदानीं भवितुम् इच्छामि!”
मोटरसायकलौ संकीर्णे मार्गे खाड्याः समीपे गर्जन्तौ आस्ताम्। पतितशिलानां प्रस्तराणां च उच्चप्राचीरः जलस्य अधः प्रति तीव्रं ढलति स्म, मार्गस्य अन्यतः च उच्चः शैलः आसीत्। मार्गः स्वयम् संकीर्णः आसीत्, यद्यपि द्वयोः यानयोः मिलित्वा गन्तुं पर्याप्तः विस्तारः आसीत्, सः च बहुधा वक्रितः आसीत्। एषः मार्गः न बहुधा गम्यते स्म, यतः विलोविल् इति ग्रामः केवलं लघुः ग्रामः आसीत्, एषः च तीरमार्गः उत्तरस्य पश्चिमस्य च मुख्यमार्गयोः शाखा आसीत्।
हार्डीबालकौ कदाचित् जासूसाः भविष्यन्ति इति स्वस्य सम्भावनायाः विषये स्वस्य चर्चां त्यक्त्वा किञ्चित् कालं यावत् मौनं धृत्वा मार्गे धावन्तौ आस्ताम्, मार्गस्य कठिनतायाः सह यात्रां कुर्वन्तौ। यतः मार्गः एतस्मिन् स्थाने अतीव भयङ्करः आसीत्, अतीव कर्कशः खातयुक्तः च, सः च तीव्रं ऊर्ध्वं ढलति स्म यतः महासागरस्य अधः प्रति प्राचीरः अधिकाधिकं तीव्रः भवति स्म।
“अत्र अधः गन्तुं न इच्छामि,” फ्रैङ्क् अवदत्, यदा सः कर्कशं ढलुवां प्रति अवलोकितवान्।
“एतत् शतपादपतनम् अस्ति। तीरं प्राप्तुं पूर्वम् एव खण्डखण्डाः भविष्यसि।”
“अहं वदामि! शैलस्य समीपे एव स्थातुं श्रेयः। एतानि वक्राणि अतीव भयङ्कराणि सन्ति।”
मोटरसायकलौ अग्रिमं वक्रं सुचारुं गतवत्यौ, तदनन्तरं च बालकौ दीर्घं तीव्रं ढलुवां प्रति अभिमुखौ अभवताम्। एकतः शैलाः भयङ्कराः आसन्, अन्यतः च प्राचीरः दूरतः अधः तरङ्गाणां प्रति प्रसारितः आसीत्, यतः मार्गः अस्माकं पुरतः केवलं पट्टिका इव आसीत्।
“यदा वयं पहाडस्य शिखरं प्राप्स्यामः, तदा सर्वं शोभनं भविष्यति। ततः विलोविल् इति ग्रामं यावत् सर्वं सुगमं भविष्यति,” फ्रैङ्क् अवदत्, यदा मोटरसायकलौ आरोहणं आरभेताम्।
तदैव स्वस्य मोटरयोः तीक्ष्णपुट्-पुट् ध्वनेः उपरि ते अतीव वेगेन आगच्छतः यानस्य उच्चं गुञ्जनं श्रुतवन्तः। यानम् अद्यापि दृश्यं न आसीत्, किन्तु निश्चयेन एतत् आसीत् यत् तत् कटाउट् उद्घाट्य वेगनियमानां परवा न कुर्वत् धावति स्म।
“कः मूर्खः एतादृशे मार्गे एतादृशं वेगं धावति!” फ्रैङ्क् अवदत्। तौ पश्चात् अवलोकितवन्तौ।
यदा सः अवदत्, तदैव यानम् दृष्टिपथे प्रविष्टवत्।
तत् पश्चात् वक्रेण आगतवत्, चालकः च अतीव वेगेन भयङ्करं वक्रं गतवान् यतः यानस्य द्वौ चक्रौ भूमेः उपरि आस्ताम् यदा यानम् दृष्टिपथे प्रविष्टवत्। धूलिः प्रस्तराणां च मेघः उत्थितवान्, यानम् अतीव वेगेन वामतः दक्षिणं प्रति चलितवत्, तदनन्तरं च अतीव वेगेन ढलुवां प्रति गर्जितवत्।
बालकौ चालके चक्रे अतीव तन्नं रूपम् अवलोकितवन्तौ। सः यानं मार्गे धारयितुं कथं शक्तवान् इति आश्चर्यम् आसीत्, यतः धावत् यानम् एकतः अन्यतः चलति स्म। एकस्मिन् क्षणे तत् प्राचीरस्य अधः शिलासु खण्डखण्डं भवितुं अतीव समीपे आसीत्, अन्यस्मिन् क्षणे च यानम् मार्गस्य अन्यतः शैलस्य समीपे गच्छति स्म।
“सः अस्मान् धर्षयिष्यति!” जो भयेन अवदत्।“मूर्खः!”
निश्चयेन द्वयोः बालकयोः स्थितिः अतीव भयङ्करा आसीत्।
मार्गः सर्वदा संकीर्णः आसीत्, एतत् च धावत् यानम् प्रत्येकं इङ्गुलं व्याप्नोति स्म। महति धूलिमेघे तत् द्वयोः मोटरसायकलचालकयोः प्रति अवरोहति स्म। तत् आकाशे उत्प्लुतम् इव प्रतीतम् आसीत्। अग्रचक्रे खातात् निर्गतवन्तौ, यानस्य पश्चभागः अतीव वेगेन चलितवान्। चक्रस्य एकेन मोटेन चालकः यानं पुनः मार्गे आनीतवान् यदा तत् प्राचीरस्य अधः पतितुं समीपे आसीत्। तत् शैलस्य प्रति गतवत्, पुनः मार्गस्य मध्ये प्रति चलितवत्, तदनन्तरं च अतीव वेगेन अग्रे गर्जितवत्।
फ्रैङ्क् जो च स्वस्य मोटरसायकलौ मार्गस्य दक्षिणतः यावत् साहसेन शक्नुवन्तौ तावत् प्रति नीतवन्तौ। तयोः भयेन ते दृष्टवन्तौ यत् यानम् पुनः चलति स्म।
चालकः वेगं मन्दीकर्तुं न प्रयत्नं कृतवान्।
यानम् अस्माकं प्रति अवरोहति स्म!