॥ ॐ श्री गणपतये नमः ॥

मोक्षःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फ्रैङ्क् हार्डी एकं क्षणमपि व्ययितवान्

स्वयंचालितपिस्तौलधारिणः पुरुषस्य किं करोति इति ज्ञातुं पूर्वमेव तस्य हस्तौ तीव्रं उत्क्षिप्य, सः रेचकं त्यक्तवान्सः सरलं निश्चितं भ्रमित्वा, स्वयंचालितं तस्य पुरुषस्य ग्रहणात् निष्कासितवान्, तत् यानस्य भूमौ पतितम्

जो यदा दृष्टवान् यत् तेषां प्रतिद्वन्द्वी निरायुधः अस्ति, तदा सः आसनस्य अर्धमार्गं उत्थाय, यानचालकं प्रति प्रहर्तुं प्रयत्नं कृतवान्फ्रैङ्क्, तदानीं, पिस्तौलं ग्रहीतुं प्रयत्नं कृतवान्सः तं प्राप्तवान्, परं तस्य अङ्गुलयः पुनः रेचकं गृहीतवत्यः

मार्गे त्रयः पुरुषाः आश्चर्यक्रोधयोः आर्तनादं कृतवन्तः, ते यानं प्रति धावितवन्तःतेषां एकः यानस्य पार्श्वे धावित्वा, फ्रैङ्क् सह युद्धं कर्तुं प्रयत्नं कृतवान्, परं रेचकस्य पार्श्वप्रहारेण सः शिरसः दक्षिणभागे आहतः, सः पीडायाः आर्तनादेन पृष्ठं प्रति चलितवान्

जो अद्यापि यानचालकेन सह संघर्षं करोति स्मसः असावधानतया गृहीतः इति हानौ अस्तिस्वयंचालितस्य हानिः तं व्याकुलं कृतवती, जोस्य अकस्मात् आक्रमणः तं पूर्णतया आश्चर्यचकितं कृतवान्चक्रेण आवृतः सः, तस्य अधिकभारं लाभाय उपयोक्तुं असमर्थः आसीत्, जोः सर्वत्र तं प्रहरन् निर्दयतया प्रहारं कुर्वन् आसीत्

अन्यः कठोरः पुरुषः पार्श्वे झुकित्वा, जोस्य कोटस्य पृष्ठभागं गृहीतवान्रेचकेन आहतः पुरुषः पीडायां नृत्यन् आसीत्, सम्माननीयदूरत्वे स्थित्वाअन्यः पुरुषः फ्रैङ्क् प्रति समीपं आगन्तुं प्रयत्नं करोति स्मसः अग्रे कुदित्वा, रेचकस्य व्यापकप्रहारं टालित्वा, ततः बालकेन सह युद्धं कृतवान्

ते इतस्ततः चलितवन्तःकठोरः पुरुषः बलवान् आसीत्, तस्य वानरसदृशाः बाहवः महत् शक्तिं धारयन्ति स्मयानस्य द्वारं उद्घाटितम्, तौ धावनपट्टिकातः मार्गं प्रति चलितवन्तौतौ युद्धं कुर्वन्तौ संघर्षं कुर्वन्तौ भ्रमितवन्तौ, यदा रेचकेन आहतः पुरुषः फ्रैङ्क् प्रति दुष्टं प्रहारं कर्तुं अवसरं प्राप्तवान्किन्तु अकस्मात् मोटनेन अन्यः पुरुषः प्रहारस्य सीमायां आगतवान्, सः बालकाय अभिप्रेतं प्रहारं प्राप्तवान्

परं हार्डीपुत्रौ अल्पसंख्यकौ आस्ताम्जोः शीघ्रं पराजितः, अन्यौ द्वौ शीघ्रमेव फ्रैङ्कं पराजयिष्यन्तौ, यदि आश्चर्यजनकः विघ्नः आगच्छत्

मार्गे कठोरशब्दः गर्जनशब्दः आगतवान्, अन्यं यानं प्रति प्राचीनः जीर्णः फोर्ड् यानं महान् नीग्रोः चालकः सह आगतवान्तस्य पार्श्वे अन्यः वर्णभेदी पुरुषः आसीत्, तौ युद्धं दृष्ट्वा, मुखे विस्फारिते नेत्रे स्थितेततः नीग्रोः यानचालकः यानं स्थगितवान्, यानक्राङ्क् गृहीत्वा अवरोहितवान्

त्वं ते वेगवन्तः ये मम कुक्कुटान् अतिक्रान्तवन्तः!” इति सः गर्जितवान्, फ्रैङ्क् सह युद्धं कुर्वन्तौ द्वौ कठोरौ प्रति अगच्छत्सः तेषां एकं क्राङ्केन शिरसः पृष्ठभागे प्रहारं कृतवान्, सः तत्क्षणं पलायितवान्सहायकाः आगताः, सः युद्धं शीघ्रं समाप्तं भविष्यति इति निर्णीतवान्सः मार्गे स्थितं यानं प्रति धावितवान्, अग्रासने प्रविष्टवान्

द्वौ वर्णभेदी पुरुषौ उत्साहेन युद्धे प्रविष्टवन्तौअन्ये त्रयः कठोराः, इति प्रतीयते, तेषां यानं मार्गस्य पार्श्वे स्थितं कुक्कुटसमूहं प्रति जानुं प्रयत्नं कृतवन्तः, नीग्रोस्य कृषिभूमेः समीपेअतः प्रतिशोधः मधुरः आसीत्

अल्पकालेन युद्धं समाप्तम्कठोराः भग्नाः पलायिताः, तेषां यानं प्राप्तवन्तः, शीघ्रं मार्गे धावितवन्तःयः युवकः हार्डीपुत्रौ एतत् जालं प्रति आनयत्, सः स्वस्य यानं प्रारभितुं समर्थः अभवत्, आक्रमकान् दूरीकृतवान्, यानं अग्रे प्रचलितम्

तेषां गमनं ददातु,” इति फ्रैङ्क् खातात् उत्थाय उक्तवान्

यदि ते मम कुक्कुटान् अतिक्रामन्ति, अहं तेषां पृष्ठं प्रति प्रलयपर्यन्तं अनुगमिष्यामि,” इति महान् नीग्रोः उक्तवान्

त्वं निश्चितं समये आगतवान्,” इति जोः स्वस्य कोटं शोधयन् उक्तवान्। “ते अस्मान् द्वाभ्यां एकेन पराजयिष्यन्तः स्म।”

श्वेताः निकृष्टाः!” इति अन्यः वर्णभेदी पुरुषः उक्तवान्। “अहं तान् जानामिते केवलं पूलकक्षस्य कठोराः।”

कथं ते त्वां इह दूरे आक्रमन्ति?” इति महान् पुरुषः कौतूहलेन पृष्टवान्

यः यानं चालयति स्म, सः अस्मान् ग्रीन्डेल् इति नगरं प्रति नेतुं प्रयत्नं करोति स्म, यतः अस्माभिः शिकागो नगरं प्रति रेलयानं प्राप्तुं शक्यते,” इति फ्रैङ्क् व्याख्यातवान्, तस्मै पुरुषाय यत्र ते याने आरूढाः इति कथितवान्। “सः एतं मार्गं प्रति मुडितवान्, ततः अन्ये त्रयः अस्मान् प्रतीक्षमाणाः आसन्ते सर्वे एकस्मिन् क्षणे अस्मान् आक्रमितवन्तः।”

ग्रीन्डेल् नगरे कोऽपि रेलयानं गच्छति!” इति तेषां रक्षकः उक्तवान्। “यदि त्वं तत्र शिकागो नगरं प्रति रेलयानं प्रतीक्षसे, त्वं वर्षाणि वर्षाणि प्रतीक्षिष्यसे, तदापि त्वं रेलयानं प्राप्स्यसि।”

अस्माभिः तत् नगरं प्रति पुनः गन्तव्यम्,” इति जोः उक्तवान्

तत्र एव अस्माभिः गन्तव्यम्एतस्मिन् याने आरोहतु, अस्माभिः त्वां रेलस्थानकं प्रति नेष्यामः।”

सुखेन एतत् संकटात् मुक्ताः हार्डीपुत्रौ जीर्णं फोर्ड् याने आरूढौ, द्वौ वर्णभेदी पुरुषौ अग्रासने पुनः आसीनौ

यदा अहं मार्गे स्थितं यानं दृष्टवान्, अहं ज्ञातवान् यत् एतत् एव यानं यत् मम कुक्कुटान् अतिक्रान्तवत्!” इति यानचालकः उक्तवान्। “यदा अहं तान् त्वां बालकौ सह युद्धं कुर्वन्तान् दृष्टवान्, अहं ज्ञातवान् यत् ते किमपि शुभं करिष्यन्ति, अहं ज्ञातवान् यत् कस्य पक्षं ग्रहीष्यामिअहं तं गृहीतवान्।”

आम्, अस्माभिः तेषां पलायनं कृतम्!” इति तस्य सहचरः हसितवान्

त्वं यदा आगतवान्, तत् अस्माकं कृते महत् शुभम्,” इति फ्रैङ्क् उक्तवान्। “तत् समूहः अस्मान् अपहर्तुं प्रयत्नं करोति स्म।”

कथम्?”

ते अस्माभिः पश्चिमं प्रति रेलयानं ग्रहीतुं निवारयितुं प्रयत्नं कुर्वन्ति स्म, ते तदा अस्मान् अपहर्तुं प्रायः समर्थाः अभवन्।”

भवतु, ते त्वां हनिष्यन्ति⁠—यावत् त्वं एतस्मिन् याने असि,” इति महान् नीग्रोः तौ आश्वासितवान्यानं मुख्यमार्गं प्रति गच्छत्, हार्डीपुत्रौ तत् जालं विषये चर्चां कृतवन्तौ, यत्र तौ चतुरतया नीतौ आस्ताम्

एतत् अस्मान् शिक्षयिष्यति यत् अधुना अज्ञातजनानां प्रति सावधानाः भवेम,” इति फ्रैङ्क् उक्तवान्। “स्पष्टतया एका शिक्षा पर्याप्ता अस्ति।”

यदि अज्ञातः जनः मम प्रतिनमस्तेइति अपि उक्तवान्, अहं पुलिसं प्रति आर्तनादं करिष्यामि।”

तत् इत्थं भवेत्,” इति फ्रैङ्क् हसितवान्। “परं अधुना अस्माभिः ज्ञातं यत् अस्मान् पश्चिमं प्रति गन्तुं निवारयितुं कश्चित् षड्यन्त्रः अस्ति, अस्माभिः सावधानाः भवितव्यम्।”

अहं अधुना पश्चिमं प्रति गन्तुं अत्यन्तं उत्सुकः अस्मिइति प्रतीयते यत् अस्माभिः वास्तविकः उत्साहः प्राप्तः।”

अस्माभिः यत् अपेक्षितं ततः अधिकं प्राप्तम्।”

अल्पकालेन यानं नगरस्य दृष्टिपथे आगतम्, यत् बालकौ अल्पकालात् पूर्वं त्यक्तवन्तौ आस्ताम्, ततः तौ तेषां रक्षकौ प्रति उष्णं कृतज्ञतां प्रदर्श्य, महते चालकाय पञ्चडलरं दत्त्वा, यः प्रसन्नतया आनन्देन दीप्तः अभवत्, हार्डीपुत्रौ शिकागो नगरं प्रति रात्रिरेलयानस्य प्रतीक्षायां स्थितौतौ अज्ञातजनैः सह अन्यैः संघर्षैः बाधितौ, अन्ततः रेलयानं आगतम्

अस्माकं यात्रायां एकः दिवसः हृतः,” इति फ्रैङ्क् उक्तवान्, यदा रेलयानं स्थानकात् प्रस्थितवत् उत्तरं प्रति गच्छत्

तत् अधिकं दुष्टं भवितुं शक्यते स्मयदि ते पुरुषाः अस्मान् गृहीतवन्तः, तर्हि अस्माभिः दूरस्थे स्थाने बहुकालं यावत् बन्धनं प्राप्तं स्यात्।”

तत् सत्यम् अपिभवतु, अस्माभिः अन्याः संभावनाः ग्रहीष्यामःयदा अस्माभिः शिकागो नगरं प्राप्स्यामः, अस्माभिः स्वनामानि परिवर्तयितव्यानि, स्वरूपं , यदि शक्यतेयदि एते पुरुषाः अस्मान् अन्वेषयन्ति, तर्हि ते निवर्तिष्यन्ति , यतः अस्माभिः तेषां द्विः मुक्ताःअस्माभिः अत्यन्तं सावधानाः भवितव्यम्।”

जोः स्वस्य भ्रातुः विचारः श्रेष्ठः इति स्वीकृतवान्, शिकागो नगरं प्रति यात्रायाः शेषभागे तौ पश्चिमं प्रति गन्तुं उपायान् विचारयन्तौ कालं यापितवन्तौ, येन तौ हार्डीपुत्रौ इति सहजतया ज्ञातौ भवेयाताम्, ये रहस्यमयाः शत्रवः तौ तेषां पितुः सह मिलितुं निवारयितुं निश्चिताः आसन्


Standard EbooksCC0/PD. No rights reserved