॥ ॐ श्री गणपतये नमः ॥

ग्रहणम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारौ आश्चर्येण स्तब्धौ अभवताम्विजये स्वहस्ते स्थिते सति तौ एतं भयङ्करं पुरुषं प्रति अभिमुखौ अभवताम् यः अन्धकारात् प्रेतवत् उत्थितः इव प्रतीयते स्मकृष्णमरीचिः तौ रक्तहस्तौ गृहीतवान् आसीत्

तत् सुवर्णं त्यजत!” इति दस्युः गर्जितवान्। “तत् सुवर्णं त्यजत स्वहस्तौ उन्नयत!”

ते परस्परं तन्यमानाः अभिमुखाः अभवन्सहसा फ्रैङ्क् कृष्णमरीचेः पृष्ठतः स्थितं सुरङ्गं दर्शितवान्

तं गृह्णातु!” इति सः अक्रोशत्

स्वभावतः एव दस्युः परावृत्य पृष्ठतः स्थितं शत्रुं प्रति अभिमुखः अभवत्यावत् सः एतत् छलं ज्ञातवान् यत् तस्य रिवाल्वरौ तयोः बालकयोः प्रति आसीत् तावत् हार्डी-कुमारौ क्रियाशीलौ अभवताम्

जोः एकं सुवर्णस्य सञ्चयं सर्वबलेन प्रक्षिप्तवान्सः दस्योः बाहुं प्रहृत्य एकं शस्त्रं भूमौ पातितवान्तस्मिन् एव क्षणे फ्रैङ्क् स्वहस्ते स्थितं सञ्चयं प्रक्षिप्तवान् यत् कृष्णमरीचेः वक्षसि आहतम्

दस्युः पृष्ठतः चलितवान्हार्डी-कुमारौ तं प्रति उत्प्लुत्य गतवन्तौ

फ्रैङ्क् तस्य शेषं शस्त्रं उन्नेतुं पूर्वमेव तं प्राप्तवान्विद्युत् इव सः कृष्णमरीचेः बाहुं गृहीत्वा रिवाल्वरं तस्मात् दूरं धृतवान्ततः जोः युद्धे सम्मिलितः तयोः मध्ये तौ दस्युं भूमौ पातितवन्तौ स्वप्रहारस्य प्रबलबलेन

कृष्णमरीचिः कठोरं संघर्षितवान्र्चः निर्वाणः अभवत्, युद्धं सम्पूर्णान्धकारे प्रचलितम्मित्रं शत्रुं विभक्तुं कठिनम् आसीत्दस्युः बलवान् शक्तिशाली आसीत् सः मुक्तिं प्राप्तुं निराशं युद्धितवान्

फ्रैङ्क् दस्योः बाहौ दृढं आश्लिष्टवान्, कृष्णमरीचिं रिवाल्वरस्य नियन्त्रणं प्राप्तुं निवारयितुं सर्वबलं प्रयुक्तवान्शस्त्रं अन्धकारे प्रज्वलितम्, गर्जनवत् शब्दः तस्मिन् संवृतस्थाने श्रुतः

फ्रैङ्क् रिवाल्वरं गृहीत्वा तीव्रं आकृष्टवान्कृष्णमरीचेः ग्रहणं शिथिलम् अभवत्रिवाल्वरं मुक्तं अभवत् फ्रैङ्क् तं दस्योः हस्तात् विमुक्तवान्शीघ्रं सः तं परिवर्त्य नलिकां कृष्णमरीचेः शरीरे न्यधात्

स्वहस्तौ उन्नयत!” इति सः कर्कशं अवदत्। “अहं त्वां आवृतवान् अस्मि।”

कृष्णमरीचिः स्वसंघर्षं त्यक्त्वा निश्चलः अवस्थितः

अहं पराजितः अस्मि,” इति सः शीघ्रं अवदत्। “अहं पराजितः अस्मिमां प्रहरतु।”

र्चं गृह्णातु, जोः।”

जोः दस्योः ग्रहणं त्यक्त्वा र्चं अन्विष्टवान् यः गुहायाः दूरस्थं कोणं प्रति लुण्ठितः आसीत्सः अन्ततः तं प्राप्तवान् प्रज्वालितवान् प्रकाशः कृष्णमरीचिं पृष्ठतः शयानं दर्शितवान्, तस्य हस्तौ उन्नतौतस्य नेत्रे भयेन विस्फारिते आस्ताम्

उत्तिष्ठतु!” इति फ्रैङ्क् आदिष्टवान्

दस्युः पादौ उन्नीय उत्थितः, हस्तौ अद्यापि उन्नतौ

अन्यं शस्त्रं गृह्णातु, जोः।”

जोः भूमौ अन्यं रिवाल्वरं प्राप्तवान् उन्नीतवान्

उत्तमम्! इदानीं वयं त्वां स्वसहितं नेष्यामः।”

मां मुञ्चतु, बालकौ,” इति दस्युः याचितवान्। “एतत् केवलं परिहासः आसीत्अहं केवलं भयप्रदर्शनं कर्तुम् इच्छामि स्मसुवर्णं गृह्णातु, यदि इच्छन्ति, परं मां मुञ्चतु।”

त्वं परिहासस्य विचित्रं धारणां धारयसिएवं परिहासरूपेण वयं त्वां लकी-टम-नगरं नेष्यामः कारागारे निक्षेप्यामःएषः अस्माकं हास्यबोधःसुवर्णं गृह्णातु, जोः, तस्य पुरतः गच्छतुअहं पृष्ठतः आगमिष्यामि।”

र्चं द्वौ सुवर्णसञ्चयौ धृत्वा जोः नीलकक्षस्य प्रवेशद्वारं प्रति गतवान्फ्रैङ्क् अन्यौ द्वौ सञ्चयौ गृहीत्वा रिवाल्वरेण कृष्णमरीचिं आवृत्य तं अग्रे प्रेरितवान्

अग्रे, गच्छतु!” इति सः आदिष्टवान्

अनिच्छया दस्युः अग्रे गतवान्, जोः अनुगतवान् यः र्चस्य प्रकाशवृत्तेन प्रतिबिम्बितः आसीत्

मम जनाः एतस्य प्रतिशोधं ग्रहीष्यन्ति!” इति सः क्रूरं गर्जितवान्

त्वयि गृहीते सति ते जनाः इतस्ततः विसर्जिताः भविष्यन्ति यत् त्वं तान् कदापि प्राप्स्यसि,” इति फ्रैङ्क् उक्तवान्। “यदि , ते त्वया सह कारागारे पतिष्यन्तिकथं त्वं खनौ तैः विना अवतीर्णः? वात्यायां सुवर्णं हर्तुम् इच्छन्?”

प्रहारः प्रभावीः अभवत्कृष्णमरीचिः तीव्रं परावृत्य दृष्टवान्

अहं तान् छलितुं इच्छामि स्म!” इति सः क्रोधेन अवदत्। “तान् वदतु! मां अत्र प्राप्तवन्तः इति वदतुअस्माकं मध्ये कस्यापि एकाकिनः अत्र प्रवेष्टुं उचितम् आसीत्।”

फ्रैङ्क् हसितवान्

एषः तव क्रीडा आसीत् वा? त्वं गुप्तं अत्र अवतीर्य सुवर्णं गृहीत्वा वात्यायाः आवरणे पलायितुम् इच्छन् आसीःयदि वयं आगतवन्तः, त्वं तत् कृतवान् अपि स्याःतव जनाः अस्मासु प्रतिशोधं ग्रहीष्यन्ति, वा? हा, ते त्वां फाशीदण्डं दातुम् इच्छन्ति स्म!”

कृष्णमरीचिः मौनं धृतवान्तस्य छलः असफलः अभवत्, सः ज्ञातवान् आसीत्सः ज्ञातवान् आसीत् यत् अन्ये दस्यवः श्रुत्वा यत् सः नीलकक्षे गृहीतः आसीत् ते ज्ञास्यन्ति यत् सः तेषां अज्ञाते एव सुवर्णं हर्तुं पलायितुं प्रयत्नं कृतवान् आसीत्

जोः मार्गं नीत्वा सुरङ्गं प्रति अग्रे गतवान्, ततः ते मुख्यशाफ्टं प्रति प्रस्थितवन्तः

अहं मन्ये यत् वयं सत्यमेव आस्म यदा शब्दाः श्रुताः इति मन्यते स्म,” इति सः फ्रैङ्क् प्रति अवदत्। “एषः अस्माकं मित्रः एव आसीत् यः खनौ अवतीर्णः आसीत्।”

सः शान्तं अवतीर्णः आसीत्अहं तं तिष्ठन्तं दृष्ट्वा रिवाल्वराभ्यां अस्मान् प्रति निर्दिष्टाभ्यां सह साक्षात् उत्प्लुतः अभवम्वयं त्वां प्रति एतावत् वदामः, कृष्णमरीचेत्वं अस्मान् सम्पूर्णतः आश्चर्येण गृहीतवान्।”

दस्युः गुञ्जितवान्, परं सः सन्तुष्टः आसीत्

जोः शाफ्टस्य पार्श्वे स्थितं सोपानं आरोहितुं आरब्धवान्

उपरि गच्छतु,” इति फ्रैङ्क् अवदत्, दस्युं रिवाल्वरस्य नलिकया पार्श्वे प्रहृत्यकृष्णमरीचिः सोपानपङ्क्तिं शीघ्रं आरूढवान्

ते क्लेशरहितं आरोहणं कृतवन्तः, जोः शाफ्टस्य शिखरे उत्थितः तस्य स्थानं गृहीत्वा रिवाल्वरेण कृष्णमरीचिं आवृतवान् यावत् दस्युः पुनः सतलं प्राप्तवान् फ्रैङ्क् तस्मिन् सम्मिलितः अभवत्वात्या मन्दहिमपातं प्रति शान्ता अभवत्, यद्यपि अन्धकारः पतितः आसीत्

दूरतः, ते लकी-टम-नगरस्य किञ्चित् प्रकाशान् द्रष्टुं शक्तवन्तःस्पष्टः पन्थाः मार्गं प्रति निर्गतवान्जोः पुनः अग्रणीः अभवत्

एवं विचित्रः शोभायात्रा हिमे गतवती, दस्युः निराशः निरुत्साहः स्वग्राहकयोः मध्ये चलितवान्सुवर्णस्य भारः महान् आसीत्, परं फ्रैङ्क् जोः तं प्रति अल्पमेव ध्यानं दत्तवन्तौ, तयोः द्विविधविजयेन उल्लसितौ आस्ताम्तौ केवलं सुवर्णं स्वयथार्थस्वामिने प्रत्यर्पितवन्तौ, परं तौ पश्चिमस्य प्रसिद्धतमानां दस्यूनां एकं गृहीतवन्तौ

ते हङ्क् शेलस्य कुटीरं प्राप्तवन्तः काले कृष्णमरीचिं द्वारं प्रति नीतवन्तःजोः अन्तः प्रविष्टवान् दस्युं आवृत्य तं प्रवेष्टुं आदिष्टवान्

फ्रैङ्क् स्वपितरं शय्यायाम् उत्थितं आश्चर्येण विस्फारितनेत्रं दृष्टवान्, हङ्क् शेलं बार्ट् सनं अग्नेः समीपे मुखविस्फारितौ दृष्टवन्तौबार्ट् सनः तेषां प्रवेशकाले स्वपाइपं मुखे स्थापयितुं प्रयत्नं कुर्वन् आसीत्, सः तं स्थगितवान् त्रयाणां कुटीरं प्रविष्टानां दृष्ट्वा

जोः स्वसुवर्णसञ्चयौ मेजे प्रक्षिप्तवान्

इदं सुवर्णम्अंशतः!”

इदं शेषम्,” इति फ्रैङ्क् अवदत् द्वारं रुद्ध्वा स्वद्वौ सञ्चयौ न्यधात्। “इदं ,” इति सः कृष्णमरीचिं दर्शयन् अवदत्, “एषः तस्य गणस्य नायकः येन तत् अपहृतम्।”

कृष्णमरीचिः!” इति हङ्क् शेलः उत्थाय अवदत्

दस्युः मौनं धृतवान्सः फ्रैङ्कस्य रिवाल्वरं सावधानं दृष्टवान्, यथा सः अद्यापि पलायनस्य सम्भावनां चिन्तयन् आसीत्परं शस्त्रं चलितम्, सः ज्ञातवान् यत् सः फञ्जितः आसीत्

रज्जुः अस्ति वा?” इति फ्रैङ्क् हङ्क् शेलं प्रति अपृच्छत्। “सः स्वहस्तौ उन्नेतुं श्रान्तः अस्तिवयं तस्य मणिबन्धौ बद्ध्वा तं कारागारं प्रति नेष्यामः।”

अहं रज्जुं धारयामि!” इति हङ्क् उत्थाय अवदत्, किञ्चित् कालान्तरे कृष्णमरीचेः बाहू पृष्ठतः दृढं बद्धाः अभवन्

परं कुत्र त्वं सुवर्णं प्राप्तवान्?” इति बार्ट् सनः उत्साहेन स्फुरन् अपृच्छत्। “वृत्तान्तं वदतु! एतत् तत् एव सुवर्णं यत् अपहृतम् आसीत्!” इति सः सञ्चयेषु हस्तं निक्षिप्य सुवर्णरजः खण्डान् अङ्गुल्योः मध्ये स्फोटयित्वा अवदत्। “एतत् सर्वम् अस्तिप्रत्येकं खण्डम्! सर्वं वृत्तान्तं वदतु, बालकौ।”

तं प्रथमं कारागारं प्रति नयतु,” इति फेन्टन् हार्डी शान्तं अवदत्। “अहम् अपि कस्यापि इव जिज्ञासुः अस्मि यत् किम् अभवत् इति श्रोतुम्, परं बालकौ आगत्य वदिष्यन्तिवृत्तान्तः स्थास्यतिपरं दीर्घं करोतु।”

अहं युष्माभिः सह गमिष्यामि!” इति सनः स्वटोपीं गृहीत्वा मैकिनाव्-कोटं धृतवान्। “एतत् अत्युत्तमम् अस्ति यत् च्यावनीयम्अहं मन्ये स्म यत् कदापि कृष्णमरीचिः कारागारे निक्षिप्यते इति दिनं द्रक्ष्यामि!”

एवं बार्ट् सनः उत्साहेन कथयन् हार्डी-कुमारौ कुटीरात् निर्गतवन्तौ, यत्र फेन्टन् हार्डी हङ्क् शेलः सुवर्णं कथं प्राप्तम् दस्युः कथं गृहीतः इति व्यर्थं अनुमानं कुर्वन्तौ आस्ताम्

ते लकी-टम-नगरं प्रविष्टवन्तः, यद्यपि रात्रिः पतिता आसीत् जनाः गृहेषु प्रविष्टाः आसन्, वार्ता शीघ्रं प्रसारिता, कस्यापि गूढतन्त्रजालेन मानसिकदूरभाषणेन वा, यावत् ते कारागारं प्राप्तवन्तः तावत् बलवन्ताः खनकाः नागरिकाः प्रत्येकं दिशातः पथि धावन्तः आसन्, कृष्णमरीचिं अन्ततः कारागारे निक्षिप्यमाणं द्रष्टुम् उत्सुकाः

शेरिफः स्वकार्यालये आसीत् तस्य चिबुकं आश्चर्येण शिथिलम् अभवत् यदा ते प्रविष्टवन्तः

इदं कृष्णमरीचिः तव कृते!” इति बार्ट् सनः गर्जितवान्। “एषः तव कारागारस्य कैदी, शेरिफ्! तं दृढे कक्षे निक्षिपतु!”

--कृष्णमरीचिः!” इति शेरिफः स्तम्भितः अवदत्

एषः सः एवतं सावधानं रक्षतु, चेत् वयं त्वां टेलीग्राफ्-स्तम्भे फाशीदण्डं दास्यामः।”

कः आरोपः?” इति शेरिफः यान्त्रिकरूपेण अपृच्छत्

आरोपः आवश्यकःत्वम् अपि जानासि यत् गतत्रयवर्षेभ्यः कृष्णमरीचेः पञ्चशतं मुद्राणां पुरस्कारः आसीत्तं कक्षे निक्षिपतु, तव मूर्खप्रश्नान् करोतुयदि त्वम् आरोपं कर्तुम् इच्छसि, तर्हि तं चतुर्णां सुवर्णसञ्चयानाम् अपहरणेन आरोपय, यत् तस्य आसीत्तं भ्रमणेन विलम्बेन आरोपयतं हिंसायाः आक्रमणस्य आरोपयतं अश्वापहरणेन लूटेन गुप्तशस्त्रधारणेन आरोपयतं स्वयानं जलस्रोतस्य समीपे स्थापितवान् इति आरोपयतं स्वपुस्तके यत् किमपि अस्ति तत् सर्वं आरोपयसः सर्वेषां दोषी अस्ति।”

शेरिफः शिथिलः अभवत्सः कृष्णमरीचिं कक्षं प्रति नीतवान् यत्र स्लिम् ब्रिग्सः निराशः उपविष्टः आसीत्स्लिम् गणस्य नायकं प्रवेश्यमाणं दृष्ट्वा सहानुभूत्या शिरः कम्पितवान् करुणं अवदत्

द्वारं निष्पेषितम्

एतत् कृष्णमरीचिं निराकृतवत्!” इति बार्ट् सनः सन्तोषेण अवदत्। “इदानीं कुटीरं प्रति आगच्छतु सर्वं वदतुअहं जिज्ञासया म्रियमाणः अस्मि।”

सनः हार्डी-कुमारौ कारागारात् निर्गतवन्तः द्वारस्य समीपे सम्मर्दितं जनसमूहं प्रति युद्धं कृत्वाप्रश्नाः तेषां प्रति प्रक्षिप्ताः यदा ते पथि आरब्धवन्तःकिम् एतत् सत्यम् यत् कृष्णमरीचिः अन्ततः गृहीतः? केन गृहीतः? किमर्थं गृहीतः? कथम् एतत् सर्वम् अभवत्?

श्वः सर्वं वदिष्यामि,” इति बार्ट् सनः वचनं दत्त्वा बालकौ पथि नीत्वा अग्रे गतवान्। “अहम् अपि एतत् स्पष्टं जानामि।”

एवं हार्डी-कुमारौ हङ्क् शेलस्य कुटीरं प्रति प्रत्यागतवन्तौ, तत्र तेषां संकटपूर्णानां साहसानां गूढसुवर्णान्वेषणस्य सफलतायाः वृत्तान्तं वक्तुम्


Standard EbooksCC0/PD. No rights reserved