श्रीमान् हॉप्किन्सः कोष्ठकं परितः धावित्वा हार्डी-कुमारयोः सर्वं सुखाय निर्माय मधुरं संभाषितवान्।
“यावत् मोन्टानं प्राप्नुथः तावत् युवां पालितौ भविष्यथः,” इति सः अवदत्। “युवां यानानि परिवर्तयितुं नापेक्षेथे। कश्चन क्लेशः न भविष्यति।”
“वयं तुभ्यं बहु कृतज्ञाः स्मः—” इति फ्रैंकः आरभत।
सः लघुः वकीलः तेषां कृतज्ञतां हस्तसंज्ञया निराकृतवान्।
“न कोऽपि क्लेशः अस्ति,” इति सः अवदत्। “न कोऽपि क्लेशः अस्ति। युष्माकं पिता मम कृते अपि तादृशं कुर्यात् कदापि।”
प्राङ्गणात् तेषां कर्णे प्रचण्डः आह्वानः आसीत्, “सर्वे आरोहन्तु!” श्रीमान् हॉप्किन्सः स्वस्य घटिकां दृष्ट्वा।
“मया गन्तव्यम्,” इति सः शीघ्रं अवदत्। ततः विदायं विना एव सः कोष्ठकात् धावित्वा स्वस्य शीघ्रतायां द्वारं पृष्ठतः आक्रम्य निर्गतवान्।
हार्डी-कुमारौ सुखासनेषु पुनः उपविष्टौ यदा यानं चलितुम् आरभत। तौ बहिः दृष्ट्वा महत् यानशालातः निर्गतौ, ततः नगरमार्गान् दृष्ट्वा यदा लोकोमोटिवः वेगं गृहीत्वा मार्गे गर्जितवान्।
यथाकालं यानं शिकागोनगरस्य उपनगरं प्राप्य ततः खुले ग्रामप्रदेशेषु धावित्वा लघूनि नगराणि ग्रामांश्च अतिक्रम्य। तत् एकं द्रुतगामि यानम् आसीत् यत् केवलं महानगरेषु एव स्थगति स्म।
“अनेन वेगेन मोन्टानं प्राप्तुं न बहुकालं यास्यति,” इति फ्रैंकः अवदत्।
“वयं निश्चितं शुभसमयं करोमः।”
“किं वदसि यदि बहिः गत्वा दर्शनयाने किञ्चित् कालं उपविशामः?” इति फ्रैंकः सूचितवान्। “तत् अत्र कोष्ठकात् विशालतरम् अस्ति।”
“मम अनुकूलम् अस्ति।”
फ्रैंकः द्वारं गतवान्। तस्य आश्चर्याय सः द्वारं न उद्घाटितवान्। सः पुनः प्रयत्नं कृतवान्, परं द्वारं चलितुं नैच्छत्।
“तत् विचित्रम् अस्ति,” इति सः अवदत्। “वयं बद्धाः स्मः।”
उभौ कुमारौ द्वारं प्रयत्नं कृतवन्तौ, परं न किमपि प्रयोजनम् अभवत्।
“श्रीमान् हॉप्किन्सः निर्गच्छन् द्वारं आक्रम्य गतवान्, तदा कुण्डिका आसीत् इति,” इति फ्रैंकः अवदत्। अद्यापि तेषां मनसि स्थितेः वास्तविकं सत्यं न प्रकटितम् आसीत्।
ते किञ्चित् कालं द्वारे आहत्य, परं कश्चन न श्रुतवान्। अन्ते फ्रैंकः घण्टाबटं दृष्टवान्।
“तत् मम मूर्खता अस्ति,” इति सः स्मित्वा अवदत्। “मया ज्ञातव्यम् आसीत् यत् पोर्टरं आह्वानाय घण्टा भविष्यति।”
सः बटं दबित्वा प्रतीक्षां कृतवान्। कश्चन न आगतवान्। यानस्य गर्जनं विना न कश्चन शब्दः आसीत्। सः पुनः पुनः बटं दबितवान्।
“सः पोर्टरः मृतः वा निद्रितः वा अस्ति,” इति सः मर्मरित्वा घण्टायाः दीर्घकालं वादनं कृतवान्।
अनन्तकालस्य इव प्रतीक्षायां ते गलियारे पादचलनस्य शब्दं श्रुतवन्तः। पादचलनस्य शब्दः निवृत्तः, कश्चन द्वारे आहत्य।
“किमपि आवश्यकम् अस्ति, महोदयौ?”
“आम्—अस्मान् अत्रतः मोचयतु!”
पोर्टरः द्वारस्य हत्थं प्रयत्नं कृतवान्।
“भगवन्,” इति सः अवदत्, “युवां स्वयं बद्धौ स्थः।”
“वयं स्वयं न बद्धाः। कश्चन अस्मान् बद्धवान्। किं तव कुञ्चिका नास्ति?”
“क्षणं प्रतीक्ष्यताम्।”
ते पोर्टरं गलियारे गच्छन्तं श्रुतवन्तः। किञ्चित् कालान्तरे सः निद्रायानस्य संचालकं सह आगतवान्, कुञ्चिका किलिकिलायां शब्दः अभवत्, ततः द्वारं उद्घाटितम्।
“कथं तत् अभवत्?” इति संचालकः आश्चर्येण पृष्टवान्। सः पोर्टरं दोषारोपेण दृष्टवान्। “किं त्वं एतौ कुमारौ अत्र बद्धवान्?”
“न, महोदय! न, महोदय!” इति पोर्टरः प्रतिवादं कृतवान्। “मया तेन सह किमपि न कृतम्, महोदय! ते शिकागोतः एकेन वृद्धेन सह आगतवन्तौ, अहं तौ कोष्ठके दर्शितवान्, तत् एव अहं जानामि।”
“मम मतं यत् पोर्टरः अस्माकं बन्धनेन सह किमपि सम्बन्धः नास्ति,” इति फ्रैंकः व्याख्यातवान्। “तत् एका दुर्घटना आसीत्। अस्माकं मित्रः श्रीमान् हॉप्किन्सः निर्गच्छन् द्वारं आक्रम्य गतवान्, तदा कुण्डिका आसीत् इति अस्माभिः न ज्ञातम्। सर्वं सम्यक् अस्ति।”
“अहं तेषां टिकटानि सम्यक् गृहीतवान्,” इति संचालकः अवदत्।
“आम्, महोदय। अहं स्वयं तानि टिकटानि गृहीतवान्। एताभ्यां कुमाराभ्यां सह वृद्धः महोदयः मम कृते दत्तवान्। इण्डियानापोलिस्-प्रति द्वे टिकटे, महोदय।”
“कुत्र?” इति फ्रैंकः आश्चर्येण पृष्टवान्।
“इण्डियानापोलिस्।”
“परं वयं इण्डियानापोलिस् न गच्छामः।”
“युष्माकं टिकटेषु तत्र एव लिखितम् अस्ति।”
हार्डी-कुमारौ परस्परं भयेन दृष्टवन्तौ।
“परं वयं मोन्टानं गच्छामः। किं श्रीमान् हॉप्किन्सः तुभ्यं लकी बॉटम्, मोन्टानं प्रति टिकटानि न दत्तवान्?”
संचालकः स्वस्य पाकेटात् कानिचन टिकटानि निर्गम्य तानि दृष्ट्वा। “यदि सः दत्तवान् अपि,” इति सः अवदत्, “तानि अस्य यानस्य उपयोगाय न भविष्यन्ति। वयं दक्षिणं गच्छामः, न पश्चिमं। न,” इति सः निश्चितवान्, “युष्माकं टिकटानि अत्र सन्ति, कोष्ठकं बी, तेषु इण्डियानापोलिस् लिखितम् अस्ति।”
“वयं छलिताः स्मः!” इति फ्रैंकः क्रोधेन अवदत्। “श्रीमान् हॉप्किन्सः अवदत् यत् सः अस्मान् पालयितुं प्रेषितः आसीत्, तथा च एतत् यानं मोन्टानं प्रति सीधं गमिष्यति।”
“ततः सः द्वारं बद्धवान् यत् युवां पृच्छां कुर्वन्तौ न भवेतां यावत् अतिकालः न भवति,” इति संचालकः अवदत्। “युष्माकं मित्रः निश्चितं युष्मासु एकं छलं कृतवान्। परं अहं भीतः अस्मि यत् वयं अधुना युष्मभ्यं बहु न करिष्यामः। वयं शिकागोतः बहु दूरे स्मः, तथा च एतत् यानं एकघण्टायाः अनन्तरं एव स्थगिष्यति।”
“एकघण्टायाः अनन्तरम्!”
“तत् एव अस्माकं श्रेष्ठं कर्तुं शक्यते।”
“भवतु,” इति फ्रैंकः निराशः अवदत्, “अहं मन्ये यत् वयं प्रथमे स्थानके अवतर्य शिकागोतः पुनः अग्रे यानं गृहीष्यामः। एतत् अस्माकं यात्रायां एकदिनं अधिकं विलम्बयिष्यति।”
“क्षम्यताम्,” इति संचालकः सहानुभूत्या अवदत्। “निश्चितं तत् अस्माकं दोषः नास्ति। वयं न जानीमः यत् युवां पश्चिमं गन्तुम् इच्छथः।”
“न, निश्चितं न। तत् हॉप्किन्सः आसीत्। सः आरम्भतः एव सर्वं योजितवान्। भवतु!” फ्रैंकः कन्ध्रं कम्पितवान्। “वयं प्रतीक्षां करिष्यामः।”
सः जो च सह कोष्ठके पुनः प्रविष्टवन्तौ पुनः उपविष्टौ च। एतत् अप्रत्याशितं घटनाक्रमं तौ मौनं निराशं च कृतवन्तौ। अधुना तौ अवगतवन्तौ यत् चतुरः हॉप्किन्सः जानाजानि अस्मान् मोन्टानं प्रति पितुः सह मिलितुं निवारयितुम् इच्छति स्म। सः छलं सुकरं कृतवान्, तथा च यदि पोर्टरस्य आकस्मिकं वचनं न भवति तर्हि कुमारौ इण्डियानापोलिस् प्राप्य एव छलं ज्ञातवन्तौ भवेयाताम्। तत् किमपि तौ कृतज्ञौ आस्ताम्।
“पितुः शत्रवः निश्चितं न इच्छन्ति यत् वयं मोन्टानं प्राप्नुमः, यदि ते अस्मान् विमार्गे नेतुं एतावत् प्रयत्नं कुर्वन्ति,” इति जोः अन्ते अवदत्।
“वयं तत्र गमिष्यामः यदि पादचारेण अपि गन्तव्यं भवति,” इति फ्रैंकः कठोरतया अवदत्।
तेषां दृश्यानन्दः न अभवत्। प्रत्येकं द्रुतगामि तारस्तम्भः शिकागोतः दूरं गच्छन्तं तथा च पश्चिमं प्रति यात्रां पुनः आरभ्य अधिकं कालं हरन्तं सूचयति स्म। अन्ते यानं मन्दं चलितुम् आरभत, ततः बहिः दृष्ट्वा ते एकं लघुं रेलनगरं प्राप्तवन्तः यत्र एकः विशालः जलतालः आसीत्।
पोर्टरः कोष्ठकस्य द्वारं प्रति आगतवान्।
“अत्र प्रथमं स्थानकम् अस्ति,” इति सः तौ अवदत्। “युवां अत्रतः शिकागोतः पुनः यानं गृहीतुं शक्नुथः!”
सः तेषां सामानं गृहीत्वा, यानं स्थगितं च तौ कुमारौ प्राङ्गणे अवतीर्णौ।
“अधुना अहं चिन्तयामि यत् कियत् कालं प्रतीक्षां करिष्यामः यावत् शिकागोतः पुनः यानं प्राप्नुमः,” इति फ्रैंकः अवदत्।
तस्य दृष्टिः लघुस्थानकस्य सम्मुखे एकं सूचनापट्टं प्रति गतवती, सः तत्र गतवान्। अन्ते सः यत् इच्छति स्म तत् प्राप्तवान्, शिकागोतः एकं विलम्बितं यानं, तथा च सः समयं दृष्ट्वा प्रायः करुणां कृतवान्।
“पञ्चघण्टानां अनन्तरं एव यानं आगमिष्यति,” इति सः जोः प्रति अवदत्।
“रात्रिः शुभा!”
“तत् अर्थः यत् वयं अत्र सायंकाले यावत् प्रतीक्षां करिष्यामः। पञ्च घण्टाः।”
निराशौ तौ सूचनापट्टं सम्मुखं स्थितवन्तौ। एकः युवकः गुरुके उल्स्टर-वस्त्रे ट्वीड्-टोपी च धृत्वा तत् पठन् आसीत्। सः तौ प्रति दृष्टवान्।
“कः समस्या अस्ति?” इति सः पृष्टवान्।
“किं शिकागोतः एततः पूर्वं यानं नास्ति?”
युवकः शिरः कम्पितवान्।
“अहं भीतः अस्मि यत् नास्ति,” इति सः अवदत्। “अहं मन्ये यत् युवां दुर्भाग्यवन्तौ स्थः। शीघ्रं गन्तुम् इच्छथः?”
फ्रैंकः शिरः अधोमुखं कृतवान्।
“तत् दुःखदम् अस्ति। परं किञ्चित्—,” इति युवकः किञ्चित् कालं चिन्तितवान्। “यदि युवां ग्रीन्डेल्-नगरं प्रति मोटरयानेन गच्छथः तर्हि पूर्वं यानं गृहीतुं शक्नुथः। तत्र अन्या रेलमार्गः गच्छति।”
“यदि वयं पूर्वं यानं गृहीतुं शक्नुमः, तर्हि तत् एव यानं इच्छामः,” इति फ्रैंकः निश्चिततया अवदत्। “ग्रीन्डेल् कियत् दूरे अस्ति, तथा च कथं तत्र गच्छामः?”
“तत् प्रायः विंशतिमीलदूरे ग्रामप्रदेशे अस्ति। अहम् अधुना स्वयं तत्र गच्छामि। यदि युवां इच्छथः तर्हि मया सह आगच्छतु। अहं केवलं प्रतीक्षां करोमि यावत् रेखा मुक्ता भवति यत् अहं टेलीफोनकथां कर्तुं शक्नोमि।”
“किं वयं ग्रीन्डेल्-नगरे यानं गृहीतुं शक्नुमः?”
“आम्, निश्चितं शक्नुमः। शिकागोतः एकं यानं प्रायः एकघण्टायाः अनन्तरं गच्छति, तथा च वयं पर्याप्तकालं प्राप्नुमः। मम यानं प्राङ्गणे अस्ति। युष्माकं सामानं तत्र स्थापयतु, अहं किञ्चित् कालान्तरे आगमिष्यामि।”
युवकः प्रतीक्षागृहं प्रविष्टवान्, तथा च हार्डी-कुमारौ तं टेलीफोनबूथं प्रविष्टं दृष्टवन्तौ। फ्रैंकः जो च सह स्वस्य सौभाग्यं प्रति अभिनन्दितवन्तौ यत् तौ पञ्चघण्टायाः नीरसप्रतीक्षायाः उत्तीर्णौ। तौ युवकस्य सूचितं टूरिंगकारं प्रति गतवन्तौ तेषां सामानं पृष्ठासने स्थापितवन्तौ। प्रायः पञ्चमिनटानां अनन्तरं तेषां नूतनमित्रः प्रतीक्षागृहात् निर्गतवान्।
“सर्वं सज्जम् अस्ति?” इति सः पृष्टवान्। “अहं युष्माकं यानस्य विषये पृष्टवान्, तथा च युवां तत् गृहीतुं शक्नुथः। आरोहतु।”
सः तौ अग्रासने स्वेन सह उपविशितुं निर्बन्धं कृतवान्, यतः तत्र पर्याप्तं स्थानम् आसीत्। “अहं यदा यानं चालयामि तदा सहचरं इच्छामि,” इति सः प्रसन्नतया अवदत्, तथा च एतत् हार्डी-कुमारयोः मनसः अन्तिमं संकोचं अपनयत्, यतः तौ किञ्चित् भीतौ आस्तां यत् तौ अज्ञाताय बाधकौ भवेयाताम्।
सः कुशलः चालकः आसीत्, तथा च मार्गाः उत्तमाः आसन्। महत् टूरिंगकारं राजमार्गे धावित्वा ते ग्रामं पृष्ठतः त्यक्त्वा खुले ग्रामप्रदेशे धावितवन्तः। युवकः चक्रे स्थितः किञ्चित् वदति स्म, केवलं कदाचित् वातावरणस्य मार्गस्य च स्थितिं विषये।
यावत् ते नगरात् दशमीलदूरे न आगतवन्तः तावत् कुमारयोः किमपि अनिष्टं भवितुम् इति संशयः न अभवत्। तदा युवकः यानं मुख्यराजमार्गात् एकां एकान्तमार्गं प्रति आकस्मिकं मोडितवान्। यानं गभीरे रथचक्रपङ्क्तिषु भारेण इतस्ततः चलितवान्।
“अहं मन्ये यत् अन्यनगरं मुख्यराजमार्गे अस्ति,” इति फ्रैंकः अवदत्।
“अहं मार्गं जानामि,” इति चक्रे स्थितः पुरुषः कर्कशतया अवदत्।
तस्य स्वरे किञ्चित् हार्डी-कुमारयोः संशयं जनितवान्। फ्रैंकः स्वस्य भ्रातरं दृष्ट्वा तस्य भावेन ज्ञातवान् यत् जोः अपि स्थितिः न रोचते स्म।
किञ्चित् दूरे ते एकं वस्तुं मार्गे स्थापितं दृष्टवन्तः। तत् एकं मोटरयानम् आसीत्, तथा च तत् मार्गं पूर्णतया अवरुद्धं कृतवान्।
“कश्चन भग्नः अस्ति इति मन्ये,” इति तेषां चालकः उदासीनतया अवदत्। सः मन्दं चलितुम् आरभत। फ्रैंकः यः बाह्यासने आसीत् सः द्वारस्य पट्टिकायाः अधः हस्तं प्रसार्य एकं भारीयं रेंचं प्राप्तवान्। सः सर्वथा अप्रस्तुतः न भवितुम् इच्छति स्म।
यानं स्थगितम्। अन्यस्य मोटरयानस्य अग्रतः त्रयः अप्रियाः व्यक्तयः आगतवन्तः, अनापितकेशाः, निम्नं टोपी धृत्वा ललाटे।
“अधुना,” इति तेषां पार्श्वे स्थितः युवकः आकस्मिकं पिस्तौलं निर्गम्य, “युवां अस्माभिः सह आगच्छतु।”
सः आयुधं हार्डी-कुमारयोः प्रति सीधं निर्दिष्टवान्।