॥ ॐ श्री गणपतये नमः ॥

बार्ट सन व्याख्यातिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हङ्क् शेलस्य कुटीरे अग्नेः समीपे उपविश्य, हार्डी-कुमारौ स्वकथां कथितवन्तौतौ द्वाभ्यां वृद्धाभ्यां खनकाभ्यां "ये दोन्ट् से!" इति, "वेल् आय्ल् बी स्विच्ड!" इति उद्गारैः बहुधा विच्छिन्नौ, कदाचित् तयोः पिता अनुमोदने स्मितं कृतवान्

तेषां कथायाः समाप्तौ, बार्ट सनः स्वजानुं ताडितवान्

"अहं तस्याः कथायाः श्रवणं कृतवान्!" इति सः अवदत्। "यू वेन्ट् अप् ओन् दैट् देअर् माउन्टेन् एण्ड् गोट् लोस्ट् एण्ड् अटैक्ड् बाय् वुल्व्स् एण्ड् फेल् डाउन् शाफ्ट् एण्ड् गोट् हेल्ड् अप् बाय् ब्लैक् पेप्पर्, एण्ड् येट् हेअर् ये आर्, एण्ड् देअर्स् गोल्ड्अहं तस्याः कथायाः श्रवणं कृतवान्!"

" अहमपि!" इति हङ्क् शेलः मन्दं मन्दं प्रतिज्ञातवान्

"देअर्स् गोल्ड्," इति फ्रैङ्क् हसित्वा, मेजे स्थितान् चतुरः सङ्कटान् सूचयन् अवदत्

"कौल्सन् मरणं प्रति प्रसन्नः भविष्यति," इति बार्ट सनः अवदत्। "सः कदापि अस्माकं कस्यचित् पुनः दर्शनं अपेक्षत।"

"अस्माभिः एकः प्रश्नः पृष्टव्यः अस्ति," इति फ्रैङ्कः अवदत्। "भवान् निश्चितः अस्ति किं , भवतः सहितं श्रीमान् कौल्सन् विना अन्यः कोऽपि सुवर्णं भजते?"

फेन्टन् हार्डीः आश्चर्यचकितः उत्थितःसः किम् एतत् प्रति नेतुं शक्नोति स्म बार्ट सनस्य तु मुखं शून्यम् आसीत्

"यावत् अहं जानामि, ," इति सः अवदत्

"भवान् निश्चितः अस्ति?"

"अहं निश्चितः अस्मिकौल्सनस्य भ्राता तस्य भागं स्वामित्वेन अधिगतवान्, परं सः मृतः, तथा जड्बरी विल्सन्, मम पुरातनः सहभागी, परं सः अपि मृतःतेन केवलम् अहं कौल्सनः एव अवशिष्टौ।"

"भवान् निश्चितः अस्ति किं विल्सन् मृतः?"

"अन्तिमं यावत् अस्माभिः श्रुतम्, सः आसीत्सः पूर्वदिशि गतः, इति उक्तम्, तत्र मृतःअहं निश्चितं इच्छामि यत् सः अद्य रात्रौ अत्र स्यात्दीनः पुरातनः जड्सः स्वस्य सुवर्णस्य भागाय कठिनं परिश्रमं कृतवान्, परं तस्य किमपि प्राप्तवान्।"

"जड्बरी विल्सन् मृतः अस्ति।"

"किम्?" इति बार्ट सनः आक्रन्दित्वा उत्थितः। "तान् शब्दान् पुनः वदतु, बालक! भवान् निश्चितं जानाति किं? जड् विल्सन् जीवति किं?"

"सः अस्माकं गृहे बेपोर्ट्-नगरे अद्य वसति," इति जोः अवदत्

फेन्टन् हार्डीः पूर्वापेक्षया अधिकं आश्चर्यचकितः अभवत्प्रकरणं एकं कोणं गच्छति स्म यं सः कदापि अपेक्षत

"यदि अहं निश्चितं जानामि यत् जड् विल्सन् जीवति, अहं जगति सर्वाधिकः सुखी पुरुषः भविष्यामि!" इति बार्ट सनः अवदत्। "परं भवान् कथं जानाति? मम कथयतु तस्य विषये।"

ततः हार्डी-कुमारौ जड्बरी विल्सन् सह स्वस्य मिलनस्य तस्य पश्चिमदिशि स्वर्णखननदिनानां कथां कथितवन्तौ

"ततः सः मन्यते यत् भवान् तस्मात् सुवर्णं चौर्यं कृतवान् तेन गतवान्," इति फ्रैङ्कः समापितवान्

"अहं तस्य तादृशं मननं निन्दामि!" इति सनः हृदयतः अवदत्। "अहं तं किञ्चित् अपि निन्दामि! यदा अहं लकी बोटम् प्रति आगतवान्, अहं मम पुरातनान् सहभागिनः अन्वेष्टुं प्रयत्नं कृतवान्, परं केवलं कौल्सनः एव प्राप्तवान्, सः मम अवदत् यत् तस्य भ्राता जड् विल्सन् मृतौ।"

"परं सुवर्णस्य किं घटितम्?"

"अहं तत् प्रति आगच्छामियदा दस्यवः अस्माकं शिबिरं आक्रान्तवन्तः, अन्ये मां सुवर्णं गोपयितुं प्रेषितवन्तःअहं तत् गोपितवान्अहं निर्गच्छन् आसम्, यदा एकः विचलितः गोलकः मां आहतवान्, अहं शिरः च्युतःअहं किमपि स्मरितुं शक्तवान्अहं लकी बोटात् सर्वथा विचलितः, यदा अहं स्वयं प्रति आगतवान्, अहं मैल्स् एण्ड् मैल्स् दूरे, उत्तरमोण्टानायां आसम्, अहं तावत् मम जीवनस्य किमपि स्मरितुं शक्तवान्तत् मम स्मरणात् समूलं नष्टम् आसीत्मम पासे कागदाः आसन् येषु मम नाम लिखितम् आसीत्, परं अहं जानामि स्म यत् अहं कुतः आगतवान् वा किमपि।"

"अहं तादृशान् प्रकरणान् श्रुतवान्," इति फेन्टन् हार्डीः अवदत्

"अहं मम स्मरणं समूलं हृतवान्अहं जानामि स्म यत् अहं कदापि लकी बोटे आसम्सर्वं शून्यम् आसीत् यावत् अहं स्वयं प्रति आगतवान्ततः, किञ्चित् मासानाम् अनन्तरम्, एकः वैद्यः मम अवदत् यत् सः मां सुधारयितुं शक्नोति, अहं शल्यक्रियां कृतवान्क्लिक्! अहं सर्वं स्मृतवान्अहं लकी बोटं स्वर्णखननं स्मृतवान्, यथा अहं सुवर्णं गोपितवान्सर्वं मम प्रति आगतम्ततः अहं लकी बोटम् प्रति आगतवान्, सुवर्णं पुनः खनितवान्, मम सहभागिनः अन्वेष्टुं प्रयत्नं कृतवान्, कौल्सनः अहं तत् विभाजयितुं सज्जौ आवाम्, यतः वयं तस्य भ्राता जड् विल्सन् मृतौ इति मन्यामहे, यदा दस्यवः अस्माकं तत् चौर्यं कृतवन्तःतेन एवं घटितम्।"

फ्रैङ्क् जोः मन्त्रमुग्धौ श्रुतवन्तौ

"हो, तत् सर्वं व्याख्याति!" इति फ्रैङ्कः अवदत्। "तत् सर्वं स्पष्टं करोतिवयं श्रद्धधाम यत् भवान् कुटिलः आसीत्, यद्यपि—" इति सः विभ्रमे स्थगितवान्

"यद्यपि तत् अत्यन्तं तादृशम् आसीत्, हः?" इति बार्ट सनः स्मितेन समापितवान्। "वेल्, अहं भवतः संशयाय निन्दामिएतानि यदि भवन्तः मां पूर्वदिशि प्रति नेष्यन्ति, अहं मम पुरातनं सहभागिनं जड् विल्सन् पुनः मिलिष्यामि, सः स्वस्य सुवर्णस्य भागं प्राप्स्यतितत् तस्य जीवनस्य शेषस्य सर्वस्य सुखाय पर्याप्तं भवेत्।"

"सः अत्यन्तं कठिनं समयं प्राप्तवान्," इति फ्रैङ्कः अवदत्। "सः तत् स्वागतं करिष्यति।"

"अहं प्रसन्नः भविष्यामि यत् सः स्वस्य भागं प्राप्स्यतिभवतः प्रति, श्रीमन् हार्डी," इति सनः अन्वेषकं प्रति अवदत्। "अहं भवते एकं सुन्दरं शुल्कं प्रतिज्ञातवान् यदि भवान् मम प्रकरणं स्वीकरिष्यति, अहं भवते एकं पुरस्कारं प्रतिज्ञातवान् यदि सुवर्णं प्राप्तम्द्वे सहस्रे लरौ, इति अहं अवदम्, द्वे सहस्रे लरौ भवान् प्राप्स्यति यदा अहं एते नगेट्स् सुवर्णरजः वास्तविकं धनं परिवर्तयितुं शक्नोमि।"

"अहं तत् सर्वं स्वीकरिष्यामि," इति फेन्टन् हार्डीः अवदत्। "मम पुत्रौ एव वास्तविकं कार्यं कृतवन्तौ।"

"तत् भवतः इच्छायाम् अस्तिएतत् भवतः प्रकरणम् आसीत्, भवान् धनेन यत् इच्छति तत् कर्तुं शक्नोतिपरं," इति सनः जोरेन अवदत्, "यदि भवान् एताभ्यां बालकाभ्यां सह विभाजयितुं —!"

"चिन्तां मा कुरुत," इति अन्वेषकः हसित्वा अवदत्। "अहं तयोः निष्फलं कार्यं कर्तुं इच्छामिअहं ताभ्यां सह पुरस्कारं विभाजयितुं इच्छामि।"

"वेल्, तत् उत्तमम्तौ ब्लैक् पेप्परं ग्रहीतुं पञ्चशतं लरान् प्राप्स्यतःतत् विस्मरतु।" बार्ट सनः हार्डी-कुमारौ प्रति अवदत्। "यू ओट् टू हैव् नाइस् फैट् बैङ्क् अकाउन्ट् व्हेन् यू गो बैक् ईस्ट्।"

"इट् बिगिन्स् टू लुक् दैट् वे," इति फ्रैङ्कः प्रसन्नेन स्मितेन सह अङ्गीकृतवान्

"भवन्तः उत्तमं कार्यं कृतवन्तः," इति फेन्टन् हार्डीः अवदत्। "भवन्तः एतत् प्रकरणं रेकर्ड् समये समापितवन्तः, सत्यं कथयितुं, अहं अपेक्षम् यत् भवन्तः सफलाः भविष्यन्ति, यतः भवन्तः अत्यन्तं कठिनं कार्यं प्रति आसन्, भवन्तः कार्याय अत्यल्पं प्राप्तवन्तःभवन्तः यत् पुरस्काररूपेण प्राप्स्यन्ति तत् सर्वं अर्हन्तिभवन्तः मम प्रति गौरवं कृतवन्तः।"

"भवतः तत् वचनं श्रुत्वा एव पुरस्कारः पर्याप्तः," इति फ्रैङ्कः अवदत्, जोः स्वस्य शिरः अनुमोदने कम्पितवान्

"वास्तविकौ अन्वेषकौ, उभौ अपि," इति हङ्क् शेलः स्वस्य नलिकायां धूमं कुर्वन् अवदत्


Standard EbooksCC0/PD. No rights reserved