॥ ॐ श्री गणपतये नमः ॥

कृष्णमरीचम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अल्पकालेन फ्रैंक् हार्डी प्रकाशस्य कान्तिं दृष्ट्वा स्वस्य भ्रातुः पदचारं श्रुत्वा जो आगच्छति स्मसः तं फालकं धारयन् आसीत् यः तेषां नीलकक्षस्य गुहामार्गस्य गुप्तद्वारं उद्घाटने महतीं सहायतां कृतवान् आसीत्

अहं खनिष्यामि,” इति सः स्वेच्छया उक्त्वा फ्रैंक्-प्रति प्रकाशयन्त्रं प्रदत्तवान्

ततः सः उत्साहेन कार्यं प्रारभत

मृत्तिका मृदुः आसीत्, यत् पूर्वं खनित्वा पुनः स्थापिता आसीत्फ्रैंक् प्रकाशं धारयन् तस्य किरणं जो-खनति स्म तत्र निर्दिश्य, भूमौ शीघ्रं गर्ते दृश्यमाने सति ते उत्सुकतया तेषां अन्वेष्यमाणस्य निधेः किञ्चित् चिह्नं प्रतीक्षन्ते स्म

तस्य मनसि सदा द्वेष्यः संभावना आसीत् यत् ते पूर्वगामिनः भवेयुः, चौराः पूर्वमेव तं स्थानं गत्वा स्वर्णं नीतवन्तः स्युःपरं, तस्मिन् काले, सः स्वयं तर्कयति स्म, ते गुप्तद्वारं बन्धनस्य तादृशाः सावधानताः कुर्युःतस्य आवश्यकता आसीत्

अद्यापि किमपि ,” इति जो श्वासं मुक्त्वा उक्तवान्

तत् गभीरं निहितं स्यात्।”

दूरस्थः शब्दः फ्रैंक्-स्य कर्णं प्राप्तवान्सः भीषणं चकितः अभवत्, यतः तस्य नाडयः पूर्वमेव अनिश्चयेन तन्वीकृताः आसन्

त्वं तं श्रुतवान् किम्?” इति सः पृष्टवान्

जो फालके विश्रान्तिं प्राप्तवान्

अहं किमपि श्रुतवान्,” इति सः संशयेन उक्तवान्

ते श्रुत्वा, परं शब्दः पुनः आसीत्

तत् शिलापातः स्यात्,” इति फ्रैंक् उक्तवान्। “तत् शिलाः शाफ्टस्य भित्तिषु आघातं कुर्वन्तः इव श्रुतवान्।”

तत् मम चिन्तनस्य इव आसीत् यत् अहं किञ्चित् कालात् पूर्वं वाणीं श्रुतवान्इदं स्थानं तादृशं नीरवं भयानकं यत् तव नाडयः सर्वाः विश्रान्ताः भवन्ति।”

शायद्।”

जो पुनः खननं प्रारभत

अन्यं फालकपूर्णं मृत्तिकायाः खनित्वा सः अग्रे नमति स्म

अत्र किमपि अस्ति!” इति सः उक्तवान्। “मम फालकः किञ्चित् दृढं स्पृष्टवान्।”

फ्रैंक् प्रकाशयन्त्रं समीपं आनीतवान्मृत्तिकायाः उपरि सः कनवासस्य थैल्याः शीर्षं द्रष्टुं शक्तवान्

तत् स्वर्णम् अस्ति! खन, जोखन!”

जो हार्डी प्रेरणायाः आवश्यकतां कृतवान्सः पुनः फालकं गृहीत्वा मृत्तिका सर्वतः उत्क्षिप्ताशीघ्रं, सः कनवासस्य थैल्याः शीर्षं उद्घाटितवान्, ततः द्वितीया दृश्ये प्रकटिताफ्रैंक् नमति स्म तथा एकां थैलीं गृहीत्वा तां मृत्तिकायाः आधारात् आकृष्टवान्सा मुक्ता अभवत्जो स्वस्य फालकं पार्श्वे क्षिप्तवान्, प्रकाशयन्त्रस्य प्रकाशे फ्रैंक् थैल्याः शीर्षे स्थितं गुरुं रज्जुं मुक्त्वा तां उद्घाटितवान्

सः स्वस्य हस्तं तस्य अन्तः प्रवेशयित्वा क्षणान्तरे निष्कासितवान्, रक्तवर्णानां किञ्चित् पाषाणखण्डानां इव दृश्यमानानां वस्तूनां मुष्टिं गृहीत्वा

स्वर्णखण्डाः!”

बालकौ स्वर्णखण्डान् मौनेन आनन्देन अवलोकितवन्तौते उत्तमपरिमाणस्य आसन्, तथा तौ युवकौ अबोधितवन्तौ यत् ते अतीव मूल्यवन्ताः स्युःफ्रैंक् पुनः स्वस्य हस्तं थैल्याः अन्तः प्रवेशयित्वा इदानीं रक्तवर्णस्य सुवर्णरेणूनां मुष्टिं निष्कासितवान् यत् तौ स्वर्णरेणुः इति अबोधितवन्तौ

स्वर्णरेणुः स्वर्णखण्डाः ! वयं अन्ततः तत् प्राप्तवन्तः!”

अधिकाः थैल्यः सन्तिपिता उक्तवान् किम् चतस्रः आसन्?”

जो पुनः स्वस्य फालकं गृहीत्वाकिञ्चित् कालस्य उत्साहपूर्णं खननानन्तरं सः शेषाः थैल्याः उद्घाटितवान् तथा अल्पकालेन सर्वाः चतस्रः गुहायाः भूमौ आसन्

हार्डी-बालकौ प्रत्येकां परीक्षितवन्तौ, तथा अबोधितवन्तौ यत् प्रत्येका प्रथमया सह समाना आसीत् यत् तस्यां स्वर्णरेणुः स्वर्णखण्डाः महत्परिमाणे सन्तितादृशस्य स्वर्णस्य दर्शनं तयोः मध्ये कम्पं जनितवान्, यथा जगतः आरम्भात् स्वर्णान्वेषकानां मध्ये कम्पं जनितवान्इदं धनम् आसीत्, धनं कच्चे रूपे, धनं यत् मनुष्याः युद्धं संघर्षं कृतवन्तः, धनं यत् भूमेः गभीरात् निष्कासितम् आसीत्

वयं अन्ततः तत् प्राप्तवन्तः!” इति फ्रैंक् निश्वासं मुक्त्वा उक्तवान्

पिता प्रसन्नः भविष्यति।”

अहं मन्ये यत् सः कदापि वास्तविकतया आशां कृतवान् आसीत् यत् वयं तत् प्राप्स्यामः।”

वयं तत् प्रति कठिनं परिश्रमं कृतवन्तःचौराः कदापि उन्मत्ताः भविष्यन्ति यदा ते अत्र आगच्छन्ति तत् गतं इति पश्यन्ति!”

ते उन्मत्ताः भवन्तुतत् तेषां अस्ति।”

चतस्रः थैल्यः,” इति जो उक्तवान्। “तत् सहस्राधिकं मूल्यवत् स्यात्।”

तत् स्वर्णं यत् जडबरी विल्सन् उक्तवान्अहं तस्य विषये निश्चितः अस्मितथा वयं बार्ट् सन्-प्रति तत् प्रदातुं पूर्वं तस्मात् व्याख्यानं प्राप्स्यामः।”

कथञ्चित्, अहं श्रद्धधे यत् सः अनीतः अस्तिअत्र कुत्रापि भ्रान्तिः अस्ति, फ्रैंक्।”

त्वं सदैव दर्शनेन ज्ञातुं शक्नोषियद्यपि, सत्यं वक्तुं, अहं स्वयं तत् विश्वसितुं कठिनं मन्ये यत् सन् इदं अपहृतवान्परं वयं तं सम्पूर्णं कथां कथयितुं प्रेरयिष्यामः, तथा यदि सः तत् अपहृतवान्, वयं विल्सन् तस्य भागं प्राप्नोतु इति द्रक्ष्यामः।”

तत् उत्तमम्तथा इदानीं⁠—इदं खनिं त्यक्त्वा निर्गच्छामः।”

तत् सुगमं भविष्यतिवयं शाफ्टेन उपरि गच्छितुं शक्नुमःतादृशं मार्गेण चौराः अत्र प्रविष्टाः, अहं मन्येवयं अत्र प्रवेशं कुर्वन्तः मुख्यमार्गं त्यक्त्वा खनेः एकं पार्श्वकार्यं प्रविष्टवन्तः।”

यावत् वयं अन्यान् वृकान् सम्मुखीभवामः, तावत् वयं कथं निर्गच्छामः इति चिन्तयामि,” इति जो उक्तवान्। “यद्यपि, शीघ्रं निर्गच्छामः, तत् श्रेयःइदानीं रात्रिः स्यात्।”

फ्रैंक् नमति स्म तथा स्वर्णस्य द्वे थैल्ये गृहीत्वा

अहं द्वे धारयिष्यामि त्वं द्वे धारयबालक, परं ते गुरवः सन्ति! अहं ज्ञातवान् यत् स्वर्णं तादृशं गुरु स्यात्।”

अहं चिन्तये यदि तत् टनपरिमाणं गुरु स्यात्इदानीं तत् अधिकं प्रतीयते, यत् वयं अन्ततः तत् प्राप्तवन्तः।”

फ्रैंक् विचारं कृतवान्

तत्र किञ्चित् गभीरं खनितुं श्रेयः स्यात्ते स्वर्णं विभक्तवन्तः स्युःअहं एकां थैलीं उपेक्षितुं इच्छेयम्।”

अहं अपि तादृशं चिन्तयन् आसम्।” जो पुनः फालकं गृहीत्वा। “अहं किञ्चित् गभीरं खनिष्यामि, केवलं सौभाग्याय।”

सः भूमौ गर्तं पुनः आक्रमितवान्, तथा किञ्चित् कालं परिश्रमेण खनितवान्, परं शीघ्रं स्पष्टं अभवत् यत् तौ तत्र निहितं सर्वं स्वर्णं प्राप्तवन्तौ

अहं मन्ये यत् वयं सर्वं प्राप्तवन्तः,” इति सः फालकं एकस्मिन् पार्श्वे क्षिप्त्वा उक्तवान्। “चौराः अत्र तेषां निधिं अन्वेष्टुं आगच्छन्तः केवलं भूमौ गर्तं प्राप्स्यन्ति⁠—महान्तं गर्तम्।”

अहं श्रोतुं इच्छेयम् यदा ते स्वस्य निधिं अन्वेष्टुं आगच्छन्तिते क्षुब्धाः भविष्यन्ति।”

जो स्वस्य द्वे स्वर्णथैल्ये गृहीत्वा

मम एकां थैलीं धारयितुं श्रेयः,” इति सः सूचितवान्। “त्वं प्रकाशयन्त्रं धारयसितव कृते असुविधाजनकं भविष्यति।”

अहं प्रकाशस्य विषये विस्मृतवान्,” इति फ्रैंक् स्वीकृतवान्। “सर्वं सम्यक्।”

सः स्वस्य धारयमाणस्य एकां थैलीं प्रदत्तवान्, ततः भूमौ स्थितं प्रकाशयन्त्रं गृहीतुं नमति स्म

तथा इदानीं,” इति सः उक्तवान्, “वयं नीलकक्षं त्यक्ष्यामःतत् नीलं अस्ति यत् कृष्णमरीचः तस्य चौरसङ्घः स्थानं द्रष्टुं आगच्छन्तः भविष्यन्ति।”

बालकौ भूमौ गर्तं दृष्ट्वा हसितवन्तौतौ मुखं परिवर्तयितुं सज्जौ आस्ताम्, यदा तौ गुहायाः प्रवेशमार्गात् शब्दं श्रुतवन्तौ

इदानीं तौ ज्ञातवन्तौ यत् तत् कल्पनायाः छलः आसीत्तौ स्पष्टतया अनुभवितुं शक्तवन्तौ यत् कोऽपि तत्र स्थितः आसीत्कोऽपि सुरङ्गया उपसृत्य, अश्रुतं, तदा अपि तमसि मौने स्थितः आसीत्

फ्रैंक् प्रकाशयन्त्रं प्रक्षिप्तवान्तस्य प्रकाशवृत्तं गुहायाः प्रवेशद्वारं स्पष्टतया प्रकाशितवान्तत्र, द्वारस्य मध्ये, एकः उच्चः कृष्णवर्णः पुरुषः दुष्टाकृतिः स्थितः आसीत्सः गुरुं कृष्णं श्मश्रुं धारयन् आसीत्, तस्य कृष्णे भ्रूयुग्मे क्रोधेन संयुक्ते आस्ताम्तथा, द्वयोः बालकयोः प्रति साक्षात् निर्दिश्य, सः प्रत्येके हस्ते एकं दुष्टदर्शनं कृष्णं रिवल्वरं धारयन् आसीत्

हस्तौ उपरि!” इति सः क्रोधेन कम्पमानया वाचा कठोरतया उक्तवान्

हार्डी-बालकौ निश्चयेन ज्ञातवन्तौ यत् एषः पुरुषः अन्यः किन्तु प्रसिद्धः चौरः यं तौ परिहर्तुं प्रयत्नं कृतवन्तौ⁠—कृष्णमरीचः!


Standard EbooksCC0/PD. No rights reserved