॥ ॐ श्री गणपतये नमः ॥

ज्ञानम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तत् त्वम् एव असि!” इति फ्रैंकः उक्तवान्

मम भाग्यम् एव,” इति दस्युः निराशया मुमूर्च्छ। “अहम् अधिकं ज्ञातवान् अस्मि!”

अद्यापि रिवाल्वरं स्लिमं प्रति निर्दिश्य, फ्रैंकः तस्य ग्रहणं त्यक्त्वा पृष्ठतः स्थितवान्जोः अपि पृष्ठतः गतवान्स्लिमः, स्वहस्तौ शिरसः उपरि धृत्वा आयुधं प्रति सावधानं दृष्टिं धृत्वा, उपविष्टः अभवत्

इदं भाग्यम् अस्ति,” इति फ्रैंकः उक्तवान्। “वयं पुनः शीघ्रं मिलितुं अपेक्षितवन्तः।”

यदि मम बुद्धिः आसीत् तर्हि अहम् एतादृशं जालं प्रविष्टुं दद्याम्,” इति स्लिमः गर्जितवान्

त्वं अस्मान् अनुगच्छन् आसीः किमर्थम्?”

त्वं अत्र किं करोषि?”

त्वां अन्वेष्टुं प्रयत्नं कुर्वन् आसम्,” इति जोः प्रसन्नतया उक्तवान्

शोर्टीः जैकः कुत्र स्तः? ब्लैक् पेपरः कुत्र अस्ति?”

तस्य प्रश्ने किमपि आसीत् यत् फ्रैंकं शीघ्रं चिन्तयितुं प्रेरितवत्किं सम्भवं यत् स्लिमः गणस्य अन्येभ्यः विभक्तः अभवत्?

त्वं जानासि किं शिबिरं विभक्तम् अस्ति?” इति सः उक्तवान्

आश्चर्यस्य भावः स्लिमस्य मुखे उत्पन्नः अभवत्

,” इति सः कर्कशं उक्तवान्। “अहं दूरे आसम्किं घटितम्? त्वं मां कथयितुं इच्छसि किं⁠—”

वयं तुभ्यं किमपि कथयिष्यामः।”

ते गणं गृहीतवन्तः किं?” इति स्लिमः पुनः पृष्टवान्

वयं त्वां लकी टमं नेतुं प्रतीक्षां कुर्वन्तुतदा त्वं सर्वं ज्ञास्यसि,” इति फ्रैंकः अस्पष्टं उक्तवान्यदि स्लिमः मन्यते यत् अन्ये दस्यवः गृहीताः सन्ति तर्हि सः अधिकं वक्तुं प्रवृत्तः भवेत्

अहं ज्ञातवान् अस्मि,” इति स्लिमः निराशया उक्तवान्। “ते अत्यधिकं लापरवाहाः आसन्अहं तेभ्यः शतवारं उक्तवान् यत् ते प्रतिबद्धाः भविष्यन्ति, विशेषतः युवयोः अस्मान् विमुक्तं कृत्वा।”

वयं तुभ्यं सुकरं कर्तुं शक्नुमः,” इति फ्रैंकः सूचितवान्

कथम्?”

यदि तव किमपि ज्ञानं अस्ति यत् त्वं अस्मभ्यं दातुं शक्नोषि तर्हि वयं तुभ्यं साक्ष्यं दातुं शक्नुमः।”

स्लिमः तौ क्षणं स्थिरं दृष्ट्वा पृष्टवान्:

किं प्रकारस्य ज्ञानं यूयं इच्छथ?”

त्वं जानासि यत् वयं किं अन्वेष्टुं प्रयत्नं कुर्मः।”

स्वर्णम्?”

निश्चयेन।”

स्लिमः क्षणं मौनं अवलम्बितवान्

सः गणः सर्वदा मां प्रतिच्छलितुं प्रयत्नं करोति स्म,” इति सः अन्ततः उक्तवान्। “अहं तेभ्यः किमपि ऋणी अस्मियदि ते शक्नुवन्ति तर्हि ते स्वर्णेन सह निर्गत्य मां अत्र त्यक्तवन्तः स्युः।”

ते जानन्ति स्म किं तत् कुत्र गुप्तं आसीत्?” इति जोः पृष्टवान्

निश्चयेन कश्चित् जानाति स्मते फेन्टन् हार्डी तान् पश्यति स्म यावत् ते तेन सह निर्गन्तुं अशक्नुवन्अहं मन्ये यत् इदानीं सर्वं समाप्तम् अस्तियदि ते ब्लैक् पेपरं कारागारे गृहीतवन्तः तर्हि ते तं प्रवर्तयिष्यन्ति यत् सः कुत्र गुप्तं आसीत् इति कथयेत्।”

अन्ये जानन्ति किं?”

स्लिमः शिरः अचालयत्। “सः अस्मभ्यः किमपि उक्तवान्सः स्वर्णं स्वयम् गुप्तं कृतवान् आसीत् अस्माभिः कुत्र इति ज्ञातुं शक्यते स्मसः उक्तवान् यत् सः भीतः आसीत् यत् वयं तं प्रतिच्छलित्वा तस्मात् चोरयिष्यामःअहं मन्ये यत् सः स्वयम् तत् गृहीत्वा अस्मान् सर्वान् त्यक्तुं योजितवान् आसीत्।”

त्वं तस्य विषये किं जानासि?”

अहं सर्वं जानामि,” इति स्लिमः गर्वेण उक्तवान्। “सर्वं यत् कुत्र गुप्तं आसीत् इति विना।”

तस्य स्वामी कः आसीत्?”

त्वं तत् मत् समानं जानासिबार्ट् सनः कौल्सनस्य एकः तत् आसीत्सनः कौल्सनं सह शिबिरं प्रविष्टवान् आसीत् तौ एतत् स्वर्णं खनितवन्तौसनः तत् कुत्रचित् गुप्तं कृतवान् आसीत्सः अत्र आगतवान् आसीत् यत् वर्षाणां विंशतिः अतीतानिअन्ततः ब्लैक् पेपरः एवं उक्तवान्सः लकी टमे आसीत् यदा सनः अत्र आगतवान् आसीत्।”

हार्डी बालकौ आश्चर्यस्य दृष्टिं परस्परं दत्तवन्तौबार्ट् सनस्य कौल्सनस्य नामानि परिचितानि आसन्एते जैड्बरी विल्सनस्य सहयोगिनौ आस्ताम् स्वर्णं तत् स्वर्णं आसीत् यत् विल्सनः मन्यते स्म यत् सनः तस्मात् चोरितवान् आसीत्अत्र गूढं आसीत् यत् तौ अवगन्तुं शक्नुवन्तौ स्मयदि सनः स्वर्णं चोरितवान् आसीत् तर्हि सः किमर्थं कौल्सनं सह पुनः आगतवान्? किमर्थं सः विंशतिः वर्षाणि प्रतीक्षां कृतवान् यावत् लूटं खनितुं पुनः आगतवान्?

ब्लैक् पेपरस्य गणः तत् सनात् चोरितवान्?” इति फ्रैंकः दृढतया पृष्टवान्

दस्युः शिरः अचालयत्

त्वं किमपि अवगच्छसि किं सः कुत्र गुप्तं कृतवान्?”

तत् अत्र कुत्रचित् प्राचीनखनौ आसीत्एवं वयं ज्ञातवन्तः यत् युवां तत् अन्वेष्टुं प्रयत्नं कुरुथः यदा वयं ज्ञातवन्तः यत् युवां कार्येषु अन्वेषणं कुरुथः।”

तव शिबिरं कुत्र आसीत्?”

स्लिमः तौ प्रति दृष्ट्वा उक्तवान्। “त्वं जानासि किं?”

वयं जानीमः यत् तत् त्यक्तम् अस्तिवयं तत् अन्वेष्टुं प्रयत्नं कुर्मः।”

मां उपहस,” इति दस्युः उपहासेन उक्तवान्। “त्वं जानासि यत् तत् कुत्र अस्तित्वं तत्र गच्छन् आसीः यदा अहं त्वां अनुगच्छन् आसम्त्वं तस्मात् अधिकं दूरे असि।”

इदं भाग्यस्य आघातः आसीत् यत् ते अपेक्षितवन्तःअज्ञातेन ते शिबिरस्य समीपे एव आसन्

त्वं मां किं करिष्यसि?” इति स्लिमः पृष्टवान्

वयं त्वां लकी टमं नेष्यामः,” इति फ्रैंकः उक्तवान्

अहो, मां मुञ्च,” इति दस्युः करुणया उक्तवान्। “अहं तुभ्यं सर्वं कथितवान् यत् अहं जानामि।”

फ्रैंकः शिरः अचालयत्

अहं मन्ये यत् त्वं कारागारे सुरक्षितः भविष्यसि।”

शेरिफः अस्माकं गणस्य सुहृद् अस्तिसः मम कृते व्यवस्थां करिष्यति।”

तत् त्वं शेरिफः जानीथःयदि सः इदानीं किमपि कर्तुं प्रयत्नं करिष्यति तर्हि सः समस्यां प्राप्स्यतिवयं तत् पश्यिष्यामःत्वं अस्माभिः सह आगच्छ।”

फ्रैंकः रिवाल्वरेण संकेतं कृतवान् स्लिमः अनिच्छया उत्थितवान्ततः, दस्युं मार्गं दर्शयितुं नियुज्य, बालकौ लकी टमं प्रति मार्गे पुनः गतवन्तौफ्रैंकः जोः दस्योः शिबिरं अन्वेष्टुं पुनः उत्सुकौ आस्ताम्, परन्तु तौ विश्वसिनी आस्ताम् यत् तौ तत् अधुना अन्वेष्टुं शक्नुवन्तौ, यतः स्लिमः स्वीकृतवान् यत् तौ समीचीनमार्गे आस्ताम्

ते नगरं प्रति यात्रां निर्विघ्नं कृतवन्तौतेषां आगमनं, स्लिमः अग्रे गच्छन् फ्रैंकः दस्युं रिवाल्वरेण आवृण्वन्, सनसनां जनयत्वार्ता शीघ्रं प्रसारिता यत् ब्लैक् पेपरस्य कुख्यातगणस्य एकः सदस्यः गृहीतः अस्ति जनसमूहः कारागारं प्रति सम्मिलितः अभवत् यदा लघुयात्रा शेरिफस्य कार्यालयं प्रति अन्तर्हिता अभवत्

शेरिफः मध्यवयस्कः चञ्चलनेत्रः पुरुषः आसीत्, स्पष्टतः दुर्बलः जनमतस्य प्रति संवेदनशीलःयदा सः स्लिमं कार्यालयं प्रति नीतं दृष्ट्वा सन्दिग्धतया शिरः अकर्षत्

वयं इमं पुरुषं कारागारे नेतुं इच्छामः,” इति फ्रैंकः उक्तवान्

किमर्थम्?” इति शेरिफः अनिच्छया पृष्टवान्

स्वर्णचौर्ये संलग्नः भवितुं, एकं कारणम्यदि तत् पर्याप्तं अस्ति तर्हि त्वं तं रिवाल्वरं धारयितुं धारयितुं शक्नोषियदि तत् पर्याप्तं अस्ति तर्हि वयं तं आक्रमणं, आयुधं निर्दिश्य, अन्यानि अर्धदर्जनं कारणानि आरोपयिष्यामः।”

अहं जानामि,” इति शेरिफः विलम्बेन उक्तवान्। “इदं सामान्यं अस्ति⁠—”

स्पष्टतः सः स्लिमं कारागारे नेतुं इच्छति स्मफ्रैंकः अधीरः अभवत्

पश्य,” इति सः उक्तवान्। “त्वं अत्र शेरिफः असि तव कर्तव्यं यत् त्वं विधिभङ्गकर्तारं कारागारे नेतुंवयं तुभ्यं सर्वं प्रमाणं दास्यामः यत् त्वं इमं पुरुषं विरुद्धं आवश्यकं, परन्तु वयं तं तत्र नेतुं इच्छामः यत्र सः किमपि हानिं कर्तुं शक्नोतियदि त्वं ब्लैक् पेपरात् भीतः असि⁠—”

अहं कस्मात् अपि भीतः अस्मि,” इति शेरिफः शीघ्रं उक्तवान्

तदैव द्वारं उद्घाटितं अभवत् श्मश्रुधारीः वृद्धः खनिकः प्रविष्टवान्सः सीधं मेजं प्रति गतवान् शेरिफस्य नासिकायाः अधः मुष्टिं प्रहारं कृतवान्

तं कारागारे नय,” इति सः गर्जितवान्। “वयं तुभ्यं पर्याप्तं सहितवन्तः, अहं चिन्तयामि यत् त्वं शेरिफः असि वा यदि त्वं दस्यून् चोरांश्च प्रोत्साहयिष्यसि, तर्हि अहं बालकौ शीघ्रं एव द्रक्ष्यामः यत् अत्र नवः शेरिफः भविष्यति।”

फ्रैंकः जोः तदा दृष्टवन्तौ यत् अन्ये खनिकाः द्वारे स्थित्वा परस्परं धक्कयन्तः, उग्रं मर्मरन्तः आसन्

शेरिफः निमेषं कृतवान्, दोलायितवान्, अन्ततः समर्पितवान्

अहं केवलं निश्चितं कर्तुं इच्छामि यत् सर्वं समीचीनं अस्ति,” इति सः मर्मरितवान्। “अहं कंचित् कारागारे नेतुं इच्छामि यः तत् अर्हति ।”

त्वं स्पष्टं जानासि यत् स्लिम् ब्रिग्सः तत् अर्हति, यदि कश्चित् अत्र कदापि अर्हति,” इति वृद्धः खनिकः प्रत्युत्तरं दत्तवान्। “तं कारागारे नय।”

शेरिफः स्वस्य पाके गुरुतरं कुञ्चिकागुच्छं गृहीत्वा कारागारस्य द्वारं उद्घाटितवान्। “अत्र, स्लिम्,” इति सः खेदेन उक्तवान्

स्लिम् ब्रिग्सः तं कारागारे अनुगतवान्सः सर्वत्र दृष्ट्वा, स्पष्टतः अन्यान् गणस्य सदस्यान् कारागारे द्रष्टुं अपेक्षितवान्सन्देहः तस्मिन् उत्पन्नः अभवत्

अन्ये कुत्र सन्ति?” इति सः क्रोधेन पृष्टवान्

कः अन्यः?” इति शेरिफः सौम्यतया पृष्टवान्

ब्लैक् पेपरः⁠—अन्ये बालकाः।”

ते अत्र सन्ति।”

स्लिमः आश्चर्येण मुखं विवृतवान्

ते अत्र सन्ति?” इति सः अन्ततः क्रोधेन उक्तवान्। “किम्, ते बालकाः मां उक्तवन्तः यत् ते सर्वे गृहीताः सन्ति! अहं सर्वं कथितवान् यत् अहं जानामि, येन अहं सुकरं मुक्तः भवेयम्!”

त्वं एव एकः यः गृहीतः अस्ति,” इति शेरिफः उक्तवान्

अद्यावधि,” इति फ्रैंकः सूचितवान्

ततः, स्लिम् ब्रिग्सः स्वयं प्रति कृतं छलं प्रति कटुतया निन्दां कुर्वन्, बालकौ निर्गतवन्तौ कारागारस्य द्वारं बद्धं अभवत्

वृद्धः खनिकः हसित्वा फ्रैंकस्य स्कन्धे प्रहारं कृतवान्

अहं मन्ये यत् बार्ट् सनः समये आगतवान्!” इति सः उक्तवान्। “शेरिफः तं पक्षिणं मुञ्चेत् यदि अहं बालकान् त्वां समर्थयितुं प्राप्तवान् अस्मि।” सः शेरिफं प्रति मुखं परिवर्त्य उक्तवान्। “वयं दृष्टवन्तः यत् स्लिमः कारागारे अस्ति,” इति सः उक्तवान्। “त्वं तं तत्र रक्षितुं उत्तरदायी असियदि सः निर्गच्छति⁠—” इति सः अशुभं स्वरं कृतवान्⁠—“इदं अर्थं करोति यत् लकी टमे नवः शेरिफः भविष्यति।”


Standard EbooksCC0/PD. No rights reserved