विस्मयेन, हार्डी-कुमारौ तेषां सखायश्च हिमे अकस्मात् प्रकटितं कुटीरं दृष्ट्वा स्थिताः।
“इदं कथमत्र आगतम्?” इति चेट् मोर्टन् उच्चैः अवदत्।
फ्रैङ्कः स्वहस्तं शिखरस्य उपरि प्रसारितवान्।
“तत्र एका लघुकुटीरम् आसीत्,” इति सः तान् अवदत्। “वायुना नीतम् अस्ति।”
एतत् निश्चयेन एव घटितम्। शिखरेण आश्रिताः बालकाः प्रचण्डस्य वात्यायाः प्रभावं सम्यक् न अवगच्छन्ति स्म। शिखरस्य उपरि स्थिता लघुकुटीरा वात्यायाः पूर्णप्रहारं प्राप्तवती, अन्ततः वात्यायाः प्रभावात् तथा पार्श्वस्य उपरितनात् हिमस्य अकस्मात् पतनात् च पराजिता। तस्याः आधारः न आसीत्, तथा सा सम्पूर्णतया नीता।
बालकाः गाढे हिमे संघर्षं कृत्वा लघुगृहं परीक्षितवन्तः। तत् भीषणपरीक्षायाः अनन्तरम् आश्चर्यजनकरूपेण अल्पहान्या सह आगतम्। एकः पार्श्वः प्रहारस्य प्रभावेन विचूर्णितः, तथा भवनं अस्थिरे कोणे झुकितम्। किन्तु छादनं तथा अन्ये त्रयः पार्श्वाः अखण्डिताः आसन्, मृदुहिमस्य कारणात् यत् पतनस्य आघातं न्यूनीकृतवत्।
“अत्र कोऽपि अस्ति,” इति जोः अवदत्। “कोऽपि साहाय्यं प्रार्थयमानः आसीत्।”
फ्रैङ्कः कुटीरस्य द्वारं प्राप्तवान्, तत् उद्घाटितुं प्रयत्नं कृतवान्, किन्तु तत् अवरुद्धम् आसीत्, यतः गृहं सम्यक् न स्थितम् आसीत्। ततः सः एकं वातायनं प्राप्तवान्, यस्य काचः भग्नः आसीत्, तथा अन्येषां साहाय्येन सः अन्तः प्रविष्टवान्।
स्थानस्य अन्तः भग्नम् आसीत्। मन्दे प्रकाशे फ्रैङ्कः भग्नफलकान्, विचूर्णितकाष्ठानि, भग्नकाचं, उल्टितं चूल्हं, विचूर्णितं फर्नीचरं च दृष्टवान्—किन्तु कस्यापि मानवस्य चिह्नं न आसीत्।
“अत्र कोऽपि न प्रतीयते,” इति सः अन्यान् प्रति उक्तवान्।
तदैव सः एकं निःश्वासं श्रुतवान्। तत् कक्षस्य एकस्मिन् पार्श्वे उल्टितशय्यातलात् आगतम्। सः अन्वेषणं कृतवान्, तथा शय्यातलात् एकं हस्तं निर्गच्छन्तं दृष्टवान्। कतिपयेषु मिनिषेषु सः लघुशय्यां उत्थापितवान्, तथा एकं वृद्धं पुरुषं भूमौ मुखं निधाय पतितं प्राप्तवान्।
“मां उद्धरत!” इति वृद्धः पुरुषः दुर्बलं मर्मरितवान्।
फ्रैङ्कः अन्यान् आहूतवान्, तथा एकैकशः ते वातायनेन प्रविष्टवन्तः। सहिताः ते वृद्धं पुरुषं उत्थापितवन्तः, तं शय्यायां स्थापितवन्तः, यां पुनः सम्यक् स्थितिं प्रापितवन्तः। वृद्धः पुरुषः वेदनायुक्तानि सन्धिबन्धानि मर्दितवान्।
“अस्थिभङ्गः न अस्ति,” इति सः अन्ते अवदत्। “अहं भाग्यवान् अस्मि यत् न मृतवान्।”
“भवान् मृतः भवेत्,” इति फ्रैङ्कः अन्तरायं कृतवान्।
“भवन्तः बालकाः समीपे आसन् इति भाग्यम्,” इति सः अवदत्। “अहं तस्याः शय्यातलस्य अधः पीडितः सन् मृतः भवेयम्। अहं दिनानि यावत् न प्राप्तः भवेयम्। किन्तु जड्बरी विल्सनं मारयितुं बहु आवश्यकम्। मम समयः न आगतः इति मन्ये।”
वृद्धः पुरुषः परितः अवलोकितवान्, तथा बालकान् प्रति दुर्बलं स्मितं कृतवान्। सः लघुः किन्तु दृढकायः आसीत्, स्निग्धनीलनेत्रः, धूसरश्मश्रुः च।
“अहं बहुवारं चिन्तितवान् यत् एतादृशे शिखरस्य उपरि स्थिते स्थाने निवसितुं भयानकम् अस्ति,” इति सः अवदत्। “कदाचित् वायुः इतिप्रबलः आसीत् यत् अहं भीतः आसम् यत् सः मम गृहं उद्धृत्य सरोवरे नेष्यति। किन्तु कथंचित् सः सदैव स्थितवान् यावत् अद्य। सर्वम् अकस्मात् घटितम्, अहं किम् घटितम् इति न ज्ञातवान्। अतीव शुभम् यत् गृहं सम्यक् स्थितौ पतितम्। भवन्तः बालकाः कथं समीपे आगताः?”
“वयं स्केटिंगयात्रायां आस्मः, तथा वात्यायां गृहीताः अभवाम,” इति फ्रैङ्कः तं अवदत्। “वयं शिखरस्य पादे आश्रयं प्राप्तवन्तः, तथा तत्र स्थिताः यदा वयं ध्वनिं श्रुतवन्तः। ततः वयं कस्यापि आह्वानं श्रुतवन्तः।”
“सः अहम् आसम्। अहं न मन्ये यत् आह्वानस्य कोऽपि उपयोगः आसीत्, किन्तु अहं तथापि आह्वानं कृतवान्, यद्यपि अहं न मन्ये यत् त्रिमीलपर्यन्तं कोऽपि मानवः आसीत्।”
जड्बरी विल्सनः शय्यातः उत्थितवान्, किन्तु वेदनायाः करुणध्वनिना पुनः निपतितवान्।
“अहं बहु आहतः चूर्णितः च अस्मि,” इति सः अवदत्। “अहं चिन्तितवान् यत् व्यस्तः भवित्वा इतः परिस्थितिं सुधारयितुं प्रयत्नं करिष्यामि।”
“वयं तत् करिष्यामः,” इति जेरी गिल्रॉयः त्वरितं अवदत्।
“सर्वं बहु भग्नम् अस्ति,” इति वृद्धः पुरुषः अवलोकितवान्। “किन्तु भवन्तः चूल्हं सुधारयितुं शक्नुवन्ति यत् सः पुनः कार्यं करिष्यति। प्रतीयते यत् वयं सर्वे वात्यायाः अन्ते यावत् अत्र स्थास्यामः।”
बालकाः जड्बरी विल्सनं शय्यायां सुखिनं कृतवन्तः, ततः ते लघुकुटीरस्य अन्तः किञ्चित् व्यवस्थां पुनः स्थापयितुं प्रयत्नं कृतवन्तः। ते भित्तिषु विद्यमानानि छिद्राणि सुधारितवन्तः येषु हिमः प्रविशति स्म, तथा यद्यपि कुटीरस्य एकः पार्श्वः सम्पूर्णतया पतितः आसीत्, तथापि गन्तुं स्थानं पर्याप्तम् आसीत्। ते भग्नवातायने एकं तारपौलिनं निखनितवन्तः, मेजं कुर्सीः च सम्यक् स्थितिं प्रापितवन्तः, तथा भूमौ विकीर्णानि धातुनिर्मितानि पात्राणि उत्थापितवन्तः। चूल्हः तेषां सर्वाधिकं कष्टं दत्तवान्, किन्तु ते चूल्हनलिकां पुनः स्थापितुं शक्तवन्तः, तथा अग्निं प्रज्वालितवन्तः यत् शीघ्रं एव आश्रयस्य अन्तः सुखदं उष्णता प्रसारिता।
जड्बरी विल्सनः, शय्यायां शयितः, तेषां प्रयत्नान् अनुमोदितवान्।
“वयं वात्यायाः बाह्ये स्मः,” इति सः अवदत्। “तत् मुख्यं वस्तु अस्ति। तथा तस्य वायोः ध्वनेः अनुसारं सः अद्यापि न शान्तः अस्ति।”
फ्रैङ्क् हार्डीः तारपौलिनं अपसारितवान्, तथा बहिः अवलोकितवान्। अधुना अंधकारः आसीत्, तथा रात्रौ वात्या प्रबलतरा प्रतीयते स्म। वायुः कुटीरस्य पार्श्वेषु प्रहरति स्म, हिमः छादने उन्मत्ततया प्रहरति स्म।
“वयं अत्र रात्रौ अवरुद्धाः स्मः,” इति सः स्वसखिभ्यः अवदत्।
“अधिकं दुष्टं भवेत्,” इति जोः अवदत्। “वयं आश्रये स्मः इति भाग्यवन्तः स्मः।”
“अहं तथा वदामि,” इति चेट् अवदत्। “श्रेष्ठं कर्तुं शक्यते।”
“भोजनं कथम्?” इति जेरीः पृष्टवान्।
“भवन्तः चायं, रोटिकां, बेकनं च अलमार्यां प्राप्स्यन्ति,” इति जड्बरी विल्सनः अवदत्। “अहम् अपि किञ्चित् क्षुधितः अस्मि।”
बालकाः अलमार्यां अन्वेषणं कृतवन्तः, या अक्षताः आसीत्, तथा आवश्यकवस्तूनि प्राप्तवन्तः। जलं स्रुतम् आसीत्, किन्तु फ्रैङ्कः चूल्हे हिमं द्रावितवान्, तथा कतिपयेषु मिनिषेषु कटाहं उष्णं कृतवान्। भर्जितस्य बेकनस्य सुगन्धः कुटीरं व्यापितवान्, तथा समयान्तरे भोजनं परिवेषितम्, सर्वे भोजनं सम्यक् अभुक्तवन्तः। अनन्तरं, ते पात्राणि प्रक्षालितवन्तः, तथा रात्रौ सुखिनः भवितुं प्रयत्नं कृतवन्तः।
जड्बरी विल्सनस्य एका एव संकीर्णा शय्या आसीत्, अतः बालकाः कुटीरस्य भूमौ शयितुं बद्धाः आसन्। किन्तु वृद्धस्य पुरुषस्य बहवः कम्बलाः आसन्, तथा निर्णीतं यत् प्रत्येकः बालकः द्वौ घण्टौ यावत् जागरणं करिष्यति यत् अग्निः प्रज्वलितः भवेत्। यद्यपि तीव्रः वायुः कुटीरस्य भित्तिषु विद्यमानानि छिद्राणि प्रविशति स्म, तथापि स्थानं सुखदं उष्णम् आसीत्, अग्निः संकीर्णे स्थाने उत्तमं उष्णता प्रसारयति स्म।
जड्बरी विल्सनः निराशः आसीत्।
“दुःखानि एकैकशः न आगच्छन्ति,” इति सः करुणं मर्मरितवान्, शय्यायां शयितः। “एतत् अन्तिमं प्रहारः अस्ति।”
“भवतः दुर्भाग्यं आसीत् किम्, श्रीमन् विल्सन?” इति फ्रैङ्कः सहानुभूत्या पृष्टवान्।
“अहं एकवर्षात् अधिकं यावत् केवलं दुर्भाग्यम् एव प्राप्तवान्। एषः सर्वाधिकः प्रहारः अस्ति। अहं पुनः एतत् गृहं शिखरे स्थापयितुं न शक्ष्यामि।”
“ओह, कदाचित् तत् तावत् दुष्टं न अस्ति,” इति जोः प्रसन्नतया अवदत्। “भवान् गम्भीरतया आहतः भवेत्। तत् कृतज्ञतायाः कारणम् अस्ति।”
“भवान् सम्यक् अवदत्, बालक। भवान् सम्यक् अवदत्। अहं प्रसन्नः भवितुं योग्यः अस्मि यत् अहं जीवितः अस्मि। किन्तु यदा भवान् वृद्धः दरिद्रः च भवति, तथा यदा भवान् पूर्ववत् कार्यं कर्तुं न शक्नोति, तथा सर्वं भवतः विरुद्धं प्रतीयते, तदा प्रसन्नः भवितुं सुकरं न अस्ति।”
वृद्धः पुरुषः इतिपर्यन्तं निराशः आसीत् यत् बालकाः तं सान्त्वयितुं प्रयत्नं कृतवन्तः, किन्तु तस्य नम्रस्य कुटीरस्य एतत् अन्तिमं दुर्घटना कठिनं प्रहारं सिद्धम्। सः यौवनस्य लचीलातां प्रफुल्लतां च अप्राप्तवान्।
“एकः समयः आसीत् यदा अहं बहु धनं प्राप्तवान् अस्मि,” इति सः बालकेभ्यः अवदत्। “तथा यदि मम अधिकाराः भवेयुः, तर्हि अहम् अद्यापि बहु धनं प्राप्तवान् अस्मि। किन्तु अहम् इतः परं बहु वर्षाणि न आसनि, एकाकी एतस्मिन् लघुकुटीरे निवसामि, तथा अधुना वायुः आगत्य तत् सरोवरे नेष्यति। तत् न्याय्यं न प्रतीयते।”
“भवान् जीविकार्थं किं करोति, श्रीमन् विल्सन?” इति चेट् मोर्टनः पृष्टवान्।
“अहम् अधुना किञ्चित् जालबन्धनं मृगयां च करोमि,” इति वृद्धः पुरुषः उत्तरं दत्तवान्। “मम जीवने बहुधा अहं खनिकः आसम्। अहं सर्वत्र देशे भ्रमितवान्।”
बालकाः तत्क्षणम् एव रुचिं प्राप्तवन्तः।
“खनिकः आसीत् किम्?”
“हाम्। अहं मोण्टाना-नेवादयोः प्रारम्भिकेषु दिनेषु आसम्।”
मोण्टाना-शब्दस्य उल्लेखे हार्डी-कुमारौ एकस्मिन् अन्यं अवलोकितवन्तः। जड्बरी विल्सनः तत् न अवगच्छत्।
“अहं नवत्यष्टके क्लोण्डाइक्-प्रवाहे आसम्, तथा कोबाल्ट्-पोर्क्यूपाइनयोः अपि आसम्। अहं अत्र-तत्र किञ्चित् धनं प्राप्तवान्, किन्तु कथंचित् सदैव किमपि घटितं यत् मां महत् लाभात् दूरं नीतवत्। यदि मम अधिकाराः भवेयुः, तर्हि अहं बहु धनं प्राप्तवान् अस्मि। किन्तु अधुना अतिविलम्बः अस्ति,” इति सः निःश्वस्य अवदत्। “अधुना मम पथेषु प्रारम्भं कर्तुं अतिविलम्बः अस्ति। अहम् अधुना न तरुणः अस्मि।”
बालकाः वृद्धस्य पुरुषस्य दुःखं प्रति सहानुभूतिं प्राप्तवन्तः, किन्तु कतिपयेषु मिनिषेषु सः शान्तः अभवत्, तथा शीघ्रं एव तस्य गुरुः श्वासः सूचितवान् यत् सः निद्रितः अभवत्।
“आशा करोमि यत् आण्टी गर्ट्रूड् माता च अतिशयं न चिन्तयन्ति,” इति फ्रैङ्कः प्रथमजागरणं कर्तुं प्रस्तुतः सन् अवदत्।
“तत् निवारितुं न शक्यते,” इति जोः स्वकम्बलं परिवेष्ट्य अवदत्। “वयं श्वः पुनः गन्तुं शक्ष्यामः।”
“वयं वृद्धं पुरुषं स्वसह गन्तुं शक्नुमः,” इति चेट् निद्रालुः सन् सूचितवान्। “सः बहु आहतः चूर्णितः च अस्ति, तथा सः अत्र कुटीरं सुधारितं यावत् निवसितुं न शक्ष्यति।”
“सा उत्तमा विचारः अस्ति।” फ्रैङ्कः चूल्हे अन्यं काष्ठं स्थापितवान्। “भवतः अग्रिमं जागरणम् अस्ति, चेट्। यावत् शक्यते तावत् निद्रां प्राप्तुं शक्यते।”
कतिपयेषु मिनिषेषु कुटीरे प्रायः कोऽपि ध्वनिः न आसीत् केवलं अग्नेः कर्कशध्वनिः। भवनस्य काष्ठानि निशावायुना प्रहारेण कर्कशं शब्दं कुर्वन्ति स्म। हिमः छादने प्रहरति स्म। फ्रैङ्क् हार्डीः कम्पितवान्। सः प्रसन्नः आसीत् यत् ते वात्यायाः एतस्मात् आश्रयात् प्राप्तवन्तः।