तूफानः यथा आरब्धः तथा अकस्मात् शान्तः अभवत्, हार्डी-कुमारौ तेषां मित्राणि च गृहं त्यक्त्वा बहिः आगतानि, तदा तेषां दृष्टिगोचरः अभवत् यत् हिमपातः निवृत्तः सूर्यः च प्रकाशमानः आसीत्।
ते जड्बरी विल्सनस्य दीर्घं स्लेडं गृहस्य बाह्यभित्तौ बद्धं प्राप्तवन्तः। तत् अनाहतम् आसीत्, तेषां बालकानां अल्पकालेन एव तस्मिन् आच्छादनानि स्थापितानि, वृद्धः च सुखीः कृतः। ते तं गृहात् बहिः नेतुं साहाय्यं कृतवन्तः, यतः तस्य आघाताः तं बहु पीडयन्ति स्म। तस्य द्वे हिमपादुके आस्ताम्, चेट् मोर्टन् जेरी गिल्रॉय् च ते धृतवन्तौ, हार्डी-कुमारौ तु सरोवरस्य गभीरे हिमे पदाति गन्तुं प्रसन्नौ आस्ताम्।
अल्पकालेन एव ते गृहं त्यक्त्वा विलो नदीं प्रति गच्छन्तः, बहुवारं विश्रामाय स्थगितवन्तः यतः गभीरः हिमः शीघ्रं एव तान् श्रान्तान् अकरोत्। तथापि, नदीं प्राप्य ते श्रेयः प्रगतिं कृतवन्तः यतः प्रवाहः उच्चवनस्पतिभिः रक्षितः आसीत्, हिमः च सरोवरस्य तुल्यं गभीरः न आसीत्। किन्तु मध्याह्नात् परं एव ते बेपोर्ट् नगरं प्रति मार्गं प्राप्तवन्तः।
ततः आरभ्य तेषां प्रगतिः सुकरा अभवत्, जड्बरी विल्सनं आच्छादनेषु वेष्टितं स्लेडं च कर्षन्तः ते अन्ततः हाई स्ट्रीट् स्थितं हार्डी-गृहं प्राप्तवन्तः। तत्र तान् श्रीमती हार्डी आन्ट् गर्ट्रूड् च स्वागतं कृतवत्यौ, यौ बालकानां स्थितिं विषये चिन्तया व्याकुले आस्ताम्।
"वयं त्वां अन्वेष्टुं समूहं प्रेषयितुम् इच्छावः!" इति श्रीमती हार्डी उक्त्वा स्वपुत्रौ चुम्बितवती, चेट् जेरी च स्वपितृभ्यः तेषां आगमनस्य वार्तां दूरभाषेण कथयितुं प्रेषितवती।
"अहं जानामि स्म यत् ते मार्गं भ्रष्टाः भविष्यन्ति। अहं तान् एवं कथितवती!" इति आन्ट् गर्ट्रूड् प्रबलतया उक्तवती। किन्तु यदि तस्याः तेषां निन्दा कर्तुं मनः आसीत्, तर्हि सा शीघ्रं एव जड्बरी विल्सनस्य विषये चिन्तां कृतवती, यं चेट् जेरी च गृहं प्रवेशितवन्तौ।
हार्डी-कुमारौ स्थितिं व्याख्यात्वा तेषां साहसानि विलम्बस्य च कारणं कथितवन्तः, तदा श्रीमती हार्डी जड्बरी विल्सनं स्वगृहे निवसितुं प्रबोधितवती यावत् सः पुनः स्वस्थः न भवति।
"त्वं निश्चयेन अस्माकं सह निवसितव्यः!" इति सा उक्तवती। "अत्र बहु स्थानम् अस्ति।"
"अहं तुभ्यं बहु कृतज्ञः अस्मि, मातः," इति वृद्धः खनिजान्वेषी विनयेन उक्तवान्।
आन्ट् गर्ट्रूड् तु पाकगृहे धावन्ती आसीत्, नूतनातिथेः कृते उष्णं आर्द्रकं निर्मातुम्, तत् निर्मितं सति सा जड्बरी विल्सनस्य उपरि स्थित्वा तं यावत् पीत्वा न अकरोत्।
ततः बालकाः तं शयनाय नीतवन्तः, वृद्धः च उष्णेषु आच्छादनेषु शिथिलः भूत्वा निःश्वस्य उक्तवान् यत् पञ्चवर्षेषु प्रथमवारं सः मृदुशय्यायाः सुखं अनुभूतवान्।
जेरी चेट् च गृहं प्रति शीघ्रं गतवन्तौ, किं कथ्यते इति चिन्तयन्तौ। किन्तु तेषां जनाः तान् पुनः दृष्ट्वा इतिशान्ताः अभवन् यत् ते बालकानां निन्दां न कृतवन्तः, सर्वथा च ते अपेक्षितात् श्रेयः परीक्षां उत्तीर्णवन्तः।
"श्वः पुनः विद्यालयं गन्तव्यम्!" इति जोः रात्रिभोजनसमये गर्जितवान्।
"अहो, अहं तुभ्यं न उक्तवती?" इति श्रीमती हार्डी उक्तवती।
"किं उक्तवती?"
"श्वः विद्यालयः न भविष्यति।"
"किम्?" इति बालकाः अविश्वसनीयतया चीत्कृतवन्तः।
"त्वं वक्तव्यः, 'क्षम्यताम्?' " इति आन्ट् गर्ट्रूड् तीक्ष्णतया सुधारितवती।
श्रीमती हार्डी स्मितं कृतवती।
"अहं जानामि स्म यत् त्वं आश्चर्यचकितः भविष्यसि," इति सा उक्तवती। "अहं मन्ये यत् त्वं मर्माहतः अपि भविष्यसि। न, श्वः विद्यालयः न भविष्यति। गतरात्रेः तूफानः बेपोर्ट् इतिहासे सर्वाधिकः कष्टकरः आसीत्। वायुः इतिप्रबलः आसीत् यत् उच्चविद्यालयस्य छादनं नष्टं कृतवान्।"
जोः आनन्देन चीत्कृतवान् स्वासनं च परितः नृत्यितवान्।
"अहं तु न किमपि उत्सवयोग्यं पश्यामि," इति आन्ट् गर्ट्रूड् नासिकां कम्पयन्ती उक्तवती। "ते कथयन्ति यत् सम्पत्तिक्षतिः अतीव गम्भीरः आसीत्, छादनं सुधारयितुं द्वे सप्ताहे अपेक्ष्येते।"
वार्ता हार्डी-कुमारयोः कृते अतिशयः आसीत्। तेषां वयसः बालकानाम् इव, शीतकालीनस्य अवकाशस्य अप्रत्याशितः सम्भावना तान् आनन्देन पूरितवती। श्रीमती हार्डी तान् स्नेहेन स्मितं कृतवती, यतः सा स्वस्य विद्यालयदिनानि न विस्मृतवती।
आन्ट् गर्ट्रूड् नियमान् निर्दिशन्ती आसीत् यत् बालकाः स्वगृहे एव तादृशं अध्ययनं कर्तव्याः यथा विद्यालयः अनाहतः आसीत्, परदिने च सा तान् प्रातः निर्गच्छन्तु पूर्वं द्वौ घण्टौ अध्ययनं कर्तुं निश्चयेन प्रबोधितवती।
यदा बालकाः अन्ततः पलायित्वा निकटतमं पार्वत्यप्रदेशं स्वस्लेडैः सह धावितवन्तः, तदा ते बेपोर्ट् उच्चविद्यालयस्य अधिकांशान् छात्रान् तत्र एव प्राप्तवन्तः। टोनी प्रीटो, फिल कोहेन, बिफ हूपर, चेट् मोर्टन्, जेरी गिल्रॉय् च तत्र आस्ताम्, बहवः कन्याः च।
कैली शॉ, यां फ्रान्क् हार्डी उत्कटतया प्रशंसति स्म, आयोला मोर्टन्, चेट्-भगिनी, या एव कन्या जो हार्डी-कुमारस्य अनुमोदनदृष्टिं प्राप्तवती, उत्साहेन स्लेडिंग् कुर्वन्त्यौ रम्यवर्णीयैः स्वेटरैः ऊर्णामयैः टोपैः च असामान्यरूपेण सुन्दर्यौ दृश्येते स्म, तयोः नेत्रे उज्ज्वले आस्ताम्, गण्डौ च शीतेन रक्तवर्णौ आस्ताम्।
अर्धघण्टापर्यन्तं स्लाइडिंग् चलितवती, बालकाः च स्वजीवनस्य सर्वोत्तमं समयं अनुभूतवन्तः, तदा नेमेसिस् अधिकारी कोन् राय्ले-रूपेण तत्र आगतवान्।
अधुना, यथा पुरातनाः पाठकाः जानन्ति, राय्ले बेपोर्ट्-नगरस्य युवकानां शपथशत्रुः आसीत्। स्थिरः, स्थूलः, अधिकगर्वः आत्ममहत्त्वं च बुद्धेः अपेक्षया अधिकं यस्य, सः बेपोर्ट् पुलिसबलस्य स्वपदस्य दायित्वानि अतीव गम्भीरतया गृहीतवान्। सः मतं धृतवान् यत् सर्वं आनन्दं पापं भवति, सर्वे युवकाः च सततं उपद्रवं कुर्वन्ति, इति वृद्धजनानां सामान्यं मतं ये विस्मृतवन्तः यत् ते अपि कदाचित् युवानः आसन्।
अतः, यदा कोन् राय्ले पार्वत्यप्रदेशे आनन्दोत्सवं दृष्टवान्, तदा सः प्राचीनं निरर्थकं च नगरनियमं स्मृतवान् यत् पार्केषु एव स्लेडिंग् कर्तुं अनुमतिः अस्ति। एषः नियमः युवकानां ट्रॉली-पट्टिकासन्निहितान् पर्वतान् अवरुह्य जीवनं संकटे स्थापयितुं निवारयितुं मूलतः पारितः आसीत्। एतस्य पर्वतस्य समीपे ट्रॉली-पट्टिका नास्ति इति तथ्यं अधिकारी राय्ले-कृते किमपि महत्त्वं न आसीत्।
सः पर्वतस्य अधः गर्वेण स्थित्वा स्वहस्तं उन्नतं कृतवान्। स्लेड्-पश्चात् स्लेड् स्थगिताः अभवन्, अधिकारी राय्ले, नियमस्य गर्वस्य प्रतिरूपः, आनन्दं निवर्तयितुं आदिष्टवान्।
कर्तुं किमपि न आसीत्। अधिकारी राय्ले प्राधिकारं धृतवान्, सः च तत् जानाति स्म।
"भवतु," इति चेट् मोर्टन् कठोरतया उक्तवान्, "वयं केनचित् अन्येन उपायेन आनन्दं करिष्यामः। वयं हिमगोलकयुद्धं करिष्यामः।"
अधिकारी राय्ले संशयात्मकं दृष्ट्वा लघु नोटबुकं निर्गतवान् यं सः गम्भीरतया पठितवान्। सः चेट् मोर्टनं तस्य च पुरातनान् उपद्रवप्रवृत्तीन् जानाति स्म। किन्तु यद्यपि सः नियमान् निरीक्ष्य आशापूर्वकं पठितवान्, तथापि सः हिमगोलकयुद्धं निषेधयितुं किमपि न प्राप्तवान्। तथापि, सः मार्गं प्रति प्रत्यावृत्य मन्दं मन्दं चलितवान्, सम्भवतः एकः विचलितः हिमगोलकः समीपस्थं वातायनं भञ्जयेत् इति मन्दाशायाः आशायाः।
चेट् स्वसहायकान् एकत्रितवान् किञ्चित् कालं गम्भीरतया च कथितवान्। ततः, बहुभिः हास्यैः सह, तस्य अनुयायिनः परस्परं विपरीतं द्वे हिमदुर्गे निर्मातुं प्रारब्धवन्तः। दुर्गे केवलं कर्कशहिमप्राचीराः आस्ताम्, ये विपक्षपक्षाय आश्रयं दातुं पर्याप्ताः आस्ताम्। ततः युवकाः हिमगोलकान् निर्मातुं प्रारब्धवन्तः।
अद्यापि सर्वं शोभनम् आसीत्। अधिकारी राय्ले अस्मिन् किमपि दोषं न प्राप्तवान्। तथापि, युद्धं न आरब्धम् आसीत्। वातायनस्य भग्नस्य आशा अद्यापि आसीत्।
सः गर्वेण इतस्ततः चलितवान्, हिमदुर्गेषु रम्यवस्त्रधारिणः च पुरुषान् सावधानतया निरीक्ष्य। ततः, सः आश्चर्यचकितः अभवत् यत् चेट् मोर्टन् मन्दं मन्दं स्वप्रति आगच्छति स्म।
अधिकारी राय्ले चेट्ं- संशयेन निरीक्षितवान्। तस्य एकः हस्तः पृष्ठतः आसीत् इति तथ्यं तस्य दृष्टेः अतीतः न आसीत्।
"अहा!" इति सः मर्मरितवान्। "हिमगोलकः।"
सः सत्यं कथितवान्।
तस्य मनसि संशयः आगतः, तत् शीघ्रं एव शीतलसत्यं अभवत्।
चेट् एकस्य दुर्गस्य प्रति लक्ष्यं कृतवान् इति प्रतीयते स्म। किन्तु तस्य पादः स्खलितः इति प्रतीयते स्म, हिमगोलकः च कोन् राय्ले-स्य शिरस्त्राणं घातकनिश्चयेन प्रहृत्य हिमे निपातितवान्।
राय्ले क्रोधाश्चर्ययोः चीत्कारं कृतवान्। हिमः तस्य ग्रीवां प्रति स्रवति स्म। सः केवलं शिरस्त्राणं गृहीत्वा पुनः शिरसि स्थापयितुं नमितवान्, यत् हास्यास्पदं अस्थिरं च कोणे स्थितम् आसीत्।
ततः सः तं धृष्टं युवकं तस्य क्रोधं उत्तेजितवन्तं अनुसर्तुं प्रारब्धवान्।
चेट् हिमे कर्षन् दुर्गयोः मध्ये गतवान्। कोन् राय्ले अविचारेण अनुसरणं कृतवान्। अद्यापि सः छलं न अनुमितवान्, न अनुमितवान् यत् चेट् तं विनाशं प्रति आकर्षयति स्म।
यावत् द्वितीयः हिमगोलकः तस्य शिरः प्रति उड्डयितवान्, यावत् तृतीयः तस्य कर्णे आर्द्रतया प्रहृतः, तावत् सः न अनुमितवान् यत् सः सूक्ष्मतया जाले पतितवान्।
सः जानुप्रमाणे हिमे भ्रमितवान्, द्वयोः दुर्गयोः च हिमगोलकानां वर्षा आगतवती। ते तस्य शिरस्त्राणे प्रहृत्य पुनः निपातितवन्तः, तस्य वस्त्रेषु च सर्वतः प्रहृतवन्तः। येन दिशं प्रति अपि सः वदति स्म, उड्डयमानाः हिमगोलकाः तं प्रति आगच्छन्ति स्म। बालकाः च स्वमुखानि दृष्टेः बहिः रक्षितुं सावधानाः आसन्।
"निवर्तयत!" इति सः गर्जितवान्।
किन्तु निर्दयः बम्बवर्षः चलितवती।
सः एकस्य दुर्गस्य प्रति उन्मत्ततया धावितवान्, किन्तु हिमः अतीव गभीरः आसीत् यत् शीघ्रगतिः न शक्यते स्म, वायुः च श्वेतैः प्रक्षेप्यैः पूर्णः आसीत्। एकः हिमगोलकः तस्य नेत्रे प्रहृत्य तस्य धावनं क्षणं स्थगितवान्। सः चञ्चलः अभवत्। अधिकाः हिमगोलकाः तस्य पृष्ठे प्रहृतवन्तः। सः परिवृत्य दुर्गयोः प्रत्येकात् सम्मिलितः बम्बवर्षः आरब्धः। अधिकारी राय्ले निश्चितवान् यत् विवेकः शौर्यस्य श्रेष्ठः भागः अस्ति, सः च लज्जापूर्वकं पलायितवान्।
चेट् मोर्टन् तु विशेषतया गुरुहिमप्राचीरे सुरक्षितः आसीत्, यावत् अश्रूणि आगच्छन्ति तावत् हसितवान्। यदा सः पुनः बहिः दृष्टवान्, तदा सः दृष्टवान् यत् अधिकारी राय्ले, स्वमूल्यवान् शिरस्त्राणं प्राप्य, फुटपाथस्य तुल्यतया सुरक्षितं प्रति शीघ्रं गच्छति स्म। परिस्थितौ यत् शक्यते तत् गर्वेण स्ववस्त्रात् हिमं मार्जितवान्। ततः, दुःखेन, सः स्वपथं पुनः आरब्धवान्, बेपोर्ट्-नगरस्य मध्यभागं प्रति च गतवान्, यत्र नागरिकाः अधिकं नियमानुसारिणः आसन्, हिमगोलकाः च अज्ञाताः आसन्।
हार्डी-कुमारौ तेषां मित्राणि च स्वशत्रुं प्रदेशस्य परितः अदृश्यं दृष्ट्वा, तदा चेट् दुर्गस्य शिखरे उत्थाय विजयस्य जयघोषं कृतवान्।
" 'वयं शत्रून् मिलितवन्तः, ते च अस्माकं सन्ति!' " इति सः उद्धृतवान्।
विपक्षदुर्गात् एकः हिमगोलकः तस्य कर्णे प्रहृत्य सः अकस्मात् उपविष्टः।
ततः युद्धं प्रबलतया आरब्धम्। यावत् चेट् स्वयोद्धान् स्वदुर्गात् बहिः नीत्वा विपक्षसेनायाः विजयं प्राप्तवान्, यः तस्य विजयघोषं नष्टवान् तस्य मुखं प्रक्षालितवान्, तावत् शान्तिः पुनः स्थापिता। ततः, दुर्गे नष्टे सति, स्लेडाः पुनः उपयोगे स्थापिताः, पर्वतः च सायंकाले यावत् आह्वानहास्यैः प्रतिध्वनितः। यतः अधिकारी कोन् राय्ले दिनस्य शेषं मध्यभागस्य कर्तव्यानि पालयितुं निश्चितवान्।