॥ ॐ श्री गणपतये नमः ॥

हिमवृष्टिःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारौ मार्गे शीघ्रं प्रस्थितौवायुः शिखरात् आक्रन्दति स्म वृक्षेषु सीत्करोति स्मसर्वः पर्वतः महति हिमवृष्टिः आवृतः आसीत्, वायुः उदिते सति हिमकणाः तयोः मुखेषु तुदन्ति स्म तेषां विरुद्धं प्रहरन्ति स्म

वात्या आगच्छति,” इति फ्रैङ्क् अवदत्, स्वस्य चिबुकं कोटस्य कण्ठे गाढं निधाय

अहं आशंसे यत् एतत् अधिकं भवेत्वयं स्थानं प्राप्स्यामः।”

वयं इदानीं त्यजामःयदि वयं श्वः प्रतीक्षामहे तर्हि अतिविलम्बः भविष्यति।”

वात्या शीघ्रं वर्धते स्महिमपातः इतिपर्याप्तः आसीत् यत् महतां शिलानां शिखराणि अपि आच्छादितानि आसन्, मार्गः शीघ्रं हिमेन आवृतः अभवत् यत् बालकौ स्मरणेन मार्गं अनुसर्तुं बाधितौ अभवताम्एतत् दुष्करम् आसीत्, यतः कुत्रचित् मार्गः शिलाखण्डानां समूहेषु वलितः आसीत्, हिमेन आच्छादिते सति ते तस्य जटिलवलनानि अनुमातुं बाधितौ अभवताम्अनेकवारं फ्रैङ्क् तं सम्पूर्णं त्यक्तवान्, किन्तु सः सर्वदा वात्यायाः आश्रये कुत्रचित् मार्गं पुनः प्राप्तुं समर्थः अभवत्

बालकौ मौनेन संघर्षं कुर्वन्तौ आस्ताम्वायुः प्रमाणे वर्धमानः आसीत्, हिमपातः इतिपर्याप्तः आसीत् यत् जोः स्वस्य भ्रातुः अस्पष्टं रूपं केवलं किञ्चित् यार्ड् दूरात् एव द्रष्टुं शक्तवान् आसीत्सः अकस्मात् स्वस्य भ्रातरं स्थितं दृष्टवान्

अहं मार्गं त्यक्तवान्!” इति फ्रैङ्क् आक्रन्दत्, पृष्ठतः आगच्छन्

ते हिमे गुल्फपर्यन्तं स्थितौ आस्ताम्मार्गस्य लेशः अपि आसीत्उन्नतेषु तेषां उपरि ते एकस्य प्रपातस्य शिलायाः गहनं समूहं द्रष्टुं शक्तवन्तौ, तेषां अग्रे शिलायाः ढलुवान् प्रवणं उद्भूतं आसीत् यत् किञ्चित् अपि आधारं प्रयच्छति स्म

अहं मार्गं दूरतः त्यक्तवान्, किन्तु अहं मन्ये यत् अहं तं सम्यक् अनुसरन् आसम् दूरतः तं प्राप्तुं शक्तवान् अस्मिवयम् पृष्ठतः गन्तव्यम्।”

ते स्वस्य पदचिह्नानि अनुसृतवन्तौहिमपातः इतिवेगेन आसीत् यत् तेषां स्वस्य पदचिह्नानि प्रायः लुप्तानि आसन्, ते मार्गं यत्र त्यक्तवन्तौ तत्र पुनः गन्तुं प्रायः असमर्थौ आस्ताम्ते तं पुनः प्राप्तवन्तौ, किन्तु अन्यस्मिन् दिशि प्रस्थितवन्तौ

शीतं तीव्रं भवति स्म, यद्यपि ते उष्णवस्त्रैः आच्छादितौ आस्ताम् तथापि ते हिमपर्वतप्रवणेभ्यः आगच्छतः शीतवायोः प्रभावं अनुभवितुं आरब्धवन्तौते स्वस्य टोपीनि कर्णेषु निधाय भीषणवायुं प्रति मन्दं अग्रे गच्छन्तौ यः तेषां विरुद्धं प्रहरति स्म हिमस्य चाद्रान् तेषां विरुद्धं प्रक्षिपति स्म

फ्रैङ्क् विजयस्य आरवं कृतवान् यदा सः किञ्चित् महतां शिलानां आश्रये मार्गं पुनः प्राप्तवान् यत्र हिमः अद्यापि प्रविष्टवान् आसीत्ते नूतनसाहसेन अग्रे गतवन्तौ

अन्ते ते संकीर्णस्थलात् निर्गतवन्तौ यत्र पर्वतोपरि मुख्यमार्गात् निर्जनशिबिरस्य मार्गः प्रस्थितः आसीत्, ततः ते विश्रान्तिं प्राप्तवन्तौ

तेषां अधः दूरे ते पर्वतस्य प्रवणं द्रष्टुं शक्तवन्तौ, हिमस्य प्रचण्डध्वजैः आवृतं यत् वात्यायां मत्तवत् स्थानान्तरितं भ्रमति स्मनगरं दृश्यात् आच्छादितम् आसीत्, श्वेतहिमवृष्ट्या आवृतम्

किं त्वं मन्यसे यत् वयम् एतत् कर्तुं प्रयत्नं कुर्मः?” इति फ्रैङ्क् अपृच्छत्

खनिः?”

आम्।”

त्वम् एतस्य यात्रायाः नेतृत्वं कुर्वन् असियत् त्वं कर्तुम् इच्छसि तत्।”

यदि त्वं मन्यसे यत् वात्या अतिभीषणा अस्ति, तर्हि वयम् कुटीरं प्रति प्रस्थास्यामः।”

त्वं किं कर्तुम् इच्छसि?”

अहम् इदानीं त्यक्तुं इच्छामि,” इति फ्रैङ्क् किञ्चित् विलम्बेन उत्तरं दत्तवान्

अहम् अपि तथैव अनुभवामि,” इति जोः अवदत्। “अहं मतं ददामि यत् वयम् खनिं प्राप्तुं प्रयत्नं कुर्मःएकवारं तत्र प्राप्ते सति वयम् वात्यायाः बाह्ये भविष्यामः, किमपि।”

अहं जानामि स्म यत् त्वं एवं वदिष्यसि,” इति फ्रैङ्क् हसित्वा अवदत्। “तर्हि वयम् लोन् ट्री खनिं प्रति गमिष्यामःयावत् अहं स्मरामि तत् अस्माकं अधः एव अस्ति, ततः दक्षिणतः।”

वयम् तं प्राप्स्यामः, अहं मन्ये।”

ते प्रवणं प्रति प्रस्थितवन्तौकिन्तु एकवारं ते शिलानां आश्रयं यत्र विश्रान्तिं प्राप्तवन्तौ तत् त्यक्त्वा ते अन्वभवन् यत् पर्वतप्रवणे वात्यायाः प्रचण्डता दशगुणिता अभवत्हिमवृष्टेः पूर्णबलं तेषां विरुद्धं प्रहृतम्

वायुः सहस्रस्वरैः आक्रन्दति स्महिमः अदृश्यचाबुकैः आहतः इव तेषां विरुद्धं प्रवहति स्मवात्यायाः गर्जनं तेषां कर्णेषु श्रूयते स्म, सूक्ष्महिमः तेषां नेत्राणि प्रायः अन्धीकरोति स्म

अहं यत् मन्ये ततः अपि अधिकं भवति,” इति फ्रैङ्क् मर्मरितवान्

प्रवणं तीव्रं खड्गवत् आसीत्ते मार्गस्य विवरणानि केवलं अस्पष्टवलितमार्गरूपेण एव विभेदितुं शक्तवन्तौ यः निरन्तरं अधः गच्छति स्मफ्रैङ्क् सर्पिलशिलायां स्थितिं त्यक्त्वा प्रवणे किञ्चित् यार्ड् यावत् पतितवान् यावत् हिमराशौ स्थितिं प्राप्तवान्सः मन्दं उत्थाय खञ्जन् अग्रे गतवान्, स्फुटितगुल्फेन पीडितः सन्

मार्गः तीव्रप्रपातं परितः वलितः आसीत्, सः तस्य आधारं परितः गतवान्, ततः द्वयोः उच्चशिलासमूहयोः मध्ये अदृश्यः अभवत्जोः स्वस्य भ्रातुः अस्पष्टं रूपं द्रष्टुं शक्तवान् आसीत्, सः तं त्यक्तुं शीघ्रं अग्रे गतवान्

किन्तु यदा जोः शिलाः परितः आगतवान् तदा सः हिमस्य अपारदर्शी मेघेन सम्मुखीकृतः अभवत्, यत् आकाशात् पतितं महत् श्वेतपटलम् इव आसीत्सः फ्रैङ्क् किमपि द्रष्टुं शक्तवान् आसीत्

सः यावत् शक्यम् तावत् मार्गं अनुसृतवान्, किन्तु किञ्चित् कालान्तरे सः स्थितिं प्राप्तवान्सः पर्वतप्रवणे बहिः आसीत्, वायवः अस्मिन् स्थले संमिलिताः आसन् यत् हिमः सर्वतः तं परितः भ्रमति इव प्रतीयते स्मअस्पष्टः मार्गः सम्पूर्णं लुप्तः अभवत्

सः आक्रन्दत्

फ्रैङ्क्! फ्रैङ्क्!”

किन्तु वायुः शब्दान् तस्य दन्तेषु प्रतिक्षिपति स्मकिञ्चित् कालं यावत् भयस्य भावना तं आक्रान्तवती, किन्तु सः शीघ्रं स्वयं शान्तं कृतवान्, यतः सः अजानात् यत् यदा फ्रैङ्क् पृष्ठतः पश्यति स्म पश्यति स्म यत् ते विभक्तौ आस्ताम्, तदा सः स्वस्य पदचिह्नानि अनुसरिष्यति

सः अनिश्चितेन किञ्चित् पदानि अग्रे गतवान्, यावत् तस्य मनसि आगतं यत् सः भ्रान्तिमार्गे भ्रमन् अस्ति यदि फ्रैङ्क् पृष्ठतः आगच्छति तर्हि सः तं प्राप्नुयात्अतः सः मार्गं पुनः प्राप्तुं प्रयत्नं कृतवान्किन्तु हिमपातः इतिपर्याप्तः आसीत् यत् सः विशालं धूसरशून्ये भ्रमन् इव प्रतीयते स्म, यस्मात् सर्वाः दिशाः लुप्ताः आसन्

सः निराशः भ्रमन् आसीत्, अतः सः यत्र आसीत् तत्र स्थित्वा पुनः पुनः आक्रन्दत्कोऽपि उत्तरं आसीत्सः केवलं वात्यायाः निरन्तरं आक्रन्दनं, हिमस्य प्रवाहं श्रोतुं शक्तवान् आसीत्

एकवारं सः मन्यते स्म यत् सः दूरतः मन्दं आरवं श्रुतवान्, किन्तु सः निश्चितः आसीत्, यद्यपि सः सावधानेन श्रुतवान् तथापि सः तं पुनः श्रोतुं शक्तवान् आसीत्

यदा सः शिलासु स्थित्वा हिमः तं प्रति प्रवहति स्म वायुः तं परितः आक्रन्दति स्म, केवलं गहनवात्यायाः भीषणाः शिलाखण्डाः भारीमेघात् उद्भूताः इव प्रतीयन्ते स्म, तदा जोः शीतस्य हिमस्पर्शं अनुभवित्वा स्वस्य भुजौ वक्षःस्थले प्रहर्तुं आरब्धवान् यत् उष्णं भवेत्सः जानाति स्म यत् एतादृश्यां हिमवृष्टौ निष्क्रियतायाः भयंकरता अस्ति

यत् किमपि तस्य स्थाने स्थातुं ततः श्रेयः आसीत्सः अग्रे संघर्षं कृतवान्, शिलासु स्खलित्वा पतितवान्, पुनः उत्थितवान्, वायोः विरुद्धं मन्दं अग्रे गतवान्सः जानाति स्म यत् सः मार्गं अनुसरन् आसीत् वा , किन्तु स्वस्य निर्णयानुसारं सः प्रवणं अधः गन्तुं प्रयत्नं कृतवान्

फ्रैङ्क् तु वात्यायां दृढतया अग्रे गच्छन् आसीत्, विश्वासेन यत् जोः समीपे पृष्ठतः आगच्छन् आसीत्, यावत् सः मार्गे दूरं गतवान् तावत् सः अजानात् यत् स्वस्य भ्राता अनुसरन् आसीत्सः पृष्ठतः आगतवान्, यदा सः वात्यायां पृष्ठतः रूपं द्रष्टुं शक्तवान् तदा सः स्वस्य पदचिह्नानि अनुसृतवान्, स्वस्य कण्ठस्य उच्चैः आक्रन्दन्

कोऽपि उत्तरं आसीत्

सः अन्वेष्टुं आरब्धवान्, मार्गस्य वामतः दक्षिणतः गच्छन्सः दूरं गन्तुं साहसीकृतवान्, यतः सः स्वयं मार्गं त्यक्तुं भीतः आसीत्फ्रैङ्क् भीतः आसीत् यत् जोः शिलासु स्खलित्वा पतितः स्यात् आत्मानं आहतवान् स्यात्यदि सः अग्रे गन्तुं असमर्थः स्यात् तर्हि सः पर्वतप्रवणे निरुपायः पतितः मृत्युं प्राप्स्यति

एतत् विचारं मनसि धृत्वा सः उन्मत्तवत् अन्वेष्टुं आरब्धवान्सः मार्गे पृष्ठतः अनुसर्तुं प्रयत्नं कृतवान्, किन्तु हिमः तस्य पदचिह्नानि आच्छादितवान् आसीत्, सः शीघ्रं गुरुहिमराशौ जानुपर्यन्तं निमग्नः अभवत् ज्ञातवान् यत् सः मार्गं त्यक्तवान् आसीत्

सः मार्गं पुनः प्राप्तुं प्रयत्नं कृतवान्, किन्तु हिमस्य श्वेतपटलं शिलासु शवावरणम् इव आसीत्, सः सर्वाः दिशाः त्यक्तवान् आसीत्

सः हिमे निरुद्देश्यं भ्रमन् आसीत्, किन्तु मार्गः निरन्तरं तं त्यजति स्मफ्रैङ्क् दृढतया स्वस्य हनुं स्थापितवान् इतस्ततः गच्छन् प्रतिक्षणं आक्रन्दन्सः जानाति स्म यत् वायुः स्वस्य स्वरं नष्टं करोति स्म स्वस्य आरवाणां निष्फलतां अजानात्, किन्तु सः आशां करोति स्म यत् कदाचित् जोः तं श्रोतुं शक्तवान् स्यात्

फ्रैङ्क् हार्डी शिलासु गहनहिमराशिषु भ्रमन् एकाकित्वस्य अतिशयभावनां अनुभवितवान्सः भ्रमन् वात्यायाः शीघ्रगतिवायोः हिमस्य प्रहारेण आक्रान्ते सीसवर्णाकाशात् आगच्छति स्म

सः पुनः पुनः आक्रन्दत्, किन्तु निष्फलम्

मध्याह्नः आसीत्, किन्तु आकाशं इतिगहनं आसीत् यत् सायंकालः इव प्रतीयते स्मयदि अन्धकारः पतति ते पर्वते बहिः भ्रान्ताः भवन्ति तर्हि प्रभातपर्यन्तं जीवितुं लेशः आशा आसीत्ते शीतात् मरणं प्राप्स्यन्ति

अहं हङ्क् शेल्-स्थानं प्रति गच्छामि अन्वेषणसमूहम् आनयामि यत् जोः अन्वेष्टुं आगच्छेत्,” इति सः चिन्तितवान्

एतत् एकमात्रं विवेकपूर्णं समाधानम् इव प्रतीयते स्मकिन्तु यदा सः पृष्ठतः आगतवान् पर्वतस्य मार्गं पुनः प्राप्तुं प्रयत्नं कृतवान् तदा सः अन्वभवत् यत् तं त्यजति स्ममार्गस्य लेशः अपि आसीत्, पथस्य चिह्नं अपि आसीत्

अहम् अपि भ्रान्तः अस्मि!” इति सः मर्मरितवान्

वायुः शिलाभ्यः आक्रन्दति स्महिमः तं परितः उन्मत्तवत् भ्रमति स्महिमवृष्टिः प्रचण्डा आसीत्वात्यायाः गर्जनं तस्य कर्णेषु नादयति स्म यदा सः शिलासु हिमराशिषु भ्रमन् स्खलति स्म

हार्डी-कुमारौ वात्यायां भ्रान्तौ, विभक्तौ, आस्ताम्


Standard EbooksCC0/PD. No rights reserved