कृशाकृतिः पुरुषः आत्मनः आयुधपेटिकातः आयुधं निष्कास्य शिखरसमीपस्थं हिमाच्छादितं शिलाखण्डं प्रति उपविवेश। सः आयुधं प्रमादेन धृतवान्, किन्तु नास्ति सन्देहः यत् सः तत् हार्डी-कुमारौ प्रति क्षणमात्रेण निर्देशयितुं शक्नोति यदि तौ पलायनं प्रयत्नेयाताम्।
“यदि इच्छसि तर्हि उपविश” इति सः अवदत्। तस्य सहचरः अद्यापि फ्रैङ्क्-प्रति दृढं गृहीतवान् आसीत्। “तं मुञ्च, शार्टी। अहम् इदं आयुधं प्राप्तवान् अस्मि, चिन्तयामि यत् तौ पलायनं प्रयत्नं न करिष्यतः। अस्माभिः सुखेन भवितुं शक्यते।”
“शार्टी” इति सम्बोधितः सहचरः फ्रैङ्क्-तः दूरं गत्वा स्वस्य सहचरस्य समीपे उपविवेश। हार्डी-कुमारौ समीपस्थं शिलासमूहं प्राप्य स्वयम् उपविविशतुः। तौ ज्ञातवन्तौ यत् पलायनप्रयत्नस्य कोऽपि उपयोगः नास्ति यावत् तेषां ग्राहकस्य हस्ते तत् भयानकं आयुधं वर्तते।
“अरे, स्लिम्” इति शार्टी अवदत्, “किं त्वं चिन्तयसि यत् ब्लैक् पेप्परः शिबिरे अस्ति?”
अन्यः पुरुषः शिरः अचालयत्।
“आम्! सः प्रातः एव प्रत्यागतवान्।”
स्लिम् हार्डी-कुमारौ प्रति दृष्टिपातं कृतवान्।
“यूवां तस्मिन् खनौ किं अन्विष्यन्तौ आस्ताम्?”
“शुक्तीनि” इति फ्रैङ्क् हास्येन उक्तवान्।
“तव हास्यवचनानि न” इति स्लिम् कठोरतया अवदत्। “वयं युष्मान् शीघ्रं वदितुं प्रेरयिष्यामः। वयं जानीमः यत् यूवां किमर्थं प्रयत्नं कुरुथः।”
“तर्हि यूवां अस्मान् किमर्थं पृष्टवन्तौ?” इति जोः पृष्टवान्।
दस्यवः मौनं धृतवन्तः। ते दृष्टवन्तः यत् बालकानां समीपात् सूचनां प्राप्तुं किमपि लाभः नास्ति। ते ब्लैक् पेप्परस्य तस्य सहचरस्य जैक्-स्य च प्रत्यागमनं प्रतीक्षितुं सन्तुष्टाः आसन्।
फ्रैङ्क् जोः च हार्डी हिमाच्छादितेषु शिलासु मौनं उपविविशतुः। मन्दं मन्दं फ्रैङ्क् स्वस्य पृष्ठभागे हस्तं न्यस्य शिलासु अन्वेष्टुं प्रारभत। सः ज्ञातवान् यत् ताः शिथिलाः आसन् तथा ताः विविधप्रमाणाः आसन्। तस्य मनसि विचारः उत्पन्नः यत् यदि सः एकां शिलां आयुधरूपेण उपयोक्तुं शक्नोति तर्हि सः स्लिमं निरायुधं कर्तुं शक्नोति तथा स्वस्य भ्रातुः च पलायनं कर्तुं शक्नोति।
क्रमेण सः अन्वेष्टुं प्रारभत। एका शिला तस्य ग्रहणाय अतिदीर्घा आसीत्। अन्या शिला अतिलघुः आसीत् या कस्यापि उपयोगस्य नासीत्। अन्ते तस्य हस्तौ एकां सम्यक्प्रमाणां शिलां प्रति गतवन्तौ या शिलासमूहात् बहुकष्टेन विना निष्क्रान्ता।
सः दूरीं परिकलितवान् तथा आयुधं सावधानतया दृष्टवान्। फ्रैङ्क् बेपोर्ट्-उच्चविद्यालयस्य नवकस्य क्रीडकः आसीत् तस्य च निशानस्य सूक्ष्मता प्रतिपक्षीयानां बल्लेबाजानां निराशायाः कारणं भवति स्म। इदानीं सः स्वस्य सर्वकौशलं आह्वयति स्म।
स्वस्थानात् अचलित्वा सः अकस्मात् शिलां उत्थाप्य तां सर्वबलेन स्लिमस्य हस्तस्थितं आयुधं प्रति प्रक्षिप्तवान्। दस्योः आयुधे ग्रहणं तस्य उदासीनतायां शिथिलं जातम्, यदा शिला स्वलक्ष्यं प्रति पूर्णतया सत्यतया च आहतवती तदा आयुधं गभीरे हिमे प्रक्षिप्तम्।
“आगच्छ, जोः!” इति फ्रैङ्क् उच्चैः अवदत् पादौ उत्थाप्य। सः दृष्टवान् यत् हिमे मार्गः अस्ति यः हङ्क् शेल्-स्य कुटीरं प्रति गच्छति तं मार्गं प्रति सः स्वस्य सर्ववेगेन धावितवान्। जोः अपि स्थितिं ग्रहीतुं मन्दः नासीत्, सः अपि हिमे धावितवान् किन्तु केवलं कतिपयपदानि पृष्ठतः।
दस्यवः सावधानतायाः बहिः गताः। स्लिम् स्वाभाविकतया स्वस्य आयुधं प्रति प्रसारितवान्, किन्तु तत् हिमे लुप्तं जातं तथा सः बहुमूल्यान् क्षणान् तस्य अन्वेषणे व्ययितवान्। शार्टी बालकानां पृष्ठतः उत्प्लुत्य, तदनन्तरं दृष्ट्वा यत् तस्य सहचरः अनुगच्छति न तर्हि सः सन्दिग्धः जातः, पुनः धावितवान्, ततः पुनः परिवर्तितवान्। सः किं कर्तव्यम् इति न ज्ञातवान्।
“तेषां पृष्ठतः!” इति स्लिम् गर्जितवान्, तथा शार्टी अनुसरणं प्रारभत। किन्तु तस्य सन्देहः हार्डी-कुमाराभ्यां आवश्यकां अवसरं दत्तवान्। तौ अनुसरणकर्तुः प्रति उत्तमं प्रारम्भं कृतवन्तौ तथा शार्टी अधिकं अकुशलः धावकः आसीत्। फ्रैङ्क् मार्गं प्राप्तवान् तत्र च तस्य गतिः शीघ्रतरा जाता यतः सः हिमेन बाधितः नासीत्। स्लिम् अन्ते आयुधस्य अन्वेषणं परित्यज्य अनुसरणं प्रारभत, किन्तु इदानीं सः दूरे आसीत्।
बालकौ मुख्यमार्गं प्राप्तवन्तौ, शार्टी अनुसरणं कुर्वन्। अद्यापि तौ सुरक्षितौ नास्तः, किन्तु अवसरः तयोः साहाय्यं कृतवान् यत् लकी बोटम्-तः एकस्य समीपस्थस्य शिबिरस्य प्रति गच्छन्ती एका यानगाडी आगतवती। सा खडखडायमाना आसीत्, घण्टिकाः झणझणायमानाः आसन्, सारथिः कर्णपर्यन्तं आवृतः आसीत्, यदा शार्टी स्लिम् च तां दृष्टवन्तौ तदा तौ मन्दीभूतौ अनुसरणं परित्यक्तवन्तौ। उन्मुक्तः मार्गः भयानकः स्थानम् आसीत्। तौ यानसारथेः तस्य यात्रिणां च हस्तक्षेपं न इच्छन्तौ आस्ताम्।
यदा फ्रैङ्क् जोः च दृष्टवन्तौ यत् तेषां अनुसरणकर्तारः पुनः गतवन्तः तदा तौ मन्दगत्या गन्तुं प्रारभेताम्। हङ्क् शेल्-स्य कुटीरः अद्यापि दृश्यते स्म।
“वयं तान् निश्चयेन विमुक्तवन्तः” इति फ्रैङ्क् हर्षेण अवदत्।
“अहं जगद् वदामि यत् वयं तत् कृतवन्तः। ब्लैक् पेप्परः अन्यः च पुरुषः क्रुद्धौ भविष्यतः यदा तौ प्रत्यागच्छन्ति तथा जानन्ति यत् वयं पलायितवन्तः।”
“वयं अद्यतः तेषां प्रति सावधानाः भवितव्याः। ते निवर्तिष्यन्ति न यावत् वयं तेषां हस्ते न पतिष्यामः।”
“सम्भवतः एतत् उत्तमम् एव। वयं सावधानाः भवितुं शक्नुमः। यदि वयं किमपि अनिष्टं न प्रतीक्षेमहि तर्हि वयं तेषां हस्ते पतिष्यामः।”
यदा बालकौ कुटीरं प्राप्तवन्तौ तदा तौ तेषां पितरं हङ्क् शेल् च तेषां दीर्घकालिकं अनुपस्थितिं प्रति अत्यन्तं चिन्तितौ प्राप्तवन्तौ। तौ तेषां परित्यक्तं खनिं प्रति अवरोहणं, भूमिगतं प्रकोष्ठं, ततः पलायनं, ब्लैक् पेप्परस्य पुरुषैः ग्रहणं, ततः पलायनं च कथितवन्तौ। श्रीमान् हार्डी गम्भीरः अभवत्।
“अहं चिन्तयामि यत् वयं प्रकरणं परित्यजेम” इति सः अन्ते अवदत्। “एतत् अत्यधिकः जोखिमः अस्ति।”
“किमर्थम्?” इति बालकौ आश्चर्येण पृष्टवन्तौ।
“प्रथमतः यूवां तस्मिन् खनौ जीविताः भूमिगताः भविष्यथः, अहं स्वयम् एव कदापि क्षमां न प्रार्थयेयम्। तथा च अद्य यूवां ब्लैक् पेप्परस्य गणस्य सम्मुखं गतवन्तौ तर्हि ते युष्मान् प्राप्तुं प्रयत्नं करिष्यन्ति। अहं युष्मान् तान् जोखिमान् प्रति प्रेरयितुं उत्तरदायी भवितुं न इच्छामि।”
“वयं प्रकरणं न परित्यजिष्यामः” इति फ्रैङ्क् हसित्वा अवदत्। “इदानीं एतत् रोचकं भवति। वयं तव कृते स्वर्णं प्राप्स्यामः, पितः।”
“अस्मासु चिन्तां मा कुरु” इति जोः सम्मिलितवान्। “वयं स्वयम् एव पालनं कर्तुं शक्नुमः। सम्भवतः वयं अद्य यान् जोखिमान् सामन्यामहि तेभ्यः अधिकाः जोखिमाः न भविष्यन्ति।”
“भवतु” इति श्रीमान् हार्डी अनिच्छया अवदत्, “यूवां इतोऽपि आगतवन्तौ, चिन्तयामि यत् यदि अहं युष्मान् अग्रे गन्तुं न ददामि तर्हि यूवां निराशाः भविष्यथः; किन्तु अहं न इच्छामि यत् यूवां अनावश्यकान् जोखिमान् स्वीकुरुथः।”
“अहं चिन्तयामि यत् तौ निश्चयेन सफलं भविष्यतः” इति हङ्क् शेल् गम्भीरतया अवदत्। “बालकौ स्वतन्त्रौ भवतु, श्रीमन् हार्डी।”
एवं प्रोत्साहनेन सह श्रीमान् हार्डी स्वस्य पुत्रौ प्रकरणे स्वस्य क्रियाकलापान् अनुवर्तयितुं अनुमतिं दत्तवान्। फ्रैङ्क् जोः च उभौ सर्वाः आवश्यकाः सावधानताः स्वीकर्तुं प्रतिज्ञां कृतवन्तौ तथा परे दिने तौ लुप्तस्य स्वर्णस्य अन्वेषणं पुनः प्रारभेताम्।
अनुगतदिनेषु तौ अनेकानि परित्यक्तानि कार्यस्थलानि अन्वेषितवन्तौ, किन्तु अन्वेषणं निष्फलम् आसीत्। तौ केवलं स्वयम् मलिनौ भूत्वा कुटीरं प्रति क्षुधितौ श्रान्तौ च प्रत्यागतवन्तौ। ब्लैक् पेप्परस्य गणस्य कस्यापि सदस्यस्य कोऽपि चिह्नं नासीत्। किन्तु अन्ते हङ्क् शेल्, यः एकदा लकी बोटम्-स्य सामान्यवणिज्यस्थानं प्रति गतवान् आसीत्, तेषां कृते समाचारं आनीतवान्।
“नगरे कथयन्ति” इति वृद्धः खनिकः अवदत्, “यत् ब्लैक् पेप्परः तस्य गणः च शिबिरं विभक्तवन्तः।”
“किं ते लकी बोटम्-तः गतवन्तः?” इति श्रीमान् हार्डी शीघ्रं पृष्टवान्।
हङ्क् शेल् शिरः अचालयत्। “कः जानाति। तेषां शिबिरं कुत्रचित् पर्वते आसीत्, किन्तु ते सर्वे ततः दूरं गतवन्तः। सम्भवतः अत्रस्थौ बालकौ तान् भीतवन्तौ।”
“ते केवलं नूतनं शिबिरस्थानं प्रति गतवन्तः” इति फ्रैङ्क् अवदत्।
“अहं आशां करोमि” इति श्रीमान् हार्डी अवदत्। “यदि ते दूरं गतवन्तः तर्हि तत् स्वर्णं तैः सह गतम्। यदि ते अद्यापि समीपे सन्ति तर्हि अस्माकं अवसरः अद्यापि अस्ति।”
फ्रैङ्क् जोः च किमपि न अवदताम्, किन्तु तौ तस्य रात्रौ शयनं कृतवन्तौ तदा तौ अन्धकारे मन्दस्वरेण वार्तालापं कृतवन्तौ।
“श्वः कः कार्यक्रमः?” इति जोः पृष्टवान्।
“वयं ज्ञास्यामः यत् तेषां गणस्य कोऽपि सदस्यः अद्यापि समीपे अस्ति वा।”
“किं त्वं वदसि यत् वयं तान् अन्वेष्टुं गमिष्यामः?”
“निश्चयेन! यथा पिता वदति—यदि ते दूरं गतवन्तः तर्हि स्वर्णं तैः सह गतम्। यदि ते अद्यापि समीपे सन्ति तर्हि अस्माकं स्वर्णं प्राप्तुं अवसरः अद्यापि अस्ति।”
“कुत्र अन्वेषणं करिष्यामः?”
“पर्वतेषु। वयं हिमे पदचिह्नानि अन्वेष्टुं शक्नुमः।”
“मम कृते उचितम्, यावत् ते अस्मान् न गृह्णन्ति।”
“एषः जोखिमः अस्माभिः स्वीकर्तव्यः।”
अतः परे दिने, कस्यापि समीपे स्वस्य योजनाः न प्रकटयित्वा, बालकौ पर्वतान् प्रति प्रस्थितवन्तौ। सः दिनः नीरसः आसीत् तथा गगनं मेघाच्छादितम् आसीत्। निम्नाः हिमाच्छादिताः शिखराः तेषां उपरि उच्चं दृश्यन्ते स्म यदा तौ परित्यक्तस्य खनिनः समीपस्थं संकीर्णं दर्रे प्रति अगच्छताम्। एतत् दर्रे प्रति जैक्-नामकः पुरुषः ब्लैक् पेप्परं आह्वान्तुं गतवान् आसीत्, तथा बालकौ अनुमतवन्तौ यत् दस्यूनां परित्यक्तं शिबिरं सम्भवतः तस्मिन् दिशि कुत्रचित् आसीत्।
तौ हिमे संकीर्णं पदचिह्नं प्राप्तवन्तौ। तत् पदचिह्नं स्पष्टतया बहुधा उपयुक्तम् आसीत्, यतः हिमः बहूनां पदानां दाबेन दृढीकृतः आसीत्।
“अहं चिन्तयामि यत् वयं सम्यक् मार्गे स्मः” इति फ्रैङ्क् अवदत्। “यदि वयं केवलं परित्यक्तं शिबिरं प्राप्नुमः तर्हि वयं कतिपयान् सूचकान् प्राप्तुं शक्नुमः ये अस्मान् साहाय्यं करिष्यन्ति।”
बालकौ पर्वते उच्चं गतवन्तौ तथा अन्ते तौ एकस्य आश्रयस्थानं प्रति आगतवन्तौ यत् एकस्य उच्छ्रितस्य शिखरस्य अधः आसीत्, यत्र हिमः प्रविष्टः नासीत्। अत्र पदचिह्नं नग्नशिलायाः दीर्घायां मञ्चिकायां समाप्तम् आसीत्। तौ तस्य उपरि गतवन्तौ, किन्तु पुनः पदचिह्नं प्राप्तुं असमर्थौ आस्ताम्, यद्यपि तौ प्रत्येकं दिशि अन्वेषणं कृतवन्तौ।
अकस्मात् फ्रैङ्क् स्वस्य भ्रात्रे मन्दस्वरेण अवदत्:
“पृष्ठतः मा पश्य। सरलं गच्छ।”
“किं समस्या अस्ति?”
“कश्चित् अस्मान् अनुसरति। अहं तस्य एकं दर्शनं प्राप्तवान् अस्मि मम नेत्रस्य कोणतः। सः पृष्ठतः शिलानां पृष्ठे लीनः अस्ति।”
“वयं तं ग्रहीष्यामः।”
“तस्य सह अन्ये अपि सन्ति। तं अनुसरतु, यदि सः एकाकी अस्ति तर्हि वयं तं ग्रहीष्यामः।”
अनुसरणकर्तारं दृष्टवन्तौ इति कोऽपि संकेतं न दत्त्वा, हार्डी-कुमारौ एकं संकीर्णं खातं प्रति अगच्छताम् यत्र विशालाः शिलाखण्डाः गतिं दुष्करां कुर्वन्ति स्म। तौ एकं स्थानं प्रति आगतवन्तौ यत्र शिलाः उभयतः समीपे उच्छ्रिताः आसन् यत्र एकस्य पुरुषस्य गतिः एव शक्या आसीत्। यावत् तौ तस्य प्रवेशद्वारं प्रति गतवन्तौ तावत् फ्रैङ्क् एकं पार्श्वं प्रति उत्प्लुत्य स्वस्य भ्रात्रे शिलाखण्डस्य विपरीतं पार्श्वं ग्रहीतुं संकेतं दत्तवान्। तौ अद्यापि अनुसरणकर्तुः दृष्टेः बहिः आस्ताम्।
“सः प्रविष्टः चेत् वयं तं ग्रहीष्यामः” इति फ्रैङ्क् मन्दस्वरेण अवदत्।
तौ प्रतीक्षां कृतवन्तौ।
अन्ते तौ हिमस्य कर्कशध्वनिं श्रुतवन्तौ यत् सन्देहरहितः पुरुषः समीपं आगच्छति इति सूचयति स्म। सावधानतया सः समीपं समीपं च आगच्छत्। बालकौ स्वयम् सज्जौ अभवताम्।
पुरुषः समीपं आगच्छत्। सः शिलाखण्डयोः मध्ये प्रवेशं करोति स्म। फ्रैङ्क् जोः च शिलानां प्रति स्वयम् दाबितवन्तौ। तौ एकं शिरः दृष्टवन्तौ, ततः पुरुषस्य स्कन्धौ। सः अग्रे गतवान्, तथा तस्मिन् एव क्षणे तौ तं प्रति उत्प्लुतवन्तौ।
फ्रैङ्क् पूर्णतया तस्य स्कन्धौ प्रति उत्प्लुत्य सः आश्चर्यस्य एकं शब्दं कृतवान्। तस्मिन् एव समये जोः तस्य कटिप्रदेशे बाहू प्रसारितवान् तथा त्रयः अपि हिमे पतितवन्तौ। तेषां संघर्षे हिमस्य एकः विक्षेपः अभवत्, किन्तु युद्धं अल्पकालिकम् आसीत्। पूर्णतया आश्चर्येण गृहीतः पुरुषः शीघ्रं पराजितः अभवत्। सः स्वस्य कटिप्रदेशे आयुधं प्रति प्रसारितवान्, किन्तु फ्रैङ्क् तत् समये एव दृष्टवान् तथा तत् तस्य ग्रहणात् प्रहारं कृतवान्। सः स्वयम् आयुधं गृहीत्वा तस्य नालं तस्य कपोलं प्रति दाबितवान्।
“सम्यक्! सम्यक्!” इति सः उच्छ्वसितवान्। “अहं समर्पयामि।”
तस्य स्वरे किमपि परिचितम् आसीत्। पुरुषः स्वस्य शिरः परिवर्तितवान् तथा तौ दृष्टवन्तौ यत् सः स्लिम् आसीत्, कृशाकृतिः पुरुषः यः तेषां ग्राहकेषु कतिपयदिनानि पूर्वम् आसीत्।