अकस्मात्, फ्रैङ्क् हार्डी प्रेरणाम् अन्वभवत्।
केषाञ्चित् शिलानाम् आश्रये सः हिमम् अपनुद्य, ततः अग्निं कर्तुं काष्ठानाम् अन्वेषणम् आरभत। यदि सः मार्गभ्रष्टः अभवत्, तर्हि अग्निं कर्तुं श्रेष्ठः योजना आसीत्, यः तस्य उष्णतां रक्षितुं शक्नोति तथा जो इत्यस्य दिशि मार्गदर्शनं कर्तुं अपि शक्नोति।
सः किञ्चित् क्षुद्राणि झाडानि विकृतानि च वृक्षान् अलभत, तथा यथेष्टं शाखाः भङ्क्तुं समर्थः अभवत् येन सम्यक् प्रमाणस्य ज्वाला कर्तुं शक्यते। सः जलरोधकस्य पेटिकायां दियास्त्रिकाः धारयति स्म, तथा अनेकाः असफलाः प्रयत्नान् अनन्तरम् अन्ततः अग्निं प्रज्वालितुं समर्थः अभवत्। काष्ठं आर्द्रम् आसीत्, परन्तु क्षुद्राः शाखाः ज्वालां गृह्णन्ति स्म, तथा किञ्चित् मिनटेषु ज्वालाः उच्चतरं उच्चतरं च उत्प्लवन्ति स्म, तथा उष्णतां प्रकाशं च वितरन्ति स्म।
फ्रैङ्क् शिलानाम् अधः उपविश्य, अग्निना स्वयं उष्णीकृतवान्। कदाचित् सः उत्थाय, ज्वालायाम् अधिकं काष्ठं निक्षेप्तुं गच्छति स्म। कदाचित् सः हिमस्य आवरणात् पारं पश्यति स्म, जो इत्यस्य किञ्चित् चिह्नं द्रष्टुम् आशया। अन्तरालेषु, सः स्वरभङ्गं यावत् आक्रन्दति स्म, स्वस्य भ्रातुः ध्यानम् आकर्षितुम् आशया।
ज्वालाः वायौ उत्प्लवन्ति स्म, तथा सः ज्वालायाम् अधिकं काष्ठं निक्षिपति स्म, तथा अग्निः प्रकाशवत्तरः अभवत्। सः आश्रयस्थाने आसीत् यत्र हिमस्य झंझावाताः ज्वालाः निर्वापयितुं न शक्नुवन्ति स्म।
अन्ते सः मन्दम् आक्रन्दनम् अशृणोत् इति अचिन्तयत्।
फ्रैङ्क् पादयोः उत्प्लुत्य। सः स्वस्य आश्रयस्य परितः भ्रमन्तं हिमस्य चलन्तं आवरणं दृष्ट्वा, परन्तु न किञ्चित् अपश्यत्। ततः सः आक्रन्दत्:
“जो!”
अग्निः गर्जति स्म। वायुः चीत्करोति स्म। हिमः तस्य उपरि शिलासु प्रहरति स्म।
ततः, वायोः हिमस्य च नरकात् सः पुनः आक्रन्दनम् अशृणोत्, तथा क्षणान्तरे सः अस्पष्टं रूपं स्वस्य दिशि धावन्तं दृष्ट्वा। सः अग्रे धावत्।
सः जो आसीत्। सः प्रायः श्रान्तः आसीत्, तथा शीतेन नीलवर्णः आसीत्। सः ज्वालायाः दिशि डगमग्य, अग्नेः पार्श्वे समूहेन पतितवान्।
“धन्यवादः यत् अहं ज्वालाः अपश्यम्!” सः उच्छ्वसितवान्। “अहं प्रायः समाप्तः आसम्। अहम् अन्यं पदं गन्तुं न शक्नोमि स्म।”
“अहं चिन्तयामि यत् अहं त्वां कदापि न प्राप्नोमि। अहं सर्वत्र अन्वेषितवान्।”
“अहं मार्गभ्रष्टः अभवम्। अहं पथं न प्राप्नोमि स्म।”
“अधुना वयं उभौ मार्गभ्रष्टौ स्मः। अहं स्वयं पथात् भ्रष्टः अभवम् यदा त्वाम् अन्वेषितुं प्रयत्नं करोमि स्म।”
“अहं न बहु चिन्तयामि यत् वयं कुत्र स्मः यावत् वयं पुनः एकत्र स्मः तथा अग्निः अस्ति।”
जो स्वस्य कम्पमानाः हस्तौ ज्वालायाः समीपे प्रसारितवान्। अल्पे समये सः कम्पनं विरमितवान्, तथा उष्णता तस्य शीतलं शरीरं व्याप्य तस्य मनः उन्नतम् अभवत्।
“सः अग्निः भाग्यशाली चिन्ता आसीत्,” फ्रैङ्क् उक्तवान्। “अहं शीतलः आसम्, तथा मम मनसि आगतं यत् त्वं वातावरणात् अग्निं द्रष्टुं शक्नोषि यदि त्वं मां न द्रष्टुं शक्नोषि।”
“अहं मन्दं दृष्ट्वा—हिमात् प्रकाशमानं किञ्चित् गुलाबवर्णं पटलं इव। अहं प्रायः त्यक्तुं शिलासु शयितुं च उद्यतः आसम् यदा अहं तत् अपश्यम्।”
“त्वं शीतात् मृतवान् अभविष्यः।”
किञ्चित् समयं यावत् तौ युवकौ मौनं अभवतां यत् हिमवातः कथं स्वस्य शिकारं न प्राप्तवान् इति चिन्तयन्तौ। ततः, जो अग्निना उष्णीकृतः अभवत्, तौ स्वस्य क्रियायाः योजनां चिन्तितुम् आरभेताम्। फ्रैङ्क् वातावरणं दृष्ट्वा।
“वायुः किञ्चित् शान्ता भवति इति प्रतीयते,” सः उक्तवान्। “अहं अधुना पर्वतस्य अधः दूरतरं पश्यामि यत् पूर्वं न पश्यम्।”
“वयं गृहं गन्तुं आरभामहे इति चिन्तयसि?”
“त्वं अधुना सम्यक् अनुभवसि?”
जो पादयोः उत्थितवान्।
“निश्चयेन। अहं अधुना सम्यक् अनुभवामि। रात्रिपर्यन्तम् अत्र स्थातुं न उचितम्। एषः वातावरणः द्विदिनं यावत् स्थातुं शक्नोति।”
“सम्यक्। वयं गच्छामः।”
तौ अग्निं पादाभ्यां निर्वाप्य, पर्वतस्य अधः स्वस्य यात्रां पुनः आरभेताम्। तौ अधुना समीपे स्थितवन्तौ, पुनः विभक्तौ भवितुं निश्चितं न कृतवन्तौ। यथा फ्रैङ्क् दृष्टवान्, वायुः निश्चयेन स्वस्य कोपस्य बहु भागं हृतवान्, यद्यपि सः पर्वतस्य ढलाने गर्जति स्म तथा हिमः स्थिरं पतति स्म प्रवहन्ते मेघे। पथः हिमपातैः प्रायः आच्छादितः आसीत्, परन्तु फ्रैङ्क् तं प्राप्तुं अनुसर्तुं च समर्थः अभवत्, तथा तौ अन्ते तं स्थानं प्राप्तवन्तौ यत्र तौ किञ्चित् दिनानि पूर्वं परित्यक्तानि खनिकर्माणि दिशि मुखं कृतवन्तौ आसीत्।
अत्र तौ सन्दिग्धौ अभवताम्।
“त्वं किं चिन्तयसि?” फ्रैङ्क् पृष्टवान्।
“यत् वयं खनिं इत समीपे स्मः, अहं चिन्तयामि यत् वयं स्वस्य अन्वेषणं कर्तुं गच्छामः।”
“अहं आशां करोमि यत् त्वं तत् उक्तवान्। अस्माकं एकः घण्टः यावत् अधिकं समयं न गच्छेत्, तथा अधुना अंधकारः न अस्ति। तथा, अस्माकं दीपिकाः सन्ति।”
“मम न अस्ति। परन्तु एकः पर्याप्तः। अग्रे गच्छ। अस्माकं इतः एकतरुः प्राप्तुं न कठिनं भवेत्।”
फ्रैङ्क् पथात् मुखं परावर्त्य। सः सीधं पुरातनानि खनिकर्माणि दिशि गतवान् यत्र तौ पूर्वं गतवन्तौ आसीत्, तथा यत्र सः एकतरुं दृष्टवान् इति स्मरति स्म। हिमः तेषां अपेक्षातः गहनः आसीत्, तथा तौ कटिपर्यन्तं हिमपातेषु प्रवहन्तौ। तथापि तौ अग्रे गतवन्तौ, तथा अल्पे समये तौ स्वस्य भयङ्करस्य अनुभवस्य परित्यक्तं खनिं प्राप्तवन्तौ। अत्र तौ विरमितवन्तौ।
“एकतरुः दक्षिणे आसीत् इति अहं चिन्तयामि,” जो उक्तवान्।
तौ वातावरणात् पारं पश्यन्तौ। तौ न किञ्चित् अपश्यतां यत् प्रवहन्तं हिमं शिलानां च मन्दानि समूहानि। वायोः परिवर्तनं क्षणं यावत् वातावरणस्य आवरणं उन्नतं कृतवत्, तथा निराशायाः प्रहरी इव, तौ उच्चं सरलवृक्षं दृष्टवन्तौ, धूसरस्य पृष्ठभूमेः विरुद्धं एकाकिनं।
“तत् अस्ति!”
यत् तेषां लक्ष्यं निश्चितं दृष्टं, तौ ऊर्जावन्तौ अभवतां, तथा तौ हिमे नवीनया शक्त्या वृक्षस्य दिशि शीघ्रं गतवन्तौ। तेषां श्रान्तिः श्रमः च क्षणं विस्मृतौ, शीतं हिमं च, तस्य स्वर्णस्य आकर्षणे यत् तौ निश्चितं चिन्तयन्तौ यत् तत् एकाकिनः वृक्षस्य समीपे कुत्रचित् स्थितं अस्ति।
हिमे ठोकर खादन्तौ धावन्तौ च, तौ अन्ते स्वस्य लक्ष्यं प्राप्तवन्तौ। वृक्षः वायौ कर्कशं ध्वनिं करोति स्म तथा डोलति स्म, तथा तौ तस्य अधः स्थित्वा दृष्टवन्तौ यत् तौ गभीरस्य गर्तस्य किनारे स्थितौ आस्तां यः महाकायहस्तैः भूमेः उत्खातः इव प्रतीयते स्म। समीपे पुरातनानां खनिकर्माणां किञ्चित् जीर्णाः भग्नावशेषाः आसन्। छादनानि दीर्घकालात् पतितानि आसन्, तथा भवनानि मत्तानि इव झुकितानि आसन्। गर्तस्य तलस्य दूरस्थे भागे, हिमे स्पष्टं दृश्यमाने, तौ गुहायाः विशालं मुखं दृष्टवन्तौ।
“तत् शाफ्टस्य मुखं भवेत्,” फ्रैङ्क् उक्तवान्। “वयं मार्गे स्मः।”
युवकौ गर्ते अवरोहताम्। गमनं जोखिमपूर्णं आसीत्, यतः शिलाः स्खलिताः आसन्, तथा हिमः विदरान् छिद्राणि च आच्छादयति स्म, येन तौ सावधानतया अग्रे गन्तुं बाध्यौ अभवताम्। परन्तु अन्ते तौ तलं प्राप्तवन्तौ, तथा गुहायाः मुखस्य दिशि गतवन्तौ।
फ्रैङ्क् प्रवेशं कर्तुं सज्जः भूत्वा स्वस्य दीपिकां प्रदर्शितवान्।
“समीपे स्थित्वा,” सः स्वस्य भ्रातुः सल्लाहं दत्तवान्। “वयं न जानीमः यत् अस्माकं इह किम् सम्मुखं भवेत्।”
हिमः तौ प्रति प्रहरति स्म, तथा वायुः नवीनया कोपेन चीत्करोति स्म यदा तौ आश्रयरहितात् गर्तात् निर्गत्य गुहायाः मुखस्य अर्धान्धकारं प्रविष्टवन्तौ। तौ नवीनं लोकं प्रविष्टवन्तौ इव आस्ताम्। तौ वातावरणस्य गर्जने वातावरणस्य च प्रवाहे इतोऽधिकं अभ्यस्तौ अभवतां यत् मार्गस्य अन्तः विचित्रं शान्तं निश्चलं च प्रतीयते स्म।
दीपिका अग्रे कालेभ्यः उज्ज्वलं प्रकाशं छिनत्ति स्म।
पदं पदं तौ कठिनायां शिलायां अग्रे गतवन्तौ। आर्द्रता शीतं च अधिकं स्पष्टं अभवताम्। तौ अग्रे गच्छन्तौ यावत् मार्गः विस्तृतं अभवत्, तथा किञ्चित् मिनटेषु तौ भूमेः विशालं कक्षं प्राप्तवन्तौ, यः दूरं यावत् अंधकारे विस्तृतं आसीत्, तथा तौ विपरीतं भित्तिं न द्रष्टुं शक्नुवन्तौ स्म।
कौतूहलजनकः सरसरायाः शब्दः तेषां ध्यानम् आकर्षितवान् यदा तौ तं स्थानं प्रविष्टवन्तौ, तथा फ्रैङ्क् स्थिरः अभवत्।
“कः शब्दः आसीत्?”
तौ निश्चलौ मौनं च अभवताम्। अस्य भूगर्भस्थस्य कक्षस्य अंधकारे दूरतः तौ सरसरायाः शब्दं पदचारस्य च शब्दान् श्रुतवन्तौ, यान् युवकौ पदानां कारणात् इति निर्णीतवन्तौ। फ्रैङ्क् दीपिकायाः प्रकाशं तेषां दिशि निर्दिष्टवान्, परन्तु प्रकाशः अल्पः आसीत्, तथा तौ न किञ्चित् अपश्यताम्।
तौ किञ्चित् पदानि अग्रे गतवन्तौ। सरसरायाः शब्दाः बहुगुणिताः अभवन्। ततः, अकस्मात् फ्रैङ्क् कालेभ्यः द्वौ उज्ज्वलौ बिन्दू प्रकाशस्य दृष्टवान्।
“कः प्रकाशः अस्ति?” जो पृष्टवान्।
“अहं न जानामि। अहं समीपं गच्छामि।”
फ्रैङ्क् पुनः अग्रे पदं न्यधात्। तथा कर्तुं, द्वयोः बिन्द्वोः स्थाने, सः द्वौ अन्यौ, ततः द्वौ अन्यौ अपश्यत्, यावत् तेषां न्यूनातिन्यूनं द्वादश ते विचित्राः हरितवर्णाः बिन्दवः कालेभ्यः प्रकाशमानाः आसन्, दीपिकायाः प्रकाशे प्रतिफलिताः।
“प्राणिनः,” सः जो इत्यस्य प्रति मन्दं उक्तवान्।
तस्मिन् एव क्षणे सः नीचं भयङ्करं च गर्जनं श्रुतवान्।
हरितवर्णाः प्रकाशाः तीव्रं इतस्ततः चलितुम् आरभन्त। दीपिकायाः प्रकाशे एकः कृशः धूसरः रूपः प्रविष्टवान्, यः यथा शीघ्रं आगतवान् तथा शीघ्रं अपगतवान्।
दीर्घं दुष्टं च गर्जनं अंधकारात् उत्थितवत्। फ्रैङ्क् एकं पार्श्वं दृष्ट्वा अपश्यत् यत् द्वौ हरितवर्णौ प्रकाशौ चलित्वा तस्य पृष्ठतः परिवर्तितौ। सः पृष्ठतः उत्प्लुत्य।
“वयं इतः निर्गन्तुं श्रेयः!” सः उक्तवान्। “ते वृकाः सन्ति।”
परन्तु यदा युवकौ स्वस्य पदचिह्नानि अनुसर्तुं मुखं परावर्तयतां, तौ एकेन कृशेन रूपेण सम्मुखौ अभवतां यः गुहायाः प्रवेशं प्रति मार्गं प्रतिबद्धवान्, तथा दीपिकायाः प्रकाशे तौ द्वौ हरितवर्णौ नेत्रौ दृष्टवन्तौ यौ दुष्टतया प्रकाशमानौ आस्तां, तथा द्वौ पङ्क्ती तीक्ष्णानां श्वेतानां दन्तानां यौ प्रतिरोधं प्रति उन्मुक्तौ आस्तां।