हार्डी-कुमारौ तु सुरङ्गायाः अन्ते शिलायाः निरवकाशं भित्तिं दृष्ट्वा अतीव निराशौ अभवताम्। तौ किञ्चित्कालं तमसि उपविश्य मुख्यतः न अवदताम्। तयोः स्थितिः अतीव संकटपूर्णा आसीत्, न च किञ्चित् आशाबिन्दुः दृश्यते स्म।
अन्ते फ्रैङ्कः स्वयं प्रेरितवान्।
“अहं तु सुरङ्गायां पूर्वं अनुभूतं शीतलवायुप्रवाहं चिन्तयामि!” इति सः अवदत्।
“कुत्रचित् शुद्धवायुः आगच्छति। अत्र वायुः दूषितः न भवति।”
“चल, सुरङ्गां पुनः अन्वेषयामः। कदाचित् किञ्चित् द्वारं वा प्राप्नुमः।”
“तत् अस्माकं गमनाय पर्याप्तं न भविष्यति,” इति जोः निराशया अवदत्।
“तथापि चल, पश्यामः।”
कुमारौ पुनः प्रत्यावृत्तौ। फ्रैङ्कः पुनः अग्रे अगच्छत्, तौ च अग्रे प्रचलितौ। तेषां कारागारस्य आर्द्रशिलाभित्तिषु प्रकाशयन्त्रस्य प्रकाशवृत्तं दीप्तिमत् आसीत्, फ्रैङ्कः च सुरङ्गायाः पार्श्वान् प्रतिअङ्गुलं अन्वेषितवान्। किञ्चित्कालं तयोः अन्वेषणं निष्फलम् आसीत्। सुरङ्गा विदारणेन वा छिद्रेण वा अखण्डा आसीत्।
“अधुना अस्माभिः तत् स्थानं अतिक्रान्तम्,” इति जोः अवदत्।
“न मन्ये। प्रयत्नं कुर्मः।”
अन्ते फ्रैङ्कः सन्तोषस्य उद्गारं अकरोत्। तस्य मुखे शीतलवायोः प्रवाहः अनुभूतः। सः अवरुह्य, प्रकाशं इतस्ततः प्रसारितवान्।
“अत्र कुत्रचित् अस्ति।”
“अहं वायुप्रवाहं अनुभवामि। महत् द्वारं अस्ति एव।”
प्रकाशवृत्तं चञ्चलं भूत्वा अन्ते सुरङ्गायाः पार्श्वे छादस्य समीपे स्थिरम् अभवत्। तत् केवलं कृष्णं चिह्नम्, शिलायाः निम्नस्थानम्, परन्तु महत् आसीत्, किञ्चित् द्वारं सूचयति स्म। तत् भूमेः पञ्चपादोन्नतं आसीत्।
“अहं प्रकाशं धारयामि,” इति फ्रैङ्कः अवदत्। “जो, त्वं आरोह्य तत् स्थानं अन्वेषय।”
सः पृष्ठतः अगच्छत्, प्रकाशयन्त्रं निर्दिश्य यथा जोः सुविधाजनकं पादस्थानं प्राप्नुयात्। जोः उपरि आरुह्य शिलायाः प्राकृतिकतलस्य किनारं गृहीतवान्। ततः सः भित्तिं आरुह्य तलस्य उपरि स्वयं प्रक्षिप्तवान्। फ्रैङ्कः पुनः पृष्ठतः अगच्छत्, प्रकाशः च तस्य भ्रातरं शिलातले उपविष्टं स्पष्टं प्रकटितवान्।
“किञ्चित् प्राप्तम्?” इति सः अपृच्छत्।
“अत्र शक्तिशाली वायुप्रवाहः अधः आगच्छति,” इति जोः संयमितोत्साहेन अवदत्। “अहं मन्ये एषा शिलायाः सुरङ्गा वा वायुमार्गः अस्ति। अहं स्वप्रकाशयन्त्रं प्रज्वालयामि।”
क्षणेन फ्रैङ्कः तस्य भ्रातुः प्रकाशस्य दीप्तिं शिलासु प्रतिफलितां दृष्टवान्। ततः सः जोः प्रमुदितस्य उच्चस्वरं श्रुतवान्।
“एषा उपरि गच्छति!” इति सः आह्वानितवान्। “एषा कोणेन गच्छन्ती सुरङ्गा अस्ति, अहं मन्ये एषा सतलं गच्छति।”
“किञ्चित् प्रकाशं पश्यसि?”
“न। किञ्चित् न। परन्तु एतत् अन्वेषणं न हानिकरं भविष्यति। अत्र अधः आगच्छतः शीतलवायोः बलेन अहं मन्ये एषा उपरि गच्छति।”
“अहं उपरि आगच्छामि।”
जोः सुरङ्गायां उपरि अदृश्यः अभवत्, फ्रैङ्कः च स्वप्रकाशयन्त्रं स्वकोशे स्थापयित्वा शिलातलं आरुह्य। तत्र सः उपविश्य प्रकाशं पुनः प्रज्वालितवान्।
सः जोः अग्रे संकीर्णमार्गे उपरि सर्पन्तं दृष्टवान्। शिलायाः सुरङ्गा यथा जोः वर्णितवान्, दीर्घा संकीर्णा च आसीत्, या उपरि तीव्रप्रवणतया गच्छति स्म। सा न तीव्रा आसीत् यथा तौ यत्र कुत्रचित् गच्छेत् तत्र आरोढुं न शक्नुयाताम्।
“अग्रे गच्छ,” इति सः आह्वानितवान्। “अहं त्वां अनुगच्छामि।”
“आशासे यत् अग्रे संकीर्णं न भविष्यति।”
“यावत् सुरङ्गा अनुमन्यते तावत् गच्छामः।”
कुमारौ शिलामार्गे उपरि सर्पितुं आरब्धौ। जोः पृष्ठतः आह्वानितवान्:
“एषा विस्तृतं भवति!”
निश्चयेन, मार्गः क्रमेण विस्तृतः अभवत् यावत् कुमारौ तत्र उपस्थितुं शक्नुवन्तौ। शीतलवायोः प्रवाहः तयोः विरुद्धं महता बलेन प्रवहति स्म, सुरङ्गायां घोषं करोति स्म। अकस्मात् जोः अवरुह्य प्रकाशयन्त्रं इतस्ततः प्रसारितवान्।
“अत्र पतनम् अस्ति।”
फ्रैङ्कः तस्य समीपम् अगच्छत्। अधुना तयोः समीपे स्थातुं स्थानम् आसीत्, चञ्चलप्रकाशयन्त्राणि च तयोः दर्शितवन्ति यत् तौ सुरङ्गायाः अन्ते स्थितौ, या शिलाकक्षे प्रविशति स्म, यत् तयोः प्रथमं प्रविष्टं खनिकार्यं स्मारयति स्म।
“पश्य, जो! अहं तत्र दूरे प्रकाशस्य दीप्तिं पश्यामि। स्वप्रकाशं निर्वापय।”
प्रकाशयन्त्राणि निर्वापितानि, भ्रातरौ च सम्पूर्णतमसि स्थितौ। तयोः नेत्राणि विद्युत्प्रकाशाभावे अभ्यस्तानि सन्ति, तौ दृष्टवन्तौ यत् तयोः सम्मुखं मन्दं नीलाभधूसरं प्रकाशप्रतिफलनम् आसीत्।
“अस्माभिः अन्यं खनिं प्रविष्टम्,” इति फ्रैङ्कः अवदत्। “एषः शाफ्टस्य प्रकाशः अस्ति। अस्माकं किञ्चित् आशा अस्ति।”
सः स्वप्रकाशं पुनः प्रज्वालितवान्, शिलाकक्षे प्रकाशं प्रसारितवान्, यत्र सुरङ्गा प्रविशति स्म। तौ दृष्टवन्तौ यत् तौ खनिकार्यस्य भूमेः किञ्चित् उपरि स्थितौ, अतः तौ शीघ्रं अधः अक्रीडतां, ततः गुहायां सावधानं प्रचलितौ। भूमिः कर्कशा आसीत्, खण्डितशिलाखण्डैः व्याप्ता, यत् खनिकार्यं कदाचित् अत्र अभवत्, एकदा च तौ कुदालं स्खलितवन्तौ यत् कश्चित् त्यक्तवान् यदा कार्यं परित्यक्तम् आसीत्।
तौ शाफ्टतः आगच्छतः प्रकाशस्य समीपम् अगच्छतां, अन्ते च तयोः प्रकाशयन्त्राणि भित्तौ आरोहयन्तीम् एकां काष्ठसोपानं प्रकटितवन्ति। अत्र तयोः अन्यः शीतलवायोः प्रवाहः सम्मुखः अभवत्। सुरङ्गायाः अन्यं खनिं प्रविशतः वायुप्रवाहः तीव्रः आसीत्, वायुः च गुहायां घोषं करोति स्म। शाफ्टस्य अधः हार्डी-कुमारौ उपरि अवलोकितवन्तौ।
सोपानः विंशतिपादोन्नतं आरोहति स्म, तौ च नीलं आकाशं उपरि दृष्टवन्तौ। दृश्यं तयोः निश्वासं विमोचितवत्। यथा गुरुभारः तयोः उपरि उत्थापितः आसीत्।
“त्वं उपरि गच्छ,” इति फ्रैङ्कः अवदत्। “अधुना अस्माभिः शीघ्रं बहिः भविष्यति।”
“अहं वदामि यत् अस्माकं सौभाग्यम् अस्ति।”
“अहं न मन्ये यत् पुनः दिवसप्रकाशं द्रक्ष्यामः। पुरातनं आकाशं सुन्दरं दृश्यते, न वा?”
“मम पुरा कदापि एतावत् सुन्दरं न दृष्टम्।”
जोः सोपानस्य प्रथमं पादं स्थापितवान्। यद्यपि खनिः बहुवर्षेभ्यः परित्यक्ता आसीत्, शाफ्टं प्रति अवरोहयन्ती सोपानः दृढः आसीत्। मन्दं सः आरोहितुं आरब्धवान्।
फ्रैङ्कः पृष्ठतः आगच्छत्। प्रत्येकः विमोचनं अनुभूतवान् यत् तौ परित्यक्तखनौ कारागारात् मुक्तौ अभवतां, यत् सुखरहितमृत्युः भवितुं शक्नोति स्म। तयोः मुखेषु शीतलवायुः जीवनस्य श्वासः इव आसीत्।
अकस्मात् जोः अवरुह्य।
“शृणु!” इति सः उपांशु अवदत्।
तौ स्थिरौ अभवताम्। ततः उपरि, शाफ्टस्य शिरसि, तौ स्वरान् श्रुतवन्तौ।
“सा गुहापतनं तान् समापितवत्,” इति कश्चित् अवदत्। “सम्पूर्णः शाफ्टः गतः।”
“ते स्वमार्गं प्राप्तवन्तः स्युः,” इति अन्यः स्वरः अवदत्। “एते द्वे खनिनौ परस्परं प्रविशतः।”
“अहं न जानामि स्म।”
“आम्—तेषां मुख्यप्रवाहं प्रति सुरङ्गा अस्ति।”
“ओह्, ते बालकाः तां कदापि न प्राप्स्यन्ति। सम्भवतः गुहापतनेन ते मृतः स्युः।”
स्वराः शाफ्टशिरःसमीपात् पृष्ठतः गच्छन्तः इव लुप्ताः अभवन्।
“कश्चित् अस्मान् अन्विष्यति स्म,” इति जोः मन्दस्वरेण अवदत्।
“ते अस्मान् मृतान् मन्यन्ते। ते आश्चर्यचकिताः भविष्यन्ति यदा वयं भूमेः उपरि प्रकटिष्यामः। स्पष्टं यत् ते अस्मान् उत्खनितुं न प्रयतिष्यन्ते। उपरि गच्छ।”
जोः स्वारोहणं पुनः आरब्धवान्, किञ्चित्कालेन च सः भूमेः उपरि प्रकटितवान्, सोपानस्य शिरसि हिमाच्छादितं जीर्णं मञ्चं प्रति अगच्छत्। फ्रैङ्कः तस्य समीपम् आरुह्य, ततः भ्रातरौ आश्चर्यचकितौ अभवतां यत् तौ दृष्टवन्तौ।
त्रयः कठोरदृश्याः पुरुषाः केवलं किञ्चित् यार्ददूरे स्थिताः आसन्। एकः दीर्घः, क्रूरः च पुरुषः लघुकुट्टिमकोटके आसीत्। सः श्मश्रुकर्मणः अतीव आवश्यकतां अनुभवति स्म, तस्य निष्ठुरं चिबुकं गुरुजत्रु च श्मश्रुकलङ्केन कृष्णं आसीत्। अन्यौ द्वौ ह्रस्वौ स्थूलकायौ च आस्ताम्। एकः निर्मलश्मश्रुः सूक्ष्माकृतिः आसीत्, अन्यः रक्तमिश्रितं श्मश्रुं धारयति स्म। एकस्य पुरुषस्य, सूक्ष्माकृतेः, कट्यां पट्टिका आसीत्, यस्मात् रिवाल्वरस्य मुष्टिः प्रक्षिप्ता आसीत्। त्रयः दुष्टदृश्याः आसन्।
यथा कश्चित् षष्ठेन्द्रियं तान् सूचितवत् यत् ते दृष्टाः सन्ति, ते परिवृत्य हार्डी-कुमारौ सम्मुखम् अभवन्।
पुरुषाः बालकैः सह यथा आश्चर्यचकिताः आसन्। फ्रैङ्क् जो इति उभौ अपि ज्ञातवन्तौ यत् तेषां त्रयाणां विचित्राणां किमपि अप्रियं वर्तते इति। ते दीर्घाकारस्य पुरुषस्य अकस्मात् स्वस्य रिवाल्वरं ग्रहीतुं प्रयतमानं दृष्ट्वा ज्ञातवन्तौ यत् ते मित्राणां स्थाने शत्रून् प्रति सम्मुखीभवन्ति इति।
“ते एव सन्ति!” इति फरकोटधारी पुरुषः उत्साहेन अक्रोशत्। “तेषां ग्रहणं कुरुत!” इति सः उक्त्वा द्वौ बालकौ प्रति धावितुं प्रारभत। “न शस्त्रप्रयोगः!” इति सः दीर्घाकारस्य पुरुषस्य प्रति अक्रोशत्, यः तत्क्षणम् एव स्वस्य रिवाल्वरं होल्स्टर्-मध्ये प्रवेशयत्।
“धावत,” इति फ्रैङ्क् मर्मरितवान्।
सः परिवर्तितवान् तथा नगरस्य सामान्यदिशायां पर्वतस्य पार्श्वे धावितुं प्रारभत।
हिमं गभीरं आसीत् तथा तेषां गतिं बाधितवत्, परन्तु अनुगामिनः अपि एतां बाधां अनुभूतवन्तः। फ्रैङ्क् जो इति उभौ खनिः-मध्ये स्वस्य कठिनानुभवेन श्रान्तौ आस्ताम् तथा तौ श्रेष्ठं प्रगतिं कर्तुं असमर्थौ आस्ताम्। फरकोटधारी पुरुषः तेषां पृष्ठतः उत्प्लुत्य हिमे अविवेकपूर्वकं प्रविशन् तेषां पृष्ठतः आगच्छत्। सः तेषां पृष्ठतः शीघ्रं समीपं आगच्छत्।
“स्थग्यतां वा वयं शस्त्रप्रयोगं करिष्यामः,” इति सः गर्जितवान्।
एतत् केवलं धोखा आसीत्, तथा हार्डी-बालकौ एतत् ज्ञातवन्तौ। तौ हिमे गभीरे तेषां अङ्गानां सह आश्लिष्टे तेषां गतिं बाधयति सति उन्मत्ततया धावितवन्तौ। जोः पृष्ठतः पतितः, गतिं धारयितुं असमर्थः। फरकोटधारी पुरुषः तस्य पृष्ठतः केवलं किञ्चित् दूरे आसीत्। सः पुरुषः अग्रे उत्प्लुत्य जोः प्रति फुटबॉल्-टैकल्-इव आक्रमणं कृतवान् येन बालकः पतितः। तौ हिमे पुनः पुनः परिवर्तितौ, पादप्रहारं कुर्वन्तौ तथा संघर्षं कुर्वन्तौ।
फ्रैङ्क् स्थगितवान् तथा पृष्ठतः परावृत्तः। सः स्वस्य भ्रातुः त्यागं कर्तुं न शक्तवान् तथा स्वस्य स्वातन्त्र्यस्य मूल्येन तेन सह बन्धनं स्वीकर्तुं सज्जः आसीत्। सः दीर्घाकारस्य पुरुषस्य, यः अन्ययोः अनुगामिनां नेतृत्वं करोति स्म, मुखे प्रहारं कृतवान् येन सः पुरुषः संतुलनं हित्वा हिमे पृष्ठतः पतितः दुःखस्य आश्चर्यस्य च शब्देन। लघुः स्थूलः पुरुषः गर्जन् सह आगच्छत्। फ्रैङ्क् प्रहारं कृतवान् परन्तु चूकितवान्; ततः तस्य आक्रमकः तेन सह संलग्नः अभवत् तथा तौ हिमपिण्डे इतस्ततः संघर्षं कृतवन्तौ।
तस्य आक्रमकः एकं पादं फ्रैङ्क्-स्य पादे सह संयोजितवान् तथा तौ हिमे पतितौ। तदा तक् दीर्घाकारः पुरुषः पुनः उत्थाय संघर्षे प्रविष्टः। फ्रैङ्क् हार्डीः पूर्णतया पराजितः अभवत्।
सः कठोरतया उत्थापितः, तस्य बाहू पृष्ठतः गृहीताः। जोः स्वस्य बलवत्तरस्य प्रतिद्वन्द्विनः समक्षं न आसीत् तथा सः अपि बन्धनं स्वीकर्तुं बाधितः अभवत्।
तयोः त्रयः बालकौ स्वस्य शक्तौ स्थापितवन्तः।
“तेषां सह किं करिष्यामः?” इति दीर्घाकारः पुरुषः कर्कशं पृष्टवान्।
“प्रथमं तान् खनिः-प्रति आनयत,” इति फरकोटधारी पुरुषः उक्तवान्। “अहं मन्ये यत् नायकः एतान् पक्षिणः द्रष्टुम् इच्छति।”
फ्रैङ्क् जो इति उभौ कठोरतया पुनः पर्वतस्य पार्श्वे स्वस्य ग्राहकैः उन्नीतौ। सर्वदा फ्रैङ्क्-स्य मनः भ्रमे आसीत्। एते त्रयः पुरुषाः के आसन्? किमर्थं ते तेषां प्रति आक्रमणं कृतवन्तः? किमर्थं ते प्रथमतः तेषां अन्वेषणं कुर्वन्तः स्म? तथा यं “नायकं” ते उक्तवन्तः सः कः आसीत्?
योग्यसमये ते पुनः शाफ्ट्-मुखं प्राप्तवन्तः तथा तत्र फरकोटधारी पुरुषः तेषां सम्मुखम् अभवत्।
“युवां कौ बालकौ?” इति सः पृष्टवान्।
“भवान् कः?” इति फ्रैङ्कः प्रतिपृष्टवान्।
“तत् महत्त्वपूर्णं नास्ति। भवतः नामानि कानि?”
“प्रथमं भवतः नाम कथयतु।”
“भवन्तौ तस्मिन् खनिः-मध्ये किं कुर्वन्तः आस्ताम्?”
“भवन्तः अस्मान् किमर्थं आक्रमितवन्तः? किमर्थं अस्मान् अत्र धारयन्तः?”
फरकोटधारी पुरुषः उत्तराणां स्थाने प्रश्नान् प्राप्य अधीरः अभवत्।
“किं युवां हार्डी-बालकौ?” इति सः पृष्टवान्। “तस्य अन्वेषकस्य पुत्रौ?”
“ज्ञातुं प्रयतताम्।”
“वयं निश्चितं ज्ञास्यामः,” इति फरकोटधारी पुरुषः धमकीदायकं उक्तवान्। “वयं भवन्तौ कस्यचित् प्रति नेष्यामः यः भवन्तौ वक्तुं बाधयिष्यति।”
“भवन्तः अस्मान् मोचयन्तु वा त्रयः अपि कारागारे भविष्यथः,” इति फ्रैङ्कः उक्तवान्।
पुरुषः क्षिप्रं हसितवान्।
“न भयम्,” इति सः उक्तवान्। “लकी बॉटम्-मध्ये तु निश्चितम्।” सः अन्ययोः पुरुषयोः प्रति परावृत्तः। “एतान् बालकान् अत्र धारयत,” इति सः आदिष्टवान्। “अहं किञ्चित् समयान्तरे पुनः आगमिष्यामि। तेषां पलायनं मा ददातु!”
“भवान् कुत्र गच्छति, जैक्?” इति दीर्घाकारः पुरुषः पृष्टवान्।
“अहं ब्लैक् पेपर्-मध्ये गच्छामि। सः एतान् पक्षिणः वक्तुं बाधयिष्यति।”
इति उक्त्वा सः पुरुषः हिमे मध्ये गतवान्। फ्रैङ्क् जो इति उभौ शीघ्रं एकस्य अन्यस्य प्रति दृष्टिपातं कृतवन्तौ। तौ इदानीं स्वस्य बन्धनस्य व्याख्यां ज्ञातवन्तौ। तौ प्रसिद्धस्य ब्लैक् पेपर्-स्य दस्युगणस्य त्रयाणां सदस्यानां हस्ते आस्ताम्।