॥ ॐ श्री गणपतये नमः ॥

अधः शाफ्टम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फ्रैंक हार्डीः र्चं प्रसारितवान्, ततः पुरतः वृकः पृष्ठतः उत्प्लुत्य, क्रूरं गर्जन्, अन्धकारे प्रविष्टवान्विशालगुहायाः पृष्ठभागे पादपातस्य ध्वनिः अधिकं तीव्रः अभवत्बालकाः तेषां सर्वतः हरिताक्षाणां सचेतनाः अभवन्वृकाः गुहां परितः परिभ्रमन्ति स्म

अन्यः वृकः प्रवेशद्वारं अवरुद्धं कुर्वन् प्राणिना सह संयुक्तः अभवत्किञ्चित् प्राणिज्ञानेन, ते अवगच्छन्ति स्म यत् एवं कुर्वन्तः ते स्वशिकारं बन्धयितुं शक्नुवन्तिहार्डी-बालकौ ज्ञातवन्तौ यत् तौ वास्तविकं वृकगुहां प्रविष्टवन्तौ, ये परित्यक्तं खनिं आदर्शं शरणं प्राप्तवन्तः, ये बहुवर्षेभ्यः एतत् स्थानं स्वीकृतवन्तः

वृकाः समीपम् आगच्छन्वृत्तं संकुचितं भवति स्मप्राणिनः गुहायां दीर्घपदैः परिभ्रमन्तः, वृत्तस्य परिधिः लघुः भवन् बालकान् समीपं आकर्षन्ति स्म

र्चं प्रज्वालयतु,” जोः अवदत्। “ते प्रकाशात् भीताः सन्ति।”

फ्रैंकः मन्दं मन्दं परिवर्तमानः, र्चस्य प्रकाशं परिभ्रमद्भिः वृकैः पूर्णं प्रकाशयन्, प्रत्येकं वारं यदा तस्य प्रकाशः कृशं धूसरं रूपं प्रकाशयति स्म, तदा प्राणी पृष्ठतः उत्प्लुत्य, गर्जन्, छायायां प्रविशति स्म

किन्तु यावत् शीघ्रं प्रकाशः एकस्य पार्श्वात् अपसारितः, तावत् वृत्तस्य अन्यपार्श्वे वृकाः अधिकं साहसिनः भवन्ति स्म, समीपं आगच्छन्ति स्मअवश्यं किञ्चित् क्षणेषु बालकाः खण्डशः भविष्यन्ति स्म

अकस्मात् फ्रैंकः चिन्तितवान् यत् तौ स्लिम् ब्रिग्स्-तः प्राप्तं रिवल्वरं धारयतःतत् तस्य पाके एव आसीत्, सः एतावता तस्य विषये विस्मृतवान् आसीत्स्वस्य मुक्तहस्तेन सः आयुधं प्राप्तुं प्रयत्नं कृतवान्

मन्दं मन्दं सः तत् निष्कासितवान्ततः, र्चं एकस्य गर्जतः प्राणिनः सम्मुखं प्रकाशयन्, सः लक्ष्यं गृहीत्वा गोलिकां प्रक्षिप्तवान्

प्राणी पीडायाः आर्तनादेन स्वस्थाने पतितवान्, तत्क्षणं वृकानां पङ्क्तयः भग्नाः अभवन्, यदा ते गुहायाः अतिअन्धतमानि कोणानि प्रति आर्तनादं कुर्वन्तः पलायिताःआहतः वृकः क्षणं यावत् विकृतं गर्जन्, ततः निश्चलः अभवत्

बालकाः प्रवेशद्वारं प्रति पृष्ठतः अगच्छन्, किन्तु ते तत् प्राप्तुं पूर्वम् एव धूसरं रूपं प्रकाशवृत्तं अतिक्रम्य, प्रतिरोधस्य गर्जनेन मार्गं अवरुद्धं कृतवान्पुनः ते बद्धाः अभवन्फ्रैंकः प्राणिनि गोलिकां प्रक्षिप्तवान्गोलिका दूरं गतवती, प्राणी पृष्ठतः अगच्छत्, किन्तु मार्गे एव स्थितवान्अन्ये द्वित्राः प्राणिनः अन्धकारात् निष्क्रम्य मृतवृकस्य शरीरं उपरि आक्रम्य, क्रूरैः दंष्ट्राभिः मांसं विदारितवन्तःकिञ्चित् कालं यावत् गुहा गर्जनैः आर्तनादैः प्रतिध्वनिता, यदा प्राणिनः स्वक्रूरं भोजनं आरभन्त, ततः पुनः रिवल्वरस्य ध्वनिः उत्पन्ना, अन्यः वृकः मृतवान् पतितवान्

त्रयः गोलिकाः शेषाः सन्ति,” फ्रैंकः अवदत्

तेषां रक्षणं कुर्वन्तुअस्माभिः निर्गमनस्य प्रयत्नः करणीयः।”

किन्तु प्रयत्नः अल्पः एव आसीत्अधिकाः वृकाः प्रवेशद्वारे स्वनेतारं संयुक्तवन्तः, बालकानां तेन मार्गेण निर्गमनं अशक्यं प्रतीयते स्म

वृकाः अग्रे गच्छन्ति स्मनेता अग्रे आगच्छत्, स्वदंष्ट्राः प्रदर्शयन्तस्य नेत्रे हरितज्वालायाः बिन्दुवत् प्रकाशेते स्म

पदे पदे, बालकाः पृष्ठतः अगच्छन्

प्राणिनः र्चस्य भयं जितवन्तः प्रतीयन्ते स्मते तस्य तीव्रप्रकाशे स्वीकृते सति पुनः छायायां प्रविशन्ति स्मततः, ते साहसेन अग्रे आगच्छन्ति स्म, स्रवन्तीभिः दीप्ताभिः दंष्ट्राभिः

अहं भीतः अस्मि यत् अस्माभिः बद्धाः अभवाम,” फ्रैंकः अवदत्

युद्धं कुर्वन्तः एव मरिष्यामःअहं इच्छामि यत् मम बन्दूकं भवेत्।”

अस्य समूहस्य विरुद्धं बहु उपयोगः भवेत्।”

र्चं परिवर्तयतु, पश्यतु यत् अस्माभिः आगतस्य मार्गात् अन्यः मार्गः अस्ति वा ।”

फ्रैंकः शीघ्रं प्रकाशं स्वपार्श्वस्य भित्तिषु परिवर्तितवान्, प्रकाशे बालकौ संकीर्णं मार्गं दृष्टवन्तौ, शिलायां अन्धकारस्य धबलं इव, केवलं किञ्चित् पदानि दूरे

तत् अस्माकं एकमात्रा आशा प्रतीयते।”

तत् प्रयत्नं करिष्यामःतत् भित्तौ दूरं यावत् गच्छति प्रतीयते।”

तत् सम्यक् भवेत्⁠—यावत् अस्माभिः अन्यस्य वृकगुहायाः सम्मुखं भवामः।”

ते क्रूराः अस्मान् अनुसरिष्यन्ति।”

सम्पूर्णः समूहः अस्य संकीर्णस्य सुरंगस्य प्रवेशं करिष्यतिअस्माभिः तेषां प्रतिरोधस्य श्रेयः अधिकं भविष्यति।” फ्रैंकः शीघ्रं प्रकाशं पुनः अन्धकारमार्गे प्रकाशितवान्। “त्वं प्रथमं प्रयत्नं कुरुते अस्मान् निर्गच्छतः दृष्ट्वा आक्रमणं कर्तुं प्रयत्नं करिष्यन्ति।”

ते शिलायाः छिद्रं यावत् समीपं पृष्ठतः अगच्छन्वृकाः अत्यन्तं समीपे आसन्तेषां त्रयः क्रूराः मुखाः र्चस्य प्रकाशवृत्ते प्रविष्टाः आसन्तेषां क्रूराः गर्जनाः गुहायां प्रतिध्वनिताःफ्रैंकः अवगच्छत् यत् ते उत्प्लुत्य आक्रमणं कर्तुं सज्जाः आसन्

शीघ्रम्!” सः स्वभ्रातरं प्रोत्साहितवान्

जोः उत्प्लुत्य छिद्रे प्रविष्टवान्

तस्मिन् एव क्षणे अग्रगतः वृकः उत्प्लवनाय सज्जः अभवत्एकः क्षणः अपि नष्टः करणीयः आसीत्फ्रैंकः रिवल्वरं समतलं कृत्वा गोलिकां प्रक्षिप्तवान्

तस्य लक्ष्यं सत्यम् आसीत्आकाशे मध्ये एव प्राणी स्वशरीरं विकृतं कृत्वा शिलासु पतितवान्मरणवेदनायां सः क्रूरं गर्जन्, स्वपरिधौ सर्वं दंशन्, यावत् अन्ते निश्चलः अभवत्

अवकाशः एव बालकानाम् आवश्यकः आसीत्अन्ये वृकाः पृष्ठतः अगच्छन्, स्वनेतुः हान्या निरुत्साहिताःफ्रैंकः अवगच्छत् यत् तत् केवलं क्षणं यावत् एव भविष्यतिसः जो-सहितं सुरंगे पृष्ठतः अगच्छत्

सुरंगः संकीर्णः आसीत्, किन्तु उच्चः यत् तौ नमन्तः विना चलितुं शक्नुतःतौ स्वमार्गं प्रकाशयितुं असमर्थौ आस्ताम्, यतः फ्रैंकः वृकान् पृष्ठतः भीषयितुं र्चं स्वसम्मुखं प्रकाशयितुं आवश्यकं मन्यते स्मक्षणं यावत् प्राणिनः सन्दिग्धाः प्रतीयन्ते स्म, यथा जालं भीताः, ततः अग्रगतः वृकः सावधानतया सुरंगे प्रविष्टवान्, स्वशिकारं अनुसरन्

बालकाः मन्दं मन्दं सुरंगे पृष्ठतः अगच्छन्, यः ढलुवायां अवतरति स्मतौ जानीतः यत् तत् कुत्र गच्छति, तौ पश्यतः, किन्तु तौ जानीतः यत् तौ वृकात् पृष्ठतः एव गन्तव्यम्

अस्माभिः समस्या भविष्यति यदि एषः अवरुद्धमार्गः अस्ति,” जोः मन्दस्वरे अवदत्

अस्माभिः समस्या भविष्यति यदि अस्माभिः स्थित्वा युद्धं करिष्यामः।”

पदे पदे तौ पृष्ठतः अगच्छन्, पदे पदे अग्रगतः वृकः तौ अनुसरति स्म

प्राणी हतस्य नेतुः अपेक्षया भीरुः आसीत्सः साहसेन अगच्छत्, किन्तु सुरंगस्य पार्श्वे स्थित्वा, यथा तस्य नेत्रेषु दीप्तप्रकाशं वर्जयितुं प्रयत्नं करन्, मन्दं मन्दं अगच्छत्कदाचित् सः क्रूरं गर्जन्, स्वदंष्ट्राः प्रदर्शयन्

किम् अन्ये वृकाः तम् अनुसरन्ति?” जोः अन्धकारात् पृष्टवान्

अहं किमपि पश्यामिएषः क्रूरः एकाकी प्रतीयते।”

किम् तस्मिन् गोलिकां प्रक्षेपणं कर्तुम्?”

कः लाभः? यदि अहं तं हतवान् अपि, तर्हि गुहायां पुनः प्रविशन्तः अस्माभिः अन्येषां सम्मुखं भविष्यामःअहं एतत् बन्दूकं पुनः उपयोक्ष्यामि यावत् अत्यावश्यकं भवति।”

भ्रातरौ स्वकौतुकपूर्णं यात्रां अनुवर्तेताम्सुरंगः आर्द्रः शीतलः आसीत्भूमिः शिलामयी असमाना आसीत्, फ्रैंकः सततं भीतः आसीत् यत् सः ठोकरं खादित्वा पतिष्यतितदा तयोः सर्वं समाप्तं भविष्यतिवृकः तादृशं अवसरं लब्ध्वा क्षणमात्रं अपि नष्टयिष्यतिएवं, पृष्ठतः पदानि निदधानौ, तौ सुरंगे दूरं दूरं पृष्ठतः अगच्छताम्, धूसरं रूपं यत् सततं अनुसरति स्म, कदापि तयोः समीपं आगच्छत्, किन्तु कदापि पृष्ठतः अपि अगच्छत्

अहं चिन्तयामि यत् एषः सुरंगः कियत् दीर्घः अस्ति?” फ्रैंकः मन्दं अवदत्

सर्वदा भविष्यति,” जोः प्रसन्नतायाः प्रयत्नं कुर्वन् अवदत्। “अहं अनुभवामि यत् मम पृष्ठे शीतलवायोः प्रवाहः अस्ति।”

तत् बहिः गच्छति, तत् निश्चितम्यदि गच्छेत्, तर्हि ऊर्ध्वं ढलुवा भवेत्।”

वृकात् मन्दं गर्जनम् उत्पन्नम्सः प्रकाशवृत्ते अधिकं प्रविष्टवान्क्रूरः निश्चितवान् यत् प्रकाशः विशेषं भयङ्करः अस्ति, साहसिनः भवन्

फ्रैंकः रिवल्वरे गृहीतं दृढीकृतवान्प्राणी आक्रमणाय सज्जः अभवत्

कृशं धूसरं रूपं स्वयमेव संगृह्य तस्य सम्मुखम् आगच्छत्

फ्रैंकः अङ्कुशं दबितवान्

रिवल्वरस्य ध्वनिः उत्पन्ना, संकीर्णसुरंगे गर्जनानि प्रबोधयन्तीवृकः पीडायाः क्रोधस्य आर्तनादं कृतवान्, किन्तु यद्यपि तस्य अग्रगमनं क्षणं यावत् निरुद्धं अभवत्, सः एकपार्श्वे वक्रीभूतः, तथापि पृष्ठतः अगच्छत्गोलिका प्राणिनः प्राणस्थानं प्राप्तवतीपीडया उन्मत्तः प्राणी पुनः अग्रे आगच्छत्

बालकाः पृष्ठतः अगच्छन्वृकः उत्प्लुत्य आगच्छत्फ्रैंकः एकपार्श्वे स्वयमेव क्षिप्तवान्, महत् शरीरं तं स्पृष्टवत्सः रिवल्वरेण प्रहारं कृतवान्, आयुधं मांसं स्पृष्टवत् इति अनुभूतवान्पुनः सः अङ्कुशं दबितवान्, आयुधस्य नलिका प्राणिनः त्वचां स्पृष्ट्वा, ततः सः सुरंगे पृष्ठतः अधिकं अगच्छत्

तस्य पृष्ठतः सः आर्तनादं श्रुतवान्तत् विचित्रं दूरात् आगच्छत् इति प्रतीयते स्मसः अन्यं पदं पृष्ठतः अगच्छत्

तस्य पादः दृढां शिलां प्राप्तवान्ततः, सः शून्ये पदं निदधौक्षणं यावत् सः अस्थिरः अभवत्, वायौ व्यर्थं गृह्णन्ततः सः संतुलनं हतवान्, पृष्ठतः अगच्छत्, ततः स्वयमेव अधः अन्धकारे पतनं अनुभूतवान्


Standard EbooksCC0/PD. No rights reserved