फ्रैङ्क् हार्डी दशद्वादशपादान् अधिकं न पतितवान्, परं सः महतीं उच्चतां पतितवान् इति अनुभवं प्राप्तवान्। तस्य अप्रत्याशितता तस्य श्वासं हृतवती, यदा सः अन्ततः मृत्तिकाग्रावसमूहे पतितवान्, तदा सः तमसि शयित्वा चिन्तितवान् यत् सः जीवितः अस्ति इति।
ततः तस्य सुखाय समीपतः वाणी आगता।
“फ्रैङ्क्, किं त्वं कुशलः असि?”
“किं त्वं जो असि?”
“त्वं अत्र अन्यं कञ्चित् प्राप्स्यसि इति न अपेक्षितवान्, किम्?” इति जोः हसित्वा पृष्टवान्।
“अहं कुशलः अस्मि। अस्थिभङ्गः न अस्ति। तव किं वर्तते?”
“अहं किञ्चित् कम्पितः अस्मि, परं कुशलः अस्मि। धन्यवादः यत् अहं मम शिरसि न पतितवान्।”
“किं घटितम्?”
“अवश्यं वयं खनिःस्य मुख्यशाफ्टं प्रविष्टवन्तः। यः मार्गः आसीत् सः गुहां प्रति गतः आसीत्। अधुना वयं शाफ्टस्य अधः स्मः इति अहं मन्ये।”
फ्रैङ्कः अद्यापि तस्य टॉर्चस्य ग्रहणं धृतवान् आसीत्। सौभाग्येन सः पतने न भग्नः आसीत्, यदा सः तं प्रज्वालितवान् तदा तेषां कारागारं प्रकाशेन पूर्णं जातम्।
उच्चे ते हिमधवलं आकाशस्य पट्टं दृष्टवन्तः, यत् शाफ्टमुखेन स्पष्टं चित्रितम् आसीत्। एकः क्रूरः सोपानः शाफ्टस्य पार्श्वे आरूढः आसीत्। ते कृष्णं पट्टं दृष्टवन्तः यत् मार्गस्य प्रवेशं सूचयति स्म, यतः ते पतितवन्तः, ततः क्रोधस्य वेदनायाः गर्जनानि निर्गतानि आसन्।
“सः पशुः अधिकं न अनुसरिष्यति। अहं मन्ये यत् एतत् कारणं यत् वृकाः अस्मान् अनुसर्तुं सन्दिग्धाः आसन्। ते तं सुरङ्गं वर्जयन्ति,” इति फ्रैङ्कः अवदत्।
“अस्माकं सौभाग्यं यत् वयं शाफ्टं प्राप्तवन्तः। सः वृकः द्विसेकण्डेषु अस्मान् आक्रमिष्यति स्म। सः अस्मान् खण्डशः करिष्यति स्म। अहं निश्चितः आसम् यत् अस्माकं अन्तः समाप्तः, ततः अहं पृष्ठतः पतितवान्—वाह्! अहं मन्ये यत् अहं पृथिवीं प्रति पतितवान्।”
“अहमपि। अहं किं घटितम् इति न ज्ञातवान्। अहं मन्ये यत् सुरङ्गस्य अधः अस्मान् त्यक्तवती।”
“शोभनं यत् शाफ्टः अधिकं गभीरः न अस्ति। वयं वृकात् प्राणान् रक्षितवन्तः, शाफ्टतः पतनेन ग्रीवाः भग्नाः भवेयुः।”
“वयं सौभाग्यवन्तः। परं अधुना वयं अत्र अधः स्मः, तर्हि किं करिष्यामः?”
जोः सोपानं दर्शितवान्।
“वयं सहजेनैव पृष्ठं प्राप्तुं शक्नुमः।”
“परं यदि एषः मुख्यशाफ्टः अस्ति, तर्हि वयं नीलकक्षस्य मार्गं प्राप्तुं शक्नुमः यः मानचित्रे उल्लिखितः आसीत्।”
“अधुना पृष्ठतः गन्तुं न उचितम् यत् वयं इतावत् दूरं आगतवन्तः। अहं प्रायः विस्मृतवान् यत् वयं किमर्थम् आगतवन्तः।”
फ्रैङ्कः उत्थितवान्। सः पतनेन गम्भीरं आहतं न आसीत्, यद्यपि सः एकं जानुं मुक्तवान्। परं सः अधिकं कष्टं विना चलितुं शक्तवान्। सः टॉर्चेन शाफ्टस्य अधः अन्वेषितवान्। तेषां सम्मुखे सः सुरङ्गस्य प्रवेशं प्राप्तवान् यः मानचित्रे दर्शितः आसीत् यत् सः दस्यूनां पुस्तिकायां प्राप्तवान् आसीत्।
“अत्र वयम्!”
स्मरणं पुनः कर्तुं सः पुस्तिकां पुनः स्वस्य पाकेटात् निष्कासितवान्, बालकौ च मानचित्रं पुनः अध्ययितवन्तौ।
“एषः मार्गः महाकक्षं प्रति गच्छति इति प्रतीयते। तत्र गत्वा वयं द्वौ मार्गौ प्राप्स्यामः यौ ततः निर्गच्छतः। वयं एतं मार्गं अनुसरिष्यामः,” इति फ्रैङ्कः X इति चिह्नितं सुरङ्गं दर्शितवान्। “ततः वयं लघुकक्षं प्राप्स्यामः। ततः वयं सुरङ्गं अनुसरिष्यामः यावत् वयं नीलकक्षं प्राप्स्यामः। तत्र वयं स्वर्णं प्राप्स्यामः।”
“यदि दस्यवः अस्मान् न अतिक्रान्तवन्तः।”
“सम्भवतः। परं सम्भवतः न अतिक्रान्तवन्तः।”
फ्रैङ्कः सुरङ्गं प्रति अग्रे गतवान्, प्रकाशं प्रज्वालयन्। एषः विशालः मार्गः आसीत्, स्पष्टं यत् बहुधा उपयुक्तः आसीत्। सः आर्द्रं भूतलं परीक्षितवान्, यत्र सः हालस्य पदचिह्नानि प्राप्तवान्।
“कश्चित् अत्र आगतवान्, न अतीव दूरकाले।”
“अद्य?”
“कथयितुं कठिनम्। पदचिह्नानि अत्र सप्ताहानां यावत् नूतनानि दृश्यन्ते, यावत् अन्यः कश्चित् तेषु न चलति। अहं इच्छामि यत् खनिः त्यक्तस्य पश्चात् कश्चित् अत्र आगतवान्। एतत् स्पष्टम्।”
“भवतु, एतत् अर्थः यत् वयं सम्यक् मार्गे स्मः।”
वर्धमानेन उत्साहेन, हार्डीबालकौ सुरङ्गं प्रति गतवन्तौ। फ्रैङ्कः टॉर्चं धृतवान्, अग्रे गतवान्। एषः सुरङ्गः, खनिःस्य मुख्यः मार्गः, यः कार्यस्तरं प्रति गच्छति, महान् न आसीत्, एकमिनटेन ते मानचित्रे दर्शितं प्रथमं कक्षं प्राप्तवन्तौ।
टॉर्चस्य प्रकाशे ते दृष्टवन्तः यत् एषः विस्तृतः आसीत्, यः स्थूलकाष्ठैः धृतः आसीत्, ये अधुना सडन्ति। भित्तिषु कुदालचिह्नानि दृश्यन्ते, एकं उल्टितं चक्रिका यत् अत्र अधोभूमौ स्वर्णान्वेषणे कृतं कार्यं सूचयति।
फ्रैङ्कः प्रकाशं इतस्ततः प्रज्वालितवान्। एकस्मिन् कोणे सः द्वितीयस्य सुरङ्गस्य प्रवेशं प्राप्तवान्, परं एषः न आवश्यकः आसीत्। किञ्चित् समयान्वेषणेन ते मानचित्रे चिह्नितं सुरङ्गं प्राप्तवन्तौ।
“वयम् उष्णतराः भवामः,” इति सः अवदत्, यदा ते तं प्रति अग्रे गतवन्तौ।
सुरङ्गः दृढकाष्ठैः धृतः आसीत्, छादनं धर्तुं, पतनं निवर्तयितुं च। ते तं प्रविष्टवन्तौ, असमानं भूतलं प्रति चलितवन्तौ। छादनात्, शिलाभित्तेः च जलं स्रवति स्म। आर्द्रता शीतं च तौ कम्पितवन्तौ।
सुरङ्गः द्वितीयं लघुकक्षं प्रति गतवान्।
“अधुना अन्तिमः मार्गः। ततः नीलकक्षं प्रति!”
तौ लघुकक्षं अन्वेषितवन्तौ। परं ततः निर्गच्छतः सुरङ्गस्य कोऽपि चिह्नं न आसीत्। एकस्मिन् कोणे ग्रावसमूहः आसीत्, भूतले भग्नः कुदालः आसीत्, भित्तौ जर्जरः फालः आसीत्। आर्द्रे भूतले बहूनि पदचिह्नानि आसन्, परं निर्गमनस्य लेशमात्रं न आसीत्।
“विचित्रम्,” इति फ्रैङ्कः मन्दं अवदत्, यदा सः टॉर्चस्य किरणं भित्तिषु प्रज्वालितवान्। “अहं निश्चितः अस्मि यत् वयम् उचितस्थाने स्मः।”
सः मानचित्रं पुनः दृष्टवान्। तौ निर्देशान् यथावत् अनुसृतवन्तौ, यदि मानचित्रं सत्यम् आसीत् तर्हि तौ शिलाकक्षात् सुरङ्गं प्राप्स्यतः इति।
“शृणु!” इति जोः अकस्मात् अवदत्।
तौ स्थिरौ अभवताम्, न किमपि अवदताम्। खनिःस्य नीरवता गम्भीरा आसीत्।
“किं समस्या?” इति फ्रैङ्कः अन्ते मन्दं अवदत्।
“अहं ध्वनिं श्रुतवान्—यथा कश्चित् वदति।”
तौ पुनः श्रुतवन्तौ, परं तौ भित्तेः जलस्य स्रवणं विना किमपि न श्रुतवन्तौ।
“अवश्यं मम कल्पना आसीत्,” इति जोः अन्ते अवदत्। “परं अहं निश्चितः आसम् यत् वाणीं श्रुतवान्।”
“एतत् खनिः प्रतिध्वनिभिः पूर्णम् अस्ति। अवश्यं वायुः शाफ्टं प्रति सीत्कारं कृतवान्।”
“अहं मन्ये यत् एतत् आसीत्। परं एतत् स्थानं इतं भीषणं यत् जनः प्रायः सर्वं किमपि कल्पयति।”
“अस्माकं कष्टं भवेत् यदि दस्यवः अधुना अस्मान् आक्रमेयुः।”
“अहं न मन्ये यत् बहुधा भयः अस्ति। ते बाह्ये वातावरणे भ्रमन्तः न भवेयुः।”
बालकौ गुहायाः अन्वेषणं पुनः आरब्धवन्तौ। तौ टॉर्चस्य प्रकाशं उच्चं नीचं च प्रज्वालितवन्तौ यत् मानचित्रे स्पष्टं चिह्नितं सुरङ्गं प्राप्स्यन्तौ इति आशया, परं सफलता न प्राप्तवन्तौ।
“अवश्यं वयं भ्रान्तं मार्गं गतवन्तौ,” इति जोः अवदत्।
“अहं निश्चितः अस्मि यत् वयम् उचितं मार्गं गतवन्तौ। अहं विशेषं सावधानतां धृतवान्—परं कथय! सम्भवतः सुरङ्गः आच्छादितः अस्ति!”
“एषः विचारः अस्ति। सः गुप्तः भवितुम् अर्हति।”
फ्रैङ्कः प्रकाशं गुहायाः एकस्मिन् कोणे ग्रावसमूहे प्रज्वालितवान्। समूहस्य आधारे सः पदचिह्नानि दृष्टवान्, यानि समूहं प्रति अथवा समूहात् गच्छन्ति।
“सम्भवतः एतत् अत्र अस्ति,” इति सः अवदत्, जोः टॉर्चं दत्त्वा, सः फालं गृहीतवान्। सः ग्रावसमूहं प्रति प्रबलं आक्रमितवान्, तस्य खण्डान् एकस्मिन् पार्श्वे क्षिप्तवान्। किञ्चित् समये सः सन्तोषस्य उद्गारं कृतवान्। यतः ग्रावसमूहस्य पृष्ठे सः काष्ठद्वारं दृष्टवान्।
“अधुना वयम् अग्रे गच्छामः!”
ग्रावाः उड्डीयन्त, अल्पसमये द्वारं प्रकटितम्, यत् शिलासमूहस्य पृष्ठे आसीत्, यं बालकौ शीघ्रं एकस्मिन् पार्श्वे निष्कासितवन्तौ। तेषां निराशायाः कारणं यत् ते द्वारे जर्जरं तालकं प्राप्तवन्तौ, परं जोः भग्नं कुदालं स्मृतवान् यत् तौ कक्षे पूर्वं दृष्टवन्तौ, सः तं गृहीतवान्। किञ्चित् प्रहारैः तालकं भग्नं जर्जरं च अभवत्। सः द्वारं मुक्तवान्, यत् मन्दं कर्कशध्वनिना उद्घाटितम्।
फालं एकस्मिन् पार्श्वे क्षिप्त्वा, फ्रैङ्कः पुनः अग्रे गतवान्, तौ द्वारं प्रविष्टवन्तौ। सुरङ्गः अत्र अतीव कर्कशः संकीर्णः च आसीत्। तौ सावधानेन अग्रे गतवन्तौ। फ्रैङ्कः अत्र मृत्तिकाशिलयोः वर्णपरिवर्तनं दृष्टवान्।
“एतत् नीलवर्णं प्रतीयते,” इति सः स्वस्य भ्रात्रे अवदत्। कश्चन रासायनिकः अंशः अधोभूमिमार्गाय तं विशिष्टं छायां दत्तवान्, यत् मन्दप्रकाशेऽपि दृश्यते।
सुरङ्गः संकीर्णः अभवत्, बालकौ मार्गं प्रति संकुचितवन्तौ, अन्यं कक्षं प्रति प्रविष्टवन्तौ यत् मृत्तिकायाः खनितम् आसीत्। अत्र भित्तीनां नीलवर्णं तीव्रतरम् आसीत्, आर्द्रा नीला मृत्तिका विचित्रं प्रकाशं दत्तवती।
“अधुना न कोऽपि भ्रमः!” इति फ्रैङ्कः विजयेन अवदत्। “वयम् अन्ततः नीलकक्षे स्मः।”
तस्य वाक्यानि संकीर्णस्थाने प्रतिध्वनितानि। बालकौ उत्साहेन कम्पितौ आस्ताम्। तेषां अन्वेषणस्य अन्तः समीपे आसीत्। तस्य अधोभूमिकक्षस्य कुत्रचित् चत्वारः स्वर्णकोशाः आस्ताम्।
परं कुत्र?
कक्षस्य भूतलं अखण्डम् आसीत्। किञ्चित् मन्दानि पदचिह्नानि दृश्यन्ते, परं गुप्तस्थानस्य कोऽपि चिह्नं न आसीत्। फ्रैङ्कः पुनः मानचित्रं निष्कासितवान्।
“वृत्ते स्वर्णम्,” इति सः निर्देशान् पठितवान्। “मानचित्रं दर्शयति यत् वृत्तं दक्षिणपार्श्वकोणे अस्ति।” सः दर्शितं कोणं प्रति अग्रे गतवान्। अत्र मृत्तिका असामान्यतः समता च आसीत्।
“अहं मन्ये यत् एतत् अत्र निहितम् अस्ति,” इति फ्रैङ्कः अवदत्। “अत्र फालस्य चिह्नम् अस्ति।”
“अहं पूर्वकक्षे फालं प्राप्स्यामि। मम प्रकाशं क्षणं दत्त्वा।”
फ्रैङ्कः स्वस्य भ्रात्रे टॉर्चं दत्त्वा, जोः नीलकक्षात् निर्गतवान्। तस्य पदचिह्नानि संकीर्णमार्गे प्रतिध्वनितानि।
यदा फ्रैङ्कः हार्डीः आर्द्रे तमसि प्रतीक्षां कृतवान्, तदा सः एकां विचित्रां उल्लासं अनुभूतवान्। तौ गुप्तस्वर्णस्य रहस्यस्य समाधानस्य समीपे आस्ताम्—यदि दस्यवः तस्य गुप्तस्थानात् न निष्कासितवन्तः। सः स्वस्य भ्रातुः आगमनस्य प्रतीक्षां कृतवान्।