अग्रिमे दिवसे, निशायाः निद्रया पुनर्जीविताः हार्डी-कुमारौ गुप्तस्वर्णस्य व्यवस्थितान्वेषणाय प्रस्थितौ।
“अस्य प्रकरणस्य विषये बहु न्यायाधीशकार्यं न भविष्यति,” इति पिता तयोः उक्तवान्। “एषः केवलं स्वर्णस्य उच्चावचान्वेषणस्य सरलः प्रकरणः भविष्यति। तत् कुत्रचित् गुप्तं स्थापितम् अस्ति, अन्यथा दस्यवः इतस्ततः न भ्रमेयुः। सर्वेषु परित्यक्तेषु खनिखननेषु, यत्र कुत्रचित् तत् गुप्तं स्थापितं स्यात्, तत्र अन्वेषयत। यूयं तस्याः रेखायाः अनुसरणं कुरुत वा दस्यूनां शिबिरं प्राप्य तत्र किञ्चित् सूचनां प्राप्नुत।”
एतत् विचार्य, फ्रैङ्क् जो हार्डी प्रातः कुटीरात् निर्गतौ। तौ प्रथमं किञ्चित् परित्यक्तानि खननानि अन्वेष्टुं निश्चितवन्तौ।
“एषः तृणराशौ सूच्याः अन्वेषणवत् अस्ति,” इति फ्रैङ्क् उक्तवान्; “किन्तु अस्माकं किञ्चित् भाग्यं भवेत् चेत् स्वर्णं प्राप्नुमः।”
तौ नगरं न प्रविष्टौ, यतः तयोः शिबिरे उपस्थितिः बहुवार्तां जनयेत् इति तौ जानतः आस्ताम्। तयोः आगमनस्य वार्ता दस्यून् प्राप्ता इति तौ निश्चितौ आस्ताम्, तथापि तौ यथा शक्यं गुप्तं तिष्ठितुं इच्छतः आस्ताम्।
हङ्क् शेल् पर्वतस्य शिखरस्य उपरि स्थितस्य प्राचीनखननस्य अन्वेषणं कर्तुं सूचितवान्, तत्र तौ गतौ। शिलासु मन्दः पन्थाः आसीत्, यद्यपि तत् बहुकालात् हिमेन आच्छादितम् आसीत्, किन्तु कुमारौ खननं सुकरं प्राप्तवन्तौ। तौ निर्मलशीतवायोः उत्साहं गुप्तस्वर्णस्य रहस्यस्य कार्ये अन्ततः प्रवृत्तस्य च उत्साहं अनुभूतवन्तौ।
परित्यक्तं खननं खननवत् न प्रतीयते स्म। तत् केवलं भूमौ महान् कोषः आसीत्, यस्य शाफ्टः अधः अन्धकारे गच्छति स्म। शाफ्टः केवलं किञ्चित् यार्डपरिमितः आसीत्, चञ्चलः सोपानः कठिनशिलायाः अधः नयति स्म।
“अस्माभिः प्रारम्भाय एतत् प्रयतितव्यम्,” इति फ्रैङ्क् सूचितवान्। “अत्र कोऽपि समीपे आगतः इति सुकरं ज्ञातुं शक्यते।”
तौ विद्युत् टॉर्चं आनीतवन्तौ, फ्रैङ्क् सोपानं अवरोहितुं प्रारभत। जो अनुगतवान्। तयोः परित्यक्तखनने अवरोहणं जोखिमपूर्णम् आसीत्, यतः सोपानस्य पङ्क्तयः विविधस्थानेषु भग्नाः आसन्, किन्तु चत्वारिंशत् पादान् अवरुह्य तौ प्रथमं एकमात्रं स्तरं प्राप्तवन्तौ। खननं निश्चयेन असफलम् आसीत्।
टॉर्चस्य प्रकाशे तौ द्विशतपादपरिमितायां शिलागुहायां स्थितौ इति दृष्टवन्तौ। खनने बहु कार्यं न कृतम् आसीत्, तत् वर्षेभ्यः परित्यक्तम् आसीत्। कुमारौ गुहां अत्यन्तं शीतां सार्द्रां च अनुभूतवन्तौ, तौ तां शीघ्रं अन्वेष्टुं प्रवृत्तौ।
तौ स्थानस्य परिभ्रमणं समाप्तुं प्रायः आस्ताम्, शिलायाः अर्वाचीनं स्थानान्तरणं, चोरितस्वर्णस्य गुप्तस्थानं च सावधानं अन्विष्य, तौ एकमतौ आस्ताम् यत् तत् स्थानं मूलतः परित्यक्तं तावत् कोऽपि तत्र न आगतः। गुप्तस्थानस्य लेशः अपि न आसीत्। परित्यक्तं खननं तस्य प्रदेशस्य बहूनां मध्ये एकम् आसीत्, प्रदेशे एकस्य सफलस्य आघातेन अन्येषां खनकानां स्वीयेषु दावेषु उत्खननस्य उन्मादः जातः आसीत्। तत् किञ्चित् कालं यावत् कृतं, ततः तस्य भाग्याय परित्यक्तम्।
“अत्र किमपि नास्ति इति मन्ये,” इति जो उक्तवान्।
“अहं निश्चितः अस्मि। ओह्, वयं स्वर्णं तत्क्षणं प्राप्तुं न अपेक्षितवन्तौ। अन्यानि बहूनि खननानि अन्वेष्टव्यानि सन्ति, तेषु अधिकांशानि एतस्मात् अधिकं गभीराणि सन्ति।”
“वयं प्रत्यागन्तव्यम् इति वदसि?”
“एकं क्षणम्। अत्र मार्गः प्रतीयते।”
फ्रैङ्कस्य प्रकाशेन गुहायाः अन्तिमे भागे सङ्कीर्णः मार्गः प्रकटितः। सः नम्रः भूत्वा तत् सावधानं परीक्षितवान्।
“एषः कुत्रचित् नयति इति प्रतीयते,” इति सः उक्तवान्। “अहं तस्य अनुसरणं करिष्यामि इति मन्ये।” सः नम्रः भूत्वा हस्तजानुभ्यां मार्गे प्रविष्टवान्। जो सः अदृश्यः भूत्वा तस्य पश्चात् आहूतवान्।
“अहं अत्र प्रतीक्षे।”
“यदि सः कुत्रचित् नयति तर्हि अहं त्वां आह्वयिष्यामि।”
जो स्वस्य भ्रातुः शिलासु सङ्कीर्णे मार्गे क्रीडन्तं श्रुतवान्। किञ्चित् कालान्तरे शब्दाः नष्टाः। तस्य स्थितायां गुहायां अन्धकारः एकाकित्वं च आसीत्। सः फ्रैङ्कस्य आह्वानं प्रतीक्षितवान्।
पञ्चमिनटानन्तरम् अपि स्वस्य भ्रातुः प्रविष्टस्य मार्गात् कोऽपि शब्दः न आसीत्। जो चिन्तितः भूत्वा। सः नम्रः भूत्वा मार्गस्य अन्तः प्रकाशं प्रक्षिप्तवान्। फ्रैङ्कस्य कोऽपि चिह्नं न आसीत्।
“किमपि घटितं स्यात् इति मन्ये,” इति सः मर्मरितवान्।
अन्येषु पञ्चमिनटेषु गतेषु अपि स्वस्य भ्रातुः कोऽपि चिह्नं न दृष्ट्वा, जो स्वयं मार्गं प्रवेष्टुं निश्चितवान्। किमपि घटितं स्यात्। फ्रैङ्कः खननस्य गभीरे विषवायुभिः मूर्छितः स्यात्। सः कस्यचित् अदृश्यस्य गर्तस्य अधः पतितः स्यात्, स्वयं च आहतवान् स्यात्। प्रकाशं स्वस्य अग्रे प्रक्षिप्य, जो शिलायाः मुखे सङ्कीर्णे मार्गे प्रविष्टवान्।
किञ्चित् यार्डपरिमितं मार्गः सीधः अग्रे गच्छति स्म; ततः वक्रं आसीत्। मार्गं परीक्ष्य, जो दृष्टवान् यत् सः शिलायाः स्वाभाविकः मार्गः न आसीत्, किन्तु मानवहस्तैः निर्मितः आसीत्, यतः कुदालस्य फालस्य च चिह्नानि स्पष्टं दृश्यन्ते स्म। सः शिलायाः विस्फोटेन निर्मितः आसीत्, किञ्चित् दूरीपर्यन्तं मार्गस्य परिमाणं उत्तमम् आसीत्, किन्तु क्रमेण सङ्कीर्णः अभवत्।
सः मार्गस्य वक्रे गतवान् यदा मन्दं आह्वानं श्रुतवान्।
“जो! जो!”
सः दूरात् आगतः इति प्रतीयते स्म, तत्र आह्वानस्य स्वरः आसीत् यः तं सूचयति स्म यत् तस्य भ्राता संकटे अस्ति।
मार्गे क्रीडन्, यः प्रकाशस्य ज्वलन्ते मण्डले अग्रे उद्घाटितः इति प्रतीयते स्म, सः फ्रैङ्कस्य दिशि गतवान्। सः आह्वानं पुनः श्रुतवान्, इदानीं तत् उच्चतरम् आसीत्। सः प्रत्याहूतवान्:
“अहं आगच्छामि। किं घटितम्?”
“अहं अत्र बद्धः अस्मि। मम पादः बद्धः अस्ति।”
अन्धकारमये मार्गे जो गतवान्।
अन्ते प्रकाशः स्वस्य भ्रातुः रूपं किञ्चित् दूरे प्रकटितवान्। फ्रैङ्कः मार्गस्य शिलामये तले सपाटः पतितः आसीत्, तस्य पादः द्वयोः भारयोः शिलयोः मध्ये बद्धः आसीत्। सः तेषु अधिरोहितुं प्रयतितवान्, एका शिला विचलिता भूत्वा, तस्य पादं अन्यस्याः शिलायाः विरुद्धं बद्धवती।
“त्वं आहतः असि?” इति जो चिन्तितः भूत्वा, फ्रैङ्कस्य पार्श्वे प्राप्य पृष्टवान्।
“न। अहं सकलः अस्मि। किन्तु मम पादं चालयितुं न शक्नोमि।”
जो टॉर्चं न्यस्य, यस्य प्रकाशः दृश्यं स्पष्टं प्रकाशितवान्। ततः सः शिलायाः समीपं गत्वा तां चालयितुं स्वस्य सर्वं बलं प्रयुक्तवान्। किन्तु शिला भार्या आसीत्। यदि सा फ्रैङ्कस्य पादं प्रत्यक्षं आहतवती स्यात्, तर्हि सः चूर्णीभूतः अभविष्यत्। भाग्यवशात्, सा केवलं अन्यस्याः शिलायाः उपरि स्थिता भूत्वा, कुमारस्य गुल्फं दबितवती, तस्य पादं तयोः मध्ये बद्धवती।
फ्रैङ्कः स्वस्य भ्रात्रे किमपि साहाय्यं कर्तुं असमर्थः आसीत्। सः मुखं अधः कृत्वा पतितः आसीत्, उत्थाय उपवेष्टुं असमर्थः आसीत्।
“एषा अत्यन्तं भार्या!” इति जो श्वासं विस्फार्य उक्तवान्, यदा सः भार्यां शिलां चालयितुं प्रयतितवान्। सा चलितुं नैच्छत्।
“किञ्चित् विश्रामं कृत्वा पुनः प्रयत्नं कुरु।”
जो उपविष्टः, गुरुतरं श्वसन्।
“कथं घटितम्?” इति सः पृष्टवान्।
“अहं मार्गे क्रीडन् आसम् यदा अग्रे शिलानां राशिं दृष्टवान्। प्रथमं अहं प्रत्यागन्तुं इच्छन् आसम्, किन्तु अहं इतो दूरं आगतवान् इति चिन्तयित्वा प्रत्यागन्तुं मूर्खतायाः इति मत्वा, अहं शिलानाम् उपरि अधिरोहितुं प्रारभम्। अहं प्रायः अधिरोहितवान् यदा सा महती शिला अन्यस्याः शिलायाः विरुद्धं सर्पितवती—तत्र अहं आसम्। भाग्यवशात् मम पादं न भग्नम्।”
“अहं तां शिलां अनुचितं चालयितुं भीतः अस्मि, अन्यथा सा त्वयि उपरि सर्पेत्। तां सुरक्षितं चालयितुं एकः एव उपायः अस्ति यत् तां सीधं उपरि उत्थाप्य, तव पादं मुक्तं कर्तुं। किन्तु अहं निश्चितः अस्मि यत् अहं तत् कर्तुं समर्थः न अस्मि।”
“तथापि पुनः प्रयत्नं कुरु।”
जो पुनः भार्यां शिलायाः प्रति प्रयुक्तवान्। यद्यपि सः तां चालयितुं प्रयत्नं कृतवान्, श्वासं विस्फारितवान्, तथापि शिला तस्य प्रयत्नान् अवज्ञाय, सः तां इञ्चमात्रं अपि चालयितुं असमर्थः अभवत्। सः प्रयत्नं प्रयत्नं च कृतवान्, किन्तु शीघ्रं एव स्पष्टम् अभवत् यत् प्रयत्नः तस्य बलात् परः आसीत्, अन्ते सः श्रमात् भित्त्याः विरुद्धं पतितवान्। सः स्वस्य ललाटं मार्जितवान्।
“अतीव भार्या!” इति सः श्वासं विस्फार्य उक्तवान्।
फ्रैङ्कः मौनं धृतवान्।
“यदि अस्माकं कश्चित् क्रौबारः स्यात्!” इति सः अन्ते सूचितवान्। “तर्हि तां चालयितुं कठिनं न स्यात्।”
जो उपरि दृष्टवान्।
“अहं खनने क्रौबारं दृष्टवान्!” इति सः उक्तवान्। “सः एव उत्तमः भविष्यति।”
“गत्वा तं आनय। त्वं सुकरं शिलां चालयितुं शक्ष्यसि। ततः वयं अत्र निर्गमिष्यामः।”
जो स्वस्य टॉर्चं गृहीत्वा खननस्य मुख्यकार्यं प्रति प्रत्यागन्तुं प्रवृत्तः।
“अहं केवलं किञ्चित् मिनटानि एव भविष्यामि,” इति सः वचनं दत्तवान्।
“मां प्रति चिन्तां मा कुरु। अहं न गमिष्यामि,” इति फ्रैङ्कः हसित्वा उक्तवान्। सः संकटपूर्णस्थितौ अपि प्रसन्नः आसीत्।
जो सङ्कीर्णे मार्गे प्रत्यागतवान्, यत्र तौ प्रथमं अवरोहितवन्तौ। सः शाफ्टस्य पादे दीर्घं लौहदण्डं पतितं दृष्टवान् इति स्मृतवान्, सः ज्ञातवान् यत् सः स्वस्य भ्रातुः बद्धां शिलां चालयितुं उत्तमः उपकरणः भविष्यति। सः शीघ्रं गतवान्, स्वस्य भ्रातुः बन्धनं दीर्घं न कर्तुं इच्छन्, किञ्चित् मिनटेषु सः महागुहायां प्रत्यागतवान्।
प्रथमं सः लौहदण्डं न प्राप्तवान्, सः इतस्ततः अन्वेष्टुं प्रवृत्तः, प्रकाशं अत्र तत्र अन्धकारे कोणेषु प्रक्षिप्तवान्। अन्ते सः शाफ्टस्य पादे तं प्राप्तवान्। सः अतीव भार्यः आसीत्, तस्य एकः अन्तः शिलानां राशेः अधः आसीत्।
जो लौहदण्डं आकृष्टवान्।
प्रथमं सः तस्य प्रयत्नान् प्रतिरोधितवान्। सः स्वस्य सर्वं बलं प्रयुक्तवान्, दण्डः मन्दं चलितवान्। अन्तिमः आकर्षणः, सः अकस्मात् मुक्तः भूत्वा, सः पृष्ठतः चलितवान्।
एषः परिस्थितिः तस्य जीवनं रक्षितवती।
यतः दण्डं मुक्तं कुर्वन्, सः शिलानां राशिं विचलितवान्। ताः शीघ्रं गर्जित्वा शाफ्टस्य पादे पतितवत्यः। यदि जो तस्य अधः स्थितः स्यात्, तर्हि सः मृतः स्यात्।
ततः, शब्देषु नष्टेषु, शाफ्टस्य उच्चतरे भागात् मन्दं गर्जनं श्रुतवान्। तरवः भग्नाः, चटचटायिताः। प्राचीनाः तख्ताः, बहुकालात् सडिताः, अकस्मात् शिलाभूम्योः दबिताः। शिलानां अवलिः प्रथमस्य शिलापातस्य उपरि पतितवती। अधिकाः पतितवत्यः, भूमेः वर्षाः शीघ्रं पतितवत्यः, धूलिः गुहां व्यापितवती।
जो पृष्ठतः उत्प्लुत्य।
ततः, गर्जनं इव, सम्पूर्णः शाफ्टः पतितवान्। शिलाः तरवः च भयङ्करं पतितवत्यः। वायुः भग्नतरुणां पतितशिलानां च शब्देन पूर्णः अभवत्। शाफ्टात् आगतः मन्दः प्रकाशः, यः गुहायाः किञ्चित् प्रकाशं दत्तवान्, नष्टः अभवत्। खननं प्रतिध्वनिभिः कम्पितवती, पातस्य बलेन।
मौनं व्याप्तवत्। तत् पतितशिलानां तीक्ष्णशब्दैः भग्नम्। ततः ते शब्दाः अपि नष्टाः। गुहा धूलिना पूर्णा अभवत्।
जो भयेन मूर्छितः अभवत्। सः परिस्थितेः संकटं पूर्णं ज्ञातवान्।
“शाफ्टः पतितः,” इति सः चिन्तितवान्। “वयं खनने बद्धाः स्मः! वयं जीविताः न निर्गमिष्यामः!”
सः स्वस्य टॉर्चं शाफ्टस्य स्थाने प्रक्षिप्तवान्। प्रकाशः केवलं उच्चं शिलानां ढल्वां प्रकटितवान्। शाफ्टः सम्पूर्णं अवरुद्धः आसीत्। तस्य मलिनं शोधयितुं सैन्यस्य आवश्यकता स्यात्।
जो ज्ञातवान् यत् सः फ्रैङ्कः च तत् कार्यं कर्तुं न शक्ष्यतः। सः ज्ञातवान् यत् बाह्यतः कस्यचित् साहाय्यस्य आशा नास्ति, यतः कोऽपि न जानाति यत् तौ कुत्र स्तः। तौ खनने अन्वेषितुं दिनानि भवेयुः।