हार्डी-कुमारौ आश्चर्येण स्तब्धौ अभवताम्। विजये स्वहस्ते स्थिते सति तौ एतं भयङ्करं पुरुषं प्रति अभिमुखौ अभवताम् यः अन्धकारात् प्रेतवत् उत्थितः इव प्रतीयते स्म। कृष्णमरीचिः तौ रक्तहस्तौ गृहीतवान् आसीत्।
“तत् सुवर्णं त्यजत!” इति दस्युः गर्जितवान्। “तत् सुवर्णं त्यजत स्वहस्तौ च उन्नयत!”
ते परस्परं तन्यमानाः अभिमुखाः अभवन्। सहसा फ्रैङ्क् कृष्णमरीचेः पृष्ठतः स्थितं सुरङ्गं दर्शितवान्।
“तं गृह्णातु!” इति सः अक्रोशत्।
स्वभावतः एव दस्युः परावृत्य पृष्ठतः स्थितं शत्रुं प्रति अभिमुखः अभवत्। यावत् सः एतत् छलं ज्ञातवान् यत् तस्य रिवाल्वरौ तयोः बालकयोः प्रति न आसीत् तावत् हार्डी-कुमारौ क्रियाशीलौ अभवताम्।
जोः एकं सुवर्णस्य सञ्चयं सर्वबलेन प्रक्षिप्तवान्। सः दस्योः बाहुं प्रहृत्य एकं शस्त्रं भूमौ पातितवान्। तस्मिन् एव क्षणे फ्रैङ्क् स्वहस्ते स्थितं सञ्चयं प्रक्षिप्तवान् यत् कृष्णमरीचेः वक्षसि आहतम्।
दस्युः पृष्ठतः चलितवान्। हार्डी-कुमारौ तं प्रति उत्प्लुत्य गतवन्तौ।
फ्रैङ्क् तस्य शेषं शस्त्रं उन्नेतुं पूर्वमेव तं प्राप्तवान्। विद्युत् इव सः कृष्णमरीचेः बाहुं गृहीत्वा रिवाल्वरं तस्मात् दूरं धृतवान्। ततः जोः युद्धे सम्मिलितः तयोः मध्ये तौ दस्युं भूमौ पातितवन्तौ स्वप्रहारस्य प्रबलबलेन।
कृष्णमरीचिः कठोरं संघर्षितवान्। टॉर्चः निर्वाणः अभवत्, युद्धं च सम्पूर्णान्धकारे प्रचलितम्। मित्रं शत्रुं च विभक्तुं कठिनम् आसीत्। दस्युः बलवान् शक्तिशाली च आसीत् सः मुक्तिं प्राप्तुं निराशं युद्धितवान्।
फ्रैङ्क् दस्योः बाहौ दृढं आश्लिष्टवान्, कृष्णमरीचिं रिवाल्वरस्य नियन्त्रणं प्राप्तुं निवारयितुं सर्वबलं प्रयुक्तवान्। शस्त्रं अन्धकारे प्रज्वलितम्, गर्जनवत् शब्दः तस्मिन् संवृतस्थाने श्रुतः।
फ्रैङ्क् रिवाल्वरं गृहीत्वा तीव्रं आकृष्टवान्। कृष्णमरीचेः ग्रहणं शिथिलम् अभवत्। रिवाल्वरं मुक्तं अभवत् फ्रैङ्क् च तं दस्योः हस्तात् विमुक्तवान्। शीघ्रं सः तं परिवर्त्य नलिकां कृष्णमरीचेः शरीरे न्यधात्।
“स्वहस्तौ उन्नयत!” इति सः कर्कशं अवदत्। “अहं त्वां आवृतवान् अस्मि।”
कृष्णमरीचिः स्वसंघर्षं त्यक्त्वा निश्चलः अवस्थितः।
“अहं पराजितः अस्मि,” इति सः शीघ्रं अवदत्। “अहं पराजितः अस्मि। मां न प्रहरतु।”
“टॉर्चं गृह्णातु, जोः।”
जोः दस्योः ग्रहणं त्यक्त्वा टॉर्चं अन्विष्टवान् यः गुहायाः दूरस्थं कोणं प्रति लुण्ठितः आसीत्। सः अन्ततः तं प्राप्तवान् प्रज्वालितवान् च। प्रकाशः कृष्णमरीचिं पृष्ठतः शयानं दर्शितवान्, तस्य हस्तौ उन्नतौ। तस्य नेत्रे भयेन विस्फारिते आस्ताम्।
“उत्तिष्ठतु!” इति फ्रैङ्क् आदिष्टवान्।
दस्युः पादौ उन्नीय उत्थितः, हस्तौ अद्यापि उन्नतौ।
“अन्यं शस्त्रं गृह्णातु, जोः।”
जोः भूमौ अन्यं रिवाल्वरं प्राप्तवान् उन्नीतवान् च।
“उत्तमम्! इदानीं वयं त्वां स्वसहितं नेष्यामः।”
“मां मुञ्चतु, बालकौ,” इति दस्युः याचितवान्। “एतत् केवलं परिहासः आसीत्। अहं केवलं भयप्रदर्शनं कर्तुम् इच्छामि स्म। सुवर्णं गृह्णातु, यदि इच्छन्ति, परं मां मुञ्चतु।”
“त्वं परिहासस्य विचित्रं धारणां धारयसि। एवं परिहासरूपेण वयं त्वां लकी-बॉटम-नगरं नेष्यामः कारागारे च निक्षेप्यामः। एषः अस्माकं हास्यबोधः। सुवर्णं गृह्णातु, जोः, तस्य पुरतः गच्छतु। अहं पृष्ठतः आगमिष्यामि।”
टॉर्चं द्वौ च सुवर्णसञ्चयौ धृत्वा जोः नीलकक्षस्य प्रवेशद्वारं प्रति गतवान्। फ्रैङ्क् अन्यौ द्वौ सञ्चयौ गृहीत्वा रिवाल्वरेण कृष्णमरीचिं आवृत्य तं अग्रे प्रेरितवान्।
“अग्रे, गच्छतु!” इति सः आदिष्टवान्।
अनिच्छया दस्युः अग्रे गतवान्, जोः अनुगतवान् यः टॉर्चस्य प्रकाशवृत्तेन प्रतिबिम्बितः आसीत्।
“मम जनाः एतस्य प्रतिशोधं ग्रहीष्यन्ति!” इति सः क्रूरं गर्जितवान्।
“त्वयि गृहीते सति ते जनाः इतस्ततः विसर्जिताः भविष्यन्ति यत् त्वं तान् कदापि न प्राप्स्यसि,” इति फ्रैङ्क् उक्तवान्। “यदि न, ते त्वया सह कारागारे पतिष्यन्ति। कथं त्वं खनौ तैः विना अवतीर्णः? वात्यायां सुवर्णं हर्तुम् इच्छन्?”
प्रहारः प्रभावीः अभवत्। कृष्णमरीचिः तीव्रं परावृत्य दृष्टवान्।
“अहं तान् छलितुं न इच्छामि स्म!” इति सः क्रोधेन अवदत्। “तान् न वदतु! मां अत्र प्राप्तवन्तः इति न वदतु। अस्माकं मध्ये कस्यापि एकाकिनः अत्र प्रवेष्टुं न उचितम् आसीत्।”
फ्रैङ्क् हसितवान्।
“एषः तव क्रीडा आसीत् वा? त्वं गुप्तं अत्र अवतीर्य सुवर्णं गृहीत्वा वात्यायाः आवरणे पलायितुम् इच्छन् आसीः। यदि वयं न आगतवन्तः, त्वं तत् कृतवान् अपि स्याः। तव जनाः अस्मासु प्रतिशोधं ग्रहीष्यन्ति, न वा? हा, ते त्वां फाशीदण्डं दातुम् इच्छन्ति स्म!”
कृष्णमरीचिः मौनं धृतवान्। तस्य छलः असफलः अभवत्, सः ज्ञातवान् आसीत्। सः ज्ञातवान् आसीत् यत् अन्ये दस्यवः श्रुत्वा यत् सः नीलकक्षे गृहीतः आसीत् ते ज्ञास्यन्ति यत् सः तेषां अज्ञाते एव सुवर्णं हर्तुं पलायितुं च प्रयत्नं कृतवान् आसीत्।
जोः मार्गं नीत्वा सुरङ्गं प्रति अग्रे गतवान्, ततः ते मुख्यशाफ्टं प्रति प्रस्थितवन्तः।
“अहं मन्ये यत् वयं सत्यमेव आस्म यदा शब्दाः श्रुताः इति मन्यते स्म,” इति सः फ्रैङ्क् प्रति अवदत्। “एषः अस्माकं मित्रः एव आसीत् यः खनौ अवतीर्णः आसीत्।”
“सः शान्तं अवतीर्णः आसीत्। अहं तं तिष्ठन्तं दृष्ट्वा रिवाल्वराभ्यां अस्मान् प्रति निर्दिष्टाभ्यां सह साक्षात् उत्प्लुतः अभवम्। वयं त्वां प्रति एतावत् वदामः, कृष्णमरीचे — त्वं अस्मान् सम्पूर्णतः आश्चर्येण गृहीतवान्।”
दस्युः गुञ्जितवान्, परं सः सन्तुष्टः न आसीत्।
जोः शाफ्टस्य पार्श्वे स्थितं सोपानं आरोहितुं आरब्धवान्।
“उपरि गच्छतु,” इति फ्रैङ्क् अवदत्, दस्युं रिवाल्वरस्य नलिकया पार्श्वे प्रहृत्य। कृष्णमरीचिः सोपानपङ्क्तिं शीघ्रं आरूढवान्।
ते क्लेशरहितं आरोहणं कृतवन्तः, जोः शाफ्टस्य शिखरे उत्थितः तस्य स्थानं गृहीत्वा रिवाल्वरेण कृष्णमरीचिं आवृतवान् यावत् दस्युः पुनः सतलं प्राप्तवान् फ्रैङ्क् च तस्मिन् सम्मिलितः अभवत्। वात्या मन्दहिमपातं प्रति शान्ता अभवत्, यद्यपि अन्धकारः पतितः आसीत्।
दूरतः, ते लकी-बॉटम-नगरस्य किञ्चित् प्रकाशान् द्रष्टुं शक्तवन्तः। स्पष्टः पन्थाः मार्गं प्रति निर्गतवान्। जोः पुनः अग्रणीः अभवत्।
एवं विचित्रः शोभायात्रा हिमे गतवती, दस्युः निराशः निरुत्साहः च स्वग्राहकयोः मध्ये चलितवान्। सुवर्णस्य भारः महान् आसीत्, परं फ्रैङ्क् जोः च तं प्रति अल्पमेव ध्यानं दत्तवन्तौ, तयोः द्विविधविजयेन उल्लसितौ आस्ताम्। तौ न केवलं सुवर्णं स्वयथार्थस्वामिने प्रत्यर्पितवन्तौ, परं तौ पश्चिमस्य प्रसिद्धतमानां दस्यूनां एकं गृहीतवन्तौ।
ते हङ्क् शेलस्य कुटीरं प्राप्तवन्तः काले कृष्णमरीचिं द्वारं प्रति नीतवन्तः। जोः अन्तः प्रविष्टवान् दस्युं च आवृत्य तं प्रवेष्टुं आदिष्टवान्।
फ्रैङ्क् स्वपितरं शय्यायाम् उत्थितं आश्चर्येण विस्फारितनेत्रं दृष्टवान्, हङ्क् शेलं बार्ट् डॉसनं च अग्नेः समीपे मुखविस्फारितौ दृष्टवन्तौ। बार्ट् डॉसनः तेषां प्रवेशकाले स्वपाइपं मुखे स्थापयितुं प्रयत्नं कुर्वन् आसीत्, सः तं स्थगितवान् त्रयाणां कुटीरं प्रविष्टानां दृष्ट्वा।
जोः स्वसुवर्णसञ्चयौ मेजे प्रक्षिप्तवान्।
“इदं सुवर्णम् — अंशतः!”
“इदं च शेषम्,” इति फ्रैङ्क् अवदत् द्वारं रुद्ध्वा स्वद्वौ सञ्चयौ न्यधात्। “इदं च,” इति सः कृष्णमरीचिं दर्शयन् अवदत्, “एषः तस्य गणस्य नायकः येन तत् अपहृतम्।”
“कृष्णमरीचिः!” इति हङ्क् शेलः उत्थाय अवदत्।
दस्युः मौनं धृतवान्। सः फ्रैङ्कस्य रिवाल्वरं सावधानं दृष्टवान्, यथा सः अद्यापि पलायनस्य सम्भावनां चिन्तयन् आसीत्। परं शस्त्रं न चलितम्, सः ज्ञातवान् यत् सः फञ्जितः आसीत्।
“रज्जुः अस्ति वा?” इति फ्रैङ्क् हङ्क् शेलं प्रति अपृच्छत्। “सः स्वहस्तौ उन्नेतुं श्रान्तः अस्ति। वयं तस्य मणिबन्धौ बद्ध्वा तं कारागारं प्रति नेष्यामः।”
“अहं रज्जुं धारयामि!” इति हङ्क् उत्थाय अवदत्, किञ्चित् कालान्तरे कृष्णमरीचेः बाहू पृष्ठतः दृढं बद्धाः अभवन्।
“परं कुत्र त्वं सुवर्णं प्राप्तवान्?” इति बार्ट् डॉसनः उत्साहेन स्फुरन् अपृच्छत्। “वृत्तान्तं वदतु! एतत् तत् एव सुवर्णं यत् अपहृतम् आसीत्!” इति सः सञ्चयेषु हस्तं निक्षिप्य सुवर्णरजः खण्डान् च अङ्गुल्योः मध्ये स्फोटयित्वा अवदत्। “एतत् सर्वम् अस्ति — प्रत्येकं खण्डम्! सर्वं वृत्तान्तं वदतु, बालकौ।”
“तं प्रथमं कारागारं प्रति नयतु,” इति फेन्टन् हार्डी शान्तं अवदत्। “अहम् अपि कस्यापि इव जिज्ञासुः अस्मि यत् किम् अभवत् इति श्रोतुम्, परं बालकौ आगत्य वदिष्यन्ति। वृत्तान्तः स्थास्यति। परं दीर्घं न करोतु।”
“अहं युष्माभिः सह गमिष्यामि!” इति डॉसनः स्वटोपीं गृहीत्वा मैकिनाव्-कोटं धृतवान्। “एतत् अत्युत्तमम् अस्ति यत् न च्यावनीयम्। अहं न मन्ये स्म यत् कदापि कृष्णमरीचिः कारागारे निक्षिप्यते इति दिनं द्रक्ष्यामि!”
एवं बार्ट् डॉसनः उत्साहेन कथयन् हार्डी-कुमारौ कुटीरात् निर्गतवन्तौ, यत्र फेन्टन् हार्डी हङ्क् शेलः च सुवर्णं कथं प्राप्तम् दस्युः च कथं गृहीतः इति व्यर्थं अनुमानं कुर्वन्तौ आस्ताम्।
ते लकी-बॉटम-नगरं प्रविष्टवन्तः, यद्यपि रात्रिः पतिता आसीत् जनाः च गृहेषु प्रविष्टाः आसन्, वार्ता शीघ्रं प्रसारिता, कस्यापि गूढतन्त्रजालेन मानसिकदूरभाषणेन वा, यावत् ते कारागारं प्राप्तवन्तः तावत् बलवन्ताः खनकाः नागरिकाः च प्रत्येकं दिशातः पथि धावन्तः आसन्, कृष्णमरीचिं अन्ततः कारागारे निक्षिप्यमाणं द्रष्टुम् उत्सुकाः।
शेरिफः स्वकार्यालये आसीत् तस्य चिबुकं च आश्चर्येण शिथिलम् अभवत् यदा ते प्रविष्टवन्तः।
“इदं कृष्णमरीचिः तव कृते!” इति बार्ट् डॉसनः गर्जितवान्। “एषः तव कारागारस्य कैदी, शेरिफ्! तं दृढे कक्षे निक्षिपतु!”
“क-क-कृष्णमरीचिः!” इति शेरिफः स्तम्भितः अवदत्।
“एषः सः एव। तं च सावधानं रक्षतु, न चेत् वयं त्वां टेलीग्राफ्-स्तम्भे फाशीदण्डं दास्यामः।”
“कः आरोपः?” इति शेरिफः यान्त्रिकरूपेण अपृच्छत्।
“आरोपः न आवश्यकः। त्वम् अपि जानासि यत् गतत्रयवर्षेभ्यः कृष्णमरीचेः पञ्चशतं मुद्राणां पुरस्कारः आसीत्। तं कक्षे निक्षिपतु, तव मूर्खप्रश्नान् च न करोतु। यदि त्वम् आरोपं कर्तुम् इच्छसि, तर्हि तं चतुर्णां सुवर्णसञ्चयानाम् अपहरणेन आरोपय, यत् तस्य न आसीत्। तं भ्रमणेन विलम्बेन च आरोपय। तं हिंसायाः आक्रमणस्य च आरोपय। तं अश्वापहरणेन लूटेन गुप्तशस्त्रधारणेन च आरोपय। तं स्वयानं जलस्रोतस्य समीपे स्थापितवान् इति आरोपय। तं स्वपुस्तके यत् किमपि अस्ति तत् सर्वं आरोपय। सः सर्वेषां दोषी अस्ति।”
शेरिफः शिथिलः अभवत्। सः कृष्णमरीचिं कक्षं प्रति नीतवान् यत्र स्लिम् ब्रिग्सः निराशः उपविष्टः आसीत्। स्लिम् गणस्य नायकं प्रवेश्यमाणं दृष्ट्वा सहानुभूत्या शिरः कम्पितवान् करुणं च अवदत्।
द्वारं निष्पेषितम्।
“एतत् कृष्णमरीचिं निराकृतवत्!” इति बार्ट् डॉसनः सन्तोषेण अवदत्। “इदानीं कुटीरं प्रति आगच्छतु सर्वं च वदतु। अहं जिज्ञासया म्रियमाणः अस्मि।”
डॉसनः हार्डी-कुमारौ च कारागारात् निर्गतवन्तः द्वारस्य समीपे सम्मर्दितं जनसमूहं प्रति युद्धं कृत्वा। प्रश्नाः तेषां प्रति प्रक्षिप्ताः यदा ते पथि आरब्धवन्तः। किम् एतत् सत्यम् यत् कृष्णमरीचिः अन्ततः गृहीतः? केन गृहीतः? किमर्थं गृहीतः? कथम् एतत् सर्वम् अभवत्?
“श्वः सर्वं वदिष्यामि,” इति बार्ट् डॉसनः वचनं दत्त्वा बालकौ पथि नीत्वा अग्रे गतवान्। “अहम् अपि एतत् स्पष्टं न जानामि।”
एवं हार्डी-कुमारौ हङ्क् शेलस्य कुटीरं प्रति प्रत्यागतवन्तौ, तत्र तेषां संकटपूर्णानां साहसानां गूढसुवर्णान्वेषणस्य च सफलतायाः वृत्तान्तं वक्तुम्।