॥ ॐ श्री गणपतये नमः ॥

भूगर्भेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

जो हार्डी अद्यापि लौहदण्डं हस्ते धृतवान् आसीत्सः तस्य ग्रहणं त्यक्तवान्

एतत् सर्वं कष्टं जनितवत्,” इति सः स्वयम् अचिन्तयत्दण्डस्य दर्शनं फ्रैङ्कस्य स्मरणं जनितवत्, यः अद्यापि सुरङ्गायां बद्धः आसीत्सः ज्ञातवान् यत् फ्रैङ्कः ध्वनिं श्रुतवान् स्यात्, किं घटितम् इति चिन्तयन् स्यात्

अहं तं मुक्तं कृत्वा ततः किं कर्तव्यम् इति विचारयामः।”

सः परिवृत्य गुरुं दण्डं पृष्ठतः आकृष्य सुरङ्गायाः मुखं प्रति गतवान्तत्र प्राप्त्वा सः नम्रः भूत्वा सुरङ्गायां प्रविष्टवान्

प्रकाशयन्त्रस्य प्रकाशेन मार्गं प्रकाशयन् सः स्वभ्रातुः बन्धनस्थानं प्रति गतवान्सः अवगतवान् यत् शाफ्टस्य पतनं समग्रं खनिं कम्पितवत्सुरङ्गायाः भूमौ शिलाखण्डाः मृत्तिकाचयाः पतनस्य आघातं सूचयन्ति स्मपरन्तु यदा सः स्थानं प्राप्तवान् यत्र सुरङ्गा दक्षिणं मुखी अभवत्, तदा सः आश्चर्यचकितः अभवत् यत् मोडः अदृश्यः अभवत्

तस्य पुरतः शिलानां दृढं भित्तिः आसीत्!

प्रथमं जो स्वनेत्रेभ्यः विश्वासं करोति स्मततः सः अवगतवान्शाफ्टस्य पतनेन सुरङ्गायाः शिलाः शिथिलाः अभवन्, ताः पतित्वा मार्गं अवरुद्धवत्यः

सः अविश्वसनीयरूपेण पुरतः शिलाभित्तिं दृष्ट्वा अचिन्तयत्सः स्वभ्रातुः पूर्णतः विच्छिन्नः अभवत्ततः सः आक्रोशत्:

फ्रैङ्क!”

प्रत्युत्तरं नासीत्तस्य आक्रोशः सुरङ्गायाः संकीर्णस्थाने प्रतिध्वनितः

सः पुनः पुनः आक्रोशत्, परन्तु प्रतिध्वनयः एव तस्य प्रत्युत्तराणि आसन्एकवारं सः मन्यते स्म यत् भित्तेः पारतः मन्दं रुदनं श्रुतवान्, परन्तु सः निश्चितः नासीत्संचारः विच्छिन्नः अभवत्सः अवगतवान् यत् तस्य संकटं द्विगुणितम् अभवत्शाफ्टे अवरुद्धे, मार्गे अवरुद्धे, सः भूगर्भे लघुस्थाने बद्धः आसीत्, यत्र वायुः शीघ्रं दूषितः भविष्यति, यत्र श्वासरोधः अन्ततः तस्य जीवनं समापयिष्यतिसः प्रकाशयन्त्रं सुरङ्गायाः भूमौ स्थापयित्वा लौहदण्डं गृहीत्वा अवरोधं निवारयितुं प्रयत्नं कृतवान्

कार्यं निराशाजनकं प्रतीयते स्मशिलाः गहनरूपेण स्थापिताः आसन्, ताः महत्यः दृढं संयुक्ताः आसन् यत् ताः निवारयितुं अशक्यं प्रतीयते स्मजो ज्ञातवान् यत् यदि सुरङ्गायाः छादः पूर्णतः पतितः स्यात्, तर्हि अल्पा आशा स्यात्, यतः शिलाः तस्य निवारणस्य वेगेन पतिष्यन्ति

सः ढेरस्य शीर्षस्थं महाशिलां निवारयित्वा एकपार्श्वे स्थितवान् यावत् सः लौहदण्डस्य सर्वं बलं प्रयुक्तवान्महाशिला चञ्चलं भूत्वा ढेरस्य पार्श्वेण सुरङ्गायां पतितवतीजो उत्कण्ठितः भूत्वा प्रतीक्षितवान्

तस्य सन्तोषाय सुरङ्गायाः शीर्षतः शिलापतनस्य ध्वनिः नासीत्महाशिलायाः निवारणेन लघुः छिद्रं निर्मितम् आसीत्

सः पुनः आक्रोशत्:

फ्रैङ्क! किं त्वं मां शृणोषि?”

तस्य भ्रातुः वाणीं प्रत्युत्तररूपेण श्रुत्वा तस्य हर्षः अभवत्:

अहं त्वां शृणोमिकिं घटितम्?”

शाफ्टः पतितः।”

मुख्यः शाफ्टः?”

आम्।”

अहं ध्वनिं श्रुतवान्अहं त्वां आक्रोशं, परन्तु प्रत्युत्तरं श्रुतवान्किं त्वं आहतः असि?”

अहं कुशलः अस्मिअहं समये पृष्ठतः उत्प्लुत्य गतवान्।”

त्वं कुत्र असि? किं त्वं मां प्राप्तुं शक्नोषि?”

सुरङ्गा अपि पतिताअहं त्वां प्रति खनितुं प्रयत्नं करोमि।”

क्षणं मौनम् आसीत्स्पष्टं यत् समाचारः फ्रैङ्कस्य आश्चर्यं जनितवान्

तत् दुःखदम्,” इति सः अन्ततः उक्तवान्। “किं त्वं प्राप्तुं शक्नोषि इति मन्यसे?”

अहं मन्येमम सह काकदण्डः अस्ति।” जो ढेरस्य अन्यां शिलां आक्रमितवान्, काकदण्डस्य अन्तं शिलायाः छिद्रे प्रवेशयन्

पतनं कियत् दुःखदम्?”

अतीव दुःखदम्समग्रः शाफ्टः पतितः।”

तत् अर्थः यत् अस्माकं निर्गमनं शक्यम्।”

अस्माभिः मार्गः प्राप्तुं शक्यः।”

भवतु, प्रथमं मां प्रति प्राप्तुं प्रयत्नं कुरुततः किं कर्तव्यम् इति विचारयामः।”

जो शिलाढेरे कार्यं कर्तुं प्रचलितवान्एकैकशः सः गुरुशिलाः निवारयितुं समर्थः अभवत् यावत् अन्ते सः शरीरस्य प्रवेशाय पर्याप्तं छिद्रं निर्मितवान्सः काकदण्डं पुरतः प्रेरयित्वा शेषशिलाः अतिक्रम्य गतवान्

कतिपयक्षणेषु सः स्वभ्रातुः प्राप्तवान्, यः तेन पूर्वं दृष्टस्य स्थाने शयितः आसीत्

पादः कथम् अस्ति?”

कुशलः,” इति फ्रैङ्कः उक्तवान्। “ किञ्चित् पीडयतित्वं काकदण्डेन किं कर्तुं शक्नोषि इति पश्य।”

जो काकदण्डस्य अन्तं शिलायाः अधः प्रवेशयित्वा दण्डस्य मध्यं अधःस्थायां शिलायां स्थापितवान्ततः सर्वं बलं प्रयुज्य सः दण्डे आधारितवान्

मन्दं मन्दं महाशिला चलितुं प्रारभत

सा चलति!” इति फ्रैङ्कः आक्रोशत्। “अल्पं अधिकम्अल्पं अधिकम्!”

दण्डेन लाघवस्य सिद्धान्तैः जो शिलां निवारयितुं बहु अधिकं बलं प्रयोक्तुं समर्थः अभवत् यदि सः नग्नहस्ताभ्यां तां चालयितुं प्रयत्नं कृतवान् स्यात्सः स्वग्रहणं परिवर्तयित्वा पुनः दण्डे आधारितवान्, महाशिला उच्चतरं उत्थितवती

शोभनम्,” इति फ्रैङ्कः उक्त्वा स्वयं पुरतः आकृष्य। “अहं मुक्तः अस्मि।”

सः स्वपादं छिद्रात् निष्कासितवान्, जो दण्डे स्वभारं न्यूनीकृतवान्महाशिला पुनः स्थाने पतितवतीपरन्तु फ्रैङ्कः अद्यापि बद्धः नासीत्

तत् एव!” इति फ्रैङ्कः उक्त्वा उपविष्टः भूत्वा स्वगुल्फं मर्दयितुं प्रारभत यत् रक्तसंचारः पुनः प्रवर्तेत। “अहं तस्य लघुसंकटात् निष्क्रान्तः अस्मि, तव तस्य काकदण्डस्य कृते धन्यवादः।”

जो समीपस्थायां शिलायाम् उपविष्टवान्

अधुना अस्माकं सम्मुखं गुरुतरं संकटम् अस्ति,” इति सः उक्तवान्

फ्रैङ्कः गम्भीरः अभवत्

अहं जानामितथापि, मार्गः भवितुं शक्यतेत्वं वदसि यत् शाफ्टं प्रति पुनः गन्तुं प्रयत्नः निष्फलः?”

किञ्चित्समग्रं स्थानं ध्वनेन पतितम्।”

तस्य कारणं किम् आसीत्?”

सः काकदण्डः शाफ्टस्य पार्श्वे दुर्बलस्थानं धारयितुं तत्र त्यक्तः आसीत्, यदा अहं तं चालितवान्, तदा समग्रं पतितम्कतिचित् शिलाः निपतिताः, ततः शाफ्टस्य पार्श्वः पतितःयदि अहं समये पृष्ठतः उत्प्लुतवान् स्याम्, तर्हि मम मृत्युः अभविष्यत्शाफ्टे अधुना द्वितनशिलाः सन्ति।”

अस्माभिः खनित्वा प्राप्तुं शक्यम्?”

जो शिरः अचालयत्। “प्रयत्नं कुर्वन्तः अस्माभिः कालः नष्टः स्यात्अहं मन्ये यत् अस्माकं एकमात्रा आशा यत् कश्चित् ध्वनिं श्रुत्वा किं घटितम् इति द्रष्टुं आगच्छेत्।”

परन्तु ते जानन्ति यत् अस्माकं अत्र स्थितिः अस्ति।”

तत् अपि सत्यम्ते शाफ्टं निर्मार्जयितुं प्रारभिष्यन्ति यदि ते जानन्ति यत् अस्माकं अत्र स्थितिः अस्तिदृश्यानुसारं इदं खनिः बहुकालात् परित्यक्तम् आसीत्।”

ते शाफ्टस्य पार्श्वे अस्माकं पदचिह्नानि द्रष्टुं शक्नुवन्ति।”

अस्माभिः अत्र आगच्छन्तः हिमपातः आसीत्तानि अधुना आच्छादितानि स्युः।”

बालकौ मौनं प्राप्तवन्तौतौ अवगतवन्तौ यत् तयोः स्थितिः प्रायः निराशाजनिका आसीत्भूगर्भस्य शीतले अंधकारे, वायुसंचारे विच्छिन्ने, तौ श्वासरोधं, शीतं, क्षुधां सम्मुखीकुर्वन्तौ आस्ताम्, तत्र निर्गमनस्य अल्पतमा आशा अपि नासीत्

एकमात्रं कर्तव्यम्,” इति फ्रैङ्कः अन्ततः उक्तवान्, “इयं सुरङ्गा अनुसर्तुम्खनिं प्रति पुनः गन्तुं निष्फलम्।”

, पुनः गन्तुं निष्फलम्परन्तु मम मते अग्रे गन्तुं अपि निष्फलम्इयं सुरङ्गा शून्यभित्तौ समाप्ता स्यात्।”

अस्माभिः ज्ञातुं शक्यम्अस्माभिः अत्र उपविश्य मरणं प्रतीक्षितुं किञ्चित् लाभः।” फ्रैङ्कः उत्थाय स्वप्रकाशयन्त्रं गृहीतवान्। “त्वं स्वप्रकाशयन्त्रं निवर्तय,” इति सः उपदिष्टवान्। “अस्माभिः एकैकस्य प्रकाशयन्त्रस्य आवश्यकता अस्ति, बैटरीं रक्षितुं शक्यम्।”

जो उत्थाय भ्रातुः सूचनानुसारं कृतवान्

फ्रैङ्कः सुरङ्गायां गतवान्, जो अनुगतवान्बालकौ हृदये अवगतवन्तौ यत् सुरङ्गायाः मार्गः कुत्रापि नेतुं अल्पा आशा आसीत्, परन्तु सः एव एकमात्रः निर्गमनमार्गः प्रतीयते स्मतौ अवगतवन्तौ यत् सा केवलंड्रिफ्ट्आसीत् यत् खनिकाः स्वर्णशिरायाः अन्वेषणाय मुख्यकार्यात् खनितवन्तः, तस्य अपूर्णविकासः अन्वेषणस्य असफलतां सूचयति स्म यत् ड्रिफ्ट् परित्यक्तः आसीत्

अहं इच्छामि यत् अस्माभिः पित्रे अद्य कुत्र गन्तव्यम् इति निश्चितं कृतव्यम् आसीत्,” इति फ्रैङ्कः सुरङ्गायां मन्दं गच्छन् उक्तवान्

अहम् अपितर्हि अस्माकं आशा स्यात्ते कञ्चित् अन्वेष्टुं प्रेषयेयुः, ततः ते शाफ्टं निर्मार्जयितुं प्रारभेरन्।”

भवतु, अस्माभिः कृतज्ञतां कर्तुं शक्यं यत् शाफ्टे पतने समये अस्माकं स्थितिः नासीत्।”

आम्, तत् अधिकं दुःखदं स्यात्यदि अहं पतने गृहीतः स्याम्, तर्हि त्वं अद्यापि तस्याः महाशिलायाः अधः शयितः स्याः।”

यावत् अस्माकं काकदण्डः अस्ति, गच्छितुं शक्नुमः, तावत् अस्माकं आशा अस्ति।” फ्रैङ्कः विरम्य। “मार्गे, किं त्वं वायुप्रवाहं अनुभवसि?”

मम मते अहं शीतवायुं अनुभवामि!”

कदाचित् इयं सुरङ्गा उद्घाटनं प्राप्नोतिइदं प्रतिज्ञातं प्रतीयते।”

शीघ्रं एव तयोः शिरसि शीतवायोः प्रवाहः स्पष्टः अभवत्बालकयोः उत्साहः तत्क्षणं उत्थितः, तौ सुरङ्गायां प्रसन्नतया गतवन्तौ

यदि वायुः अत्र प्रविशति, तर्हि अस्माभिः निर्गन्तुं शक्यम्,” इति फ्रैङ्कः उक्तवान्। “कदाचित् इयं सुरङ्गा खनिं प्रति अन्यः प्रवेशः अस्ति।”

तथा भवतु इति आशास्महे।”

तौ प्रचलितवन्तौ, फ्रैङ्कः प्रकाशयन्त्रं पुरतः प्रकाशयन्सुरङ्गा संकीर्णा भवितुं प्रारभततौ शिरसि शिलाछादं आहत्य अर्धनम्रौ भूत्वा गन्तुं अवश्यं आसीत्

अन्यं क्षणं यावत् अस्माभिः ज्ञातुं शक्यं यत् इदं स्थानं उद्घाटनं प्राप्नोति वा ,” इति फ्रैङ्कः पृष्ठतः आहूतवान्

तत् उद्घाटनं अवश्यं प्राप्नोति! यदि प्राप्नोति, तर्हि सः नूतनवायुः कुतः आगच्छेत्?”

सः शिलासु लघुः छिद्रः स्यात्अस्माभिः तस्योपरि अधिकं निर्भरितुं शक्यम्अह! अत्र वयम्!”

तस्य प्रकाशयन्त्रं सूचितवत् यत् तौ सुरङ्गायाः अन्ते आगतवन्तौपरन्तु तस्य स्वरः निराशायाः मर्मरं परिवर्तितः यदा सः दृष्टवान् यत् सुरङ्गा शीतलस्य आर्द्रस्य शिलायाः दृढभित्तौ समाप्ता आसीत्

बालकौ नम्रौ भूत्वा शिलाभित्तिं दृष्ट्वा तयोः सर्वाः आशाः नष्टाः इति अनुभूतवन्तौभित्तिः तयोः सूर्यप्रकाशितं बाह्यं जगत् प्रति पुनः प्राप्तुं सर्वाः आशाः छिन्नवती

इयं अन्धगलिः!” इति जो मन्दस्वरेण उक्तवान्

फ्रैङ्कः केवलं शिरः अचालयत्सः स्वस्य आशाः उत्थापयित्वा स्वयं स्वीकृतवान् यत् सुरङ्गा खनिं प्रति निर्गमनं भवितुं शक्यतेअधुना सः निराशया अभिभूतः आसीत्

अस्माकं सम्मुखं संकटम् अस्ति,” इति सः अन्ततः उक्तवान्। “इयं सुरङ्गा कुत्रापि गच्छति, शाफ्टः अवरुद्धः अस्ति।”

अहं भीतः अस्मि।”

जो काकदण्डेन शिलाभित्तिं सावधानतया आहत्यमन्दं ध्वनिः अभवत्अन्यसुरङ्गायाः सूचकः कोऽपि ध्वनिः नासीत्लौहदण्डस्य मन्दः ध्वनिः तयोः मृत्युसूचकः प्रतीयते स्म

फ्रैङ्क, अहं मन्ये यत् इदम् अस्माकं अन्तः,” इति सः गम्भीररूपेण उक्तवान्


मानकग्रन्थाःCC0/PD. न किञ्चिदधिकारः अस्ति