यदा हार्डी-कुमारौ तस्यां रात्रौ गृहं प्रत्यागत्य मध्याह्नस्य क्रीडायाः अनन्तरं स्थूलं मांसम्, पलाण्डुः, मर्दिताः आलुकाः, घनं सूपं "सर्वाणि च सज्जीकरणानि" इति यद् जड्बरी विल्सनः व्याहरत्, तदा तौ अवगच्छतां यत् सः वृद्धः खनिजकारः गृहे दृढं स्थानं प्राप्तवान्। सः पुनः उत्थाय चलितुं शक्तः आसीत्, यद्यपि सः वेदनया सहितं लङ्घयन् आसीत्, तथापि पश्चिमदेशस्य खनिजप्रदेशस्य प्राचीनकालस्य कथाः स्त्रीणां रुचिं जितवत्यः आसन्।
श्रीमती हार्डी तस्य मोन्टानाविषयककथने विशेषरूपेण रुचिं प्रदर्शितवती, यतः तस्याः पतिः तस्मिन् समये तस्मिन् राज्ये आसीत्।
गर्ट्रूडमातुली तु सा सततं चिन्ताकुला आसीत्, यत् सः वृद्धः सुखी अस्ति इति। सः च सुखी आसीत्। भोजनानन्तरं सुखासने विश्रान्तिं प्राप्य, सः निरन्तरं दृष्टेः अग्रे धूम्रपानं करोति स्म, यत् सः कदापि दृष्टेः बहिः न प्रेषयति स्म।
सायंकाले फ्रैङ्क् जो च तं पुनः कथयितुं प्रार्थितवन्तौ यत् कथं सः पश्चिमदेशे स्वस्य धनं प्रति इतोऽपि नीचतया वञ्चितः इति, तदा स्त्रियः आश्चर्यचकिताः भूत्वा तां विचित्रां कथां श्रुतवत्यः।
"किं त्वं मां कथयसि यत् सः दुष्टः पुरुषः वस्तुतः सर्वं स्वर्णं प्राप्तवान् यत् त्वया इतोऽपि कठिनं परिश्रम्य प्राप्तम्?" इति गर्ट्रूडमातुली क्रोधेन उक्तवती।
"तथा प्रतीयते, मातः!"
"सः दुष्टः! अहं तं एकमिनटं यावत् अत्र प्राप्नुयाम्। अहं तं किञ्चित् कथयेयम्!"
"अहम् अपि तं किञ्चित् कथयेयम्," इति विल्सनः मृदुतया उक्तवान्। "तथापि, तत् बहुवर्षाणां पूर्वम् आसीत्, अधुना तस्य चिन्तनं निष्फलम्। स्वर्णं गतम्, अहं च वृद्धः अस्मि।"
"इदं लज्जाकरम्!" इति श्रीमती हार्डी उक्तवती।
"अहं खनिजकारः इति न अधिकं उपयुक्तः आसम्, अन्यथा अहं यत् प्राप्तवान् तत् धारयितुं शक्तः अभविष्यम्," इति विल्सनः उक्तवान्। "अहं निर्णयं प्राप्तवान् यत् अस्मिन् संसारे पुरुषः यत् योग्यः तत् प्राप्नोति। यदि सः यत् प्राप्तवान् तत् धारयितुं बुद्धिमान् न अस्ति, तर्हि सः तत् हातुं योग्यः अस्ति।"
"किं त्वं स्वस्य खनिजदिनेषु किमपि न प्राप्तवान्?" इति फ्रैङ्क् पृष्टवान्।
"ओह—किञ्चित् धनं अत्र, किञ्चित् धनं तत्र। भोजनं निद्रां च प्राप्तुं यावत्। कदाचित् अतिरिक्तं धनं प्राप्नोमि स्म, किन्तु तत् कदापि दीर्घकालं न तिष्ठति स्म। मम एकः दावः मोन्टानायां अस्ति, यावत् तत् गच्छति।"
"किं तत् मूल्यवत् अस्ति?"
जड्बरी विल्सनः स्कन्धं कम्पयित्वा स्वस्य श्मश्रुं स्पृष्टवान्।
"कदाचित् बहुमूल्यम्—कदाचित् निष्फलम्," इति सः उक्तवान्।
"किं त्वं न ज्ञातुं शक्नोषि?"
"मम धनं न अस्ति यत् तत् क्षेत्रं कार्यं कर्तुं। एषः एकमात्रः दावः यत् अहं स्वस्य करं दातुं शक्तः अस्मि, एतावत् कालं यावत्। किन्तु अहं तत् दातुं निरन्तरं प्रयत्नं करोमि, यत् कदाचित् किमपि उद्भवेत् इति आशां कुर्वन्। अहं सदैव चिन्तयामि यत् एषः दावः उत्तमः भवितुं योग्यः अस्ति। एषः उत्तमे स्थाने अस्ति। किन्तु मम धनं न अस्ति यत् तस्मिन् अधिकं कार्यं कर्तुं।"
"किं त्वं कस्यचित् धनं प्राप्तुं न शक्नोषि?" इति जो पृष्टवान्।
"न मम," इति वृद्धः निःश्वस्य उक्तवान्। "मोन्टानायां सर्वत्र मम प्रतिष्ठा अस्ति यत् अहं अतिशयः अभाग्यवान् अस्मि। ते मम विषये जोखिमं स्वीकर्तुं भीताः सन्ति। ते वदन्ति, 'किम्, एषः जड् विल्सनस्य दावः अस्ति। यद्यपि एषः उत्तमः अस्ति, तथापि सः सदैव इतोऽपि अभाग्यवान् आसीत् यत् वयं निश्चितं धनं हास्यामः!' इति ते तत् त्यजन्ति।"
"चिन्तां मा कुरु। कदाचित् तव दिनम् आगच्छेत्," इति श्रीमती हार्डी सान्त्वनया उक्तवती।
"तर्हि तत् शीघ्रम् आगच्छेत्," इति वृद्धः कटुस्मितं कृत्वा उक्तवान्। "अहं इतोऽपि प्रतीक्षां करोमि यत् मम भाग्यं परिवर्तितुं पूर्वम् एव मम मृत्युः भविष्यति इति प्रतीयते।"
तथापि, उष्णस्य अग्नेः प्रभावेण प्रसन्नस्य सहचरस्य च प्रभावेण तस्य स्वाभाविकः आशावादः प्रकटः अभवत्, सः शीघ्रम् एव स्वस्य नूतनान् मित्रान् मनोरञ्जयन् आसीत्, पश्चिमदेशस्य प्राचीनखनिजशिविराणां साहसिककथाः हास्यपूर्णाः दुःखपूर्णाः च कथयन्।
"अहं तत्र गन्तुम् इच्छामि!" इति जो इच्छया उक्तवान्।
"तत् सर्वं मद्यं क्रीडा च न अस्ति," इति जड्बरी विल्सनः उक्तवान्। "तत्र बहु साहसं अस्ति, किन्तु तत्र बहु कठिनं जीवनं कदाचित् अल्पं भोजनं च अस्ति। अहं बहुवारं दृष्टवान् यत् मम सर्वं पिष्टं शिम्बी च गतं भवति स्म, किराणाविक्रेता च मम विषये एकस्य निकेलस्य मूल्यस्य अपि विश्वासं न करोति स्म। तथा च, अधुना पश्चिमदेशः बहु परिवर्तितः अस्ति। ते मां वदन्ति यत् सः अतीव सभ्यः अभवत्।"
"अस्माकं पिता अधुना मोन्टानायां अस्ति," इति फ्रैङ्क् उक्तवान्।
"त्वं न वदसि! च मोन्टानायां कुत्र अस्ति सः?"
"सः खनिजशिविरे अस्ति। तत् विचित्रं नाम अस्ति यत् लकी बॉटम् इति।"
जड् विल्सनस्य नेत्रे विस्फारिते अभवताम्।
"लकी बॉटम्!" इति सः उक्तवान्। "किं त्वं तत् जेतुं शक्नोषि?"
"किमर्थम्?"
"लकी बॉटम् तस्य स्थानस्य समीपे अस्ति यत्र बार्ट् डॉसनः अस्माकं सर्वं स्वर्णं प्राप्य पलायितवान्।"
"किं एतत् विचित्रं संयोगः न अस्ति!" इति श्रीमती हार्डी उक्तवती।
"निश्चयेन अस्ति," इति जड् विल्सनः सहमतवान्। "अतीव विचित्रम्। यत् सः तस्मिन् स्थाने अस्ति यत्र वयं स्वस्य धनं हतवन्तः। एषः लघुः संसारः अस्ति, न वा?"
"लकी बॉटम् कथं स्थानम् अस्ति?" इति फ्रैङ्क् पृष्टवान्।
"तत् अतीव महत् न अस्ति। प्राचीनकाले तत् वास्तविकः कठिनः खनिजशिविरः आसीत्, नृत्यगृहैः मद्यालयैः च युक्तः। ततः, यदा खनिजाः समाप्ताः अभवन्, खनिजकाराः च ताम्रक्षेत्रेषु गतवन्तः, तदा नगरं किञ्चित् क्षीणं अभवत्। अधुना तत् प्रेतशिविरः इव अस्ति इति मन्ये। तत्र केवलं किञ्चित् दुकानदाराः किञ्चित् खनिजकाराः च सन्ति ये निरन्तरं परिश्रमं कुर्वन्ति, यत् कस्यचित् अन्यस्य च्युतं स्वर्णं प्राप्नुयामः इति आशां कुर्वन्तः।"
जड्बरी विल्सनः स्वस्य नेत्रे मर्दयित्वा जृम्भां निगृह्य।
"त्वां क्षम्यताम्, मातः," इति सः श्रीमती हार्डी प्रति उक्तवान्, "किन्तु अहं सदैव अन्धकारे शयनं कर्तुं अभ्यस्तः अस्मि, तथा च अहं इतोऽपि रात्रौ उपविश्य वार्तालापं करोमि इति न अस्ति। यदि त्वं न मन्यसे, अहं शयनं कर्तुं इच्छामि।"
" 'प्रातः शयनं प्रातः उत्थानं—,' " इति गर्ट्रूडमातुली अनुमोदनं कृत्वा उक्तवती।
" 'पुरुषं स्वस्थं धनवन्तं बुद्धिमन्तं च करोति,' " इति जड्बरी विल्सनः कटुस्मितं कृत्वा समापितवान्। "अहं सर्वजीवनं प्रातः उत्थाय प्रातः शयनं करोमि, तथापि तत् मां धनवन्तं न कृतवान्, अहं च निश्चितं बुद्धिमान् न अस्मि। तत् केवलं मां स्वस्थं कृतवान्। यदि त्वं मां मस्तके गिर्जाघातेन प्रहरसि, तर्हि अपि मां हन्तुं न शक्नोषि।"
सः तान् शुभरात्रिं वदित्वा शयनाय उपरि गतवान्। गर्ट्रूडमातुली उक्तवती यत् हार्डी-कुमारौ वृद्धस्य उदाहरणं अनुसर्तुं श्रेयस्करं भवेत्, प्रातःकाले शयनं विषये, किन्तु तौ अग्नेः समीपे प्रायः एकघण्टां यावत् उपविश्य, वृद्धखनिजकारस्य कथिताः कथाः विचारयन्तौ आस्ताम्।
"सः निश्चयेन किञ्चित् महत् अनुभवं प्राप्तवान्," इति फ्रैङ्क् उक्तवान्, यावत् तौ तस्यां रात्रौ निद्रां गतवन्तौ।
"निश्चयेन प्राप्तवान्। अहं इच्छामि यत् वयं किञ्चित् कालं यावत् तत्र गच्छेम।"
"अधुना तत् समानं न भवेत्। सः उक्तवान् यत् देशः अतीव शान्तः अभवत्।"
"तत् इतोऽपि शान्तं न भवेत् यदा ते पितरं तत्र स्वर्णचोर्यविषये आह्वयन्ति। तत्र किञ्चित् उत्तेजनं शेषम् अस्ति।"
"ओह्, वयं तत्र गन्तुं अधिकं अवसरः न अस्ति। निद्रां गच्छ।"
किन्तु प्रातःकाले तयोः आश्चर्यं प्रतीक्षमाणम् आसीत्। यदा तौ नाश्ताय गृहं प्रत्यागतवन्तौ, तदा तौ दृष्टवन्तौ यत् श्रीमती हार्डी सद्यः एव मेजे उपविष्टा, पीतपत्रं पठन्ती आसीत्।
"तारः?" इति फ्रैङ्क् उक्तवान्।
श्रीमती हार्डी शिरः कम्पयित्वा।
"तत् तव पितुः अस्ति।"
"किं सः प्रत्यागच्छति?"
"न अधुना। वस्तुतः, सः त्वां जो च तौ तस्मै शीघ्रम् एव गन्तुं इच्छति।"
फ्रैङ्क् जो च परस्परं अविश्वासेन दृष्टवन्तौ। समाचारः अतीव श्रेयस्करः आसीत् यत् सत्यं प्रतीयते स्म। श्रीमती हार्डी तारं प्रदत्तवती।
तत्र लिखितम् आसीत्:
"कृपया फ्रैङ्क् जो च तौ मम पार्श्वे शीघ्रम् एव आगच्छन्तु। शिकागोनगरे मजेस्टिक् होटेल् प्रति विशेषं सन्देशं निर्देशं च प्रेषयिष्यामि।
"इदं आह्वानं किं भवितुम् अर्हति?" इति फ्रैङ्क् पूर्णं आश्चर्येण उक्तवान्।
"अहं तत् सर्वं न अवगच्छामि," इति तस्याः माता स्वीकृतवती। सा प्रकटं चिन्ताकुला आसीत्।
"अहं न जानामि यत् अहं तत् अवगच्छामि वा न, किन्तु तत् अर्थः अस्ति यत् सः वयं पश्चिमदेशं गन्तुं इच्छति, तत् एव मम पुर्याप्तम् अस्ति। वयं कदा प्रस्थातुं शक्नुमः?"
"तारे उक्तम् 'शीघ्रम्,' " इति श्रीमती हार्डी उक्तवती। "तत् अतीव विचित्रं प्रतीयते। तथा च अतीव अकस्मात्। अहं चिन्तयामि यत् सः त्वां किमर्थं इच्छति?"
"कदाचित् सः अस्माकं साहाय्यं तस्य कार्ये इच्छति," इति फ्रैङ्क् सूचितवान्।
गर्ट्रूडमातुली, या इतोऽपि वार्तालापे भागं न गृहीतवती, सशब्दं नासिकां कम्पयित्वा।
हार्डी-कुमारौ इतोऽपि उत्तेजितौ आस्तां यत् तौ नाश्तं खादितुं न शक्तवन्तौ। भोजनस्य समये तौ प्रस्तावितयात्रायाः विवरणानि आनन्देन विचारयन्तौ आस्तां, यदा श्रीमती हार्डी, यद्यपि तौ स्वयं दूरं गन्तुं दातुं चिन्ताकुला आसीत्, तथापि सा स्वीकृतवती यत् तौ शीघ्रम् एव गच्छेयाताम्, यथा तारे सूचितम्, तदा तौ पैकिंगस्य उन्मादे निमग्नौ अभवताम्।
जड्बरी विल्सनः अतीव रुचिं प्रदर्शितवान्, तथा च तौ यात्रायां किं किं सह नेतव्यम् इति अनेकानि उत्तमानि सुझावानि दत्तवान्।
"बहु उत्तमाः गाढाः अन्तर्वस्त्राणि बहु ऊर्णासूत्राणि च," इति सः उक्तवान्। "त्वं तत्र अतीव शीतं प्राप्स्यसि यत् अत्र अस्ति ततः अधिकम्।"
कुमारौ रेलयानस्य आरक्षणं प्राप्तवन्तौ यत् शिकागोनगरं प्रति तस्यां दिनाङ्के सायंकाले प्रस्थास्यति। तयोः पैकिंगः यत् अपेक्षितं ततः अधिकं समयं गृहीतवान्, यतः तौ अधिकं सामग्र्या भारितौ न भवेयाताम् इति इच्छन्तौ आस्तां, तथा च अनावश्यकानि वस्तूनि निष्कासयितुं कठिनं प्राप्तवन्तौ। अन्ते, तथापि, तौ सज्जौ अभवताम्। गर्ट्रूडमातुली, या यात्रायां तयोः आचरणविषये निर्देशानां चेतावनीनां च अविरतं वार्तालापं कृतवती, या च रेलयानदुर्घटनाः चोराः च इति आपदः स्वतन्त्रतया भविष्यवाणीं कृतवती, तस्यै तयोः अन्तिमनिर्देशान् दत्तवती। श्रीमती हार्डी, या केवलं तौ चुम्बित्वा शिकागोनगरं प्राप्य तस्यै शीघ्रं लिखितुं वदितवती, तां टैक्सीं आहूतवती यत् तौ स्थानकं प्रति नयेत्, जड्बरी विल्सनः च तौ "शिकागोनगरे ते नगरवासिनः" इति सावधानं भवितुं वदित्वा, तथा च अज्ञातजनेभ्यः न वक्तव्यम् इति सूचयित्वा, तौ चिन्तां न कर्तव्यम् इति वदितवान्, यतः सः तयोः मातरं गर्ट्रूडमातुलीं च पालयिष्यति इति।
टैक्सी आगतवती। सामग्री निक्षिप्ता। कुमारौ पृष्ठासने उपविष्टौ। गर्ट्रूडमातुली "शुभम्" इति दशवारं चीत्कृतवती, सशब्दं च रुरोद। तयोः माता रुमालं प्रचालयित्वा। जड्बरी विल्सनः स्वस्य दण्डं प्रचालयित्वा। ततः, गर्जनेन सह, टैक्सी गल्लीं प्रति धावितवती, स्थानकं प्रति च अग्रे गतवती। कुमारौ रेलयानस्य दीर्घं शिङ्घारवं श्रुतवन्तौ।
"मोन्टानायाः प्रति प्रस्थानम्!" इति फ्रैङ्क् उक्तवान्।
"अहं केवलं एकस्य वस्तुनः भयम् अनुभवामि," इति तस्य भ्राता उक्तवान्।
"किम् तत्?"
"अहं भयम् अनुभवामि यत् अहं प्रबुद्धः भविष्यामि, स्वप्नं दृष्टवान् इति ज्ञास्यामि।"