लकी बॉटम शीतकाले अत्यन्त निर्जनस्थानम् आसीत्। कस्यचित् ऋतोः अपि तत् विशेषरूपेण आकर्षकं नासीत्, परन्तु यदा शीतलाः वायवः शैलपार्श्वेभ्यः प्रवहन्ति स्म, यदा च हिमः संकीर्णरथ्यायां गभीरं प्रवहति स्म, तदा लकी बॉटम निर्जनग्राम इव प्रतीयते स्म। तत् कदाचित् समृद्धं खनिशिबिरम् आसीत्, परन्तु एकैकशः खनयः समाप्ताः जाताः यावत् एकमेव शेषम् अस्ति। कतिपयान्वेषकाः ग्रामं स्वमुख्यालयम् अद्यापि कुर्वन्ति स्म, व्यर्थाशायां दृढाः सन्तः यत् कदाचित् सौभाग्यप्राप्तिः भविष्यति या नगरं पूर्ववत् समृद्धं करिष्यति, परन्तु सामान्यधारणा आसीत् यत् लकी बॉटमस्य दिनाः संख्याताः सन्ति।
हार्डी-बालकयोः रथ्याप्रस्थाने अवतरणसमये कतिपयाः कृशाः, कठोराः व्यक्तयः आसन्। ते तस्मिन् दिने एकमात्राः यात्रिणः आसन्, प्रत्यक्षतया लकी बॉटमे कस्यचित् अवतरणं असामान्यम् आसीत्, यतः आलस्यकारिणः तान् अन्यलोकस्य प्राणिनः इव अवलोकयन्ति स्म।
"किं भवान् मां कथयितुं शक्नोति यत् हङ्क् शेलस्य कुटीरं कुत्र अस्ति?" इति फ्रैङ्कः स्टेशनं प्रति आश्रितानां एकस्य पुरुषस्य पृष्ठतः पप्रच्छ।
स्वदेशीयः तम्बाखुचर्वणं परिवर्तितवान्, हिमे उत्थितवान्, चिन्तितवान् च।
"मुख्यरथ्यायां सरलं गच्छत," इति सः अवदत्। "ततः भवन्तः पर्वतम् आरोहणं प्रारभन्ते। यदा भवन्तः पर्वतस्य शिखरं प्राप्नुवन्ति, तदा हङ्क्-स्थानं प्राप्स्यन्ति। अत्रैव तत् द्रष्टुं शक्यते।"
सः तान् प्रस्थानस्य अन्तं प्रति नीतवान्, नगरं निर्मितानां झोपडीनां समूहस्य पृष्ठतः पर्वतस्य शिखरं प्रति अङ्गुलीं निर्दिष्टवान्। बालकौ लघुकाष्ठकुटीरं द्रष्टुं शक्नुतः, यत् वृक्षैः प्रायः आच्छादितम् आसीत्, हिमेन प्रायः आच्छादितम् आसीत् च। दूरी अत्यधिका नासीत्, अतः फ्रैङ्क् जो च, निर्दिष्टवतः पुरुषं धन्यवादं दत्त्वा, कुटीरं प्रति प्रस्थितवन्तौ।
ते लकी बॉटमं गतवन्तौ, यत् विस्तीर्णरथ्यायाः उभयतः स्थितानां झोपडीनां कुटीराणां च समूहः एव आसीत्, पर्वतं प्रति प्रस्थितवन्तौ यावत् रथ्या समाप्ता जाता। तत्र ते हिमे संकीर्णपथं अनुसृतवन्तौ यावत् अन्ते हङ्क् शेलस्य स्थानं प्राप्तवन्तौ।
तेषां आगमनं प्रत्यक्षतया दृष्टम् आसीत्, यतः कुटीरं समीपं गच्छतां द्वारं उद्घाटितम्, गुरुः, लम्बमानः श्मश्रुधारी वृद्धः पुरुषः तान् प्रतीक्षमाणः आसीत्।
"भवन्तौ हार्डी-बालकौ?" इति सः कर्कशस्वरेण अपृच्छत्।
"आम्। एतत् श्रीमतः शेलस्य स्थानं ननु?" इति फ्रैङ्कः प्रत्यवदत्।
"प्रविशत। प्रविशत," इति हङ्क् शेलः आमन्त्रितवान्, तान् प्रवेशाय पार्श्वे स्थित्वा। "वयं भवन्तौ अतीतदिने प्रतीक्षमाणाः आस्मः।"
बालकौ लघुं, द्विकक्षीयं कुटीरं प्रविष्टवन्तौ, एकलपुरुषस्य निवासस्थानं, यत् तु सावधानतया स्वच्छं रक्षितम् आसीत्। तेभ्यः परिवेष्टनं द्रष्टुं समयः एव नासीत् यावत् हङ्क् शेलः समीपस्थं कक्षं प्रति नीतवान्।
"भवतः पिता अत्र अस्ति," इति सः अवदत्। "आगच्छत।"
ते पुरुषं अनुसृत्य शयनकक्षं प्रविष्टवन्तौ, तत्र च फेन्टन हार्डी लघुशय्यायां शयानः आसीत्। सः शय्यायां उपविष्टः, तयोः प्रवेशे हस्तं प्रसारितवान्।
"नमस्ते, पुत्रौ!" इति सः प्रसन्नस्मितेन तौ अभिवादितवान्। "भवन्तौ द्रष्टुं प्रसन्नः अस्मि।"
अभिवादनानि समाप्तानि, हङ्क् शेलः बालकयोः कोटौ टोपीं च गृहीत्वा रात्रिभोजनाय मेजं सज्जीकर्तुं प्रारभत। शीघ्रं कुटीरं काफीसुगन्धेन सुगन्धितं जातम्। हङ्क् अन्यकक्षे व्यस्तः आसीत्, बालकौ पित्रा सह वार्तालापं कर्तुं अवसरं प्राप्तवन्तौ।
"परं भवान् कथं आहताः जाताः, पितः?" इति फ्रैङ्कः अपृच्छत्।
फेन्टन हार्डी श्वासं त्यक्त्वा तल्पे पृष्ठतः आसीत्।
"अहं स्वपार्श्वद्वयं भग्नवान्," इति सः तौ अकथयत्। "पर्वतेभ्यः महाशिलायाः पतितवान्, इदानीं पार्श्वयोः पुनः संयोजनं यावत् शय्यागतः अस्मि। अहं कृतज्ञः अस्मि यत् तत् अत्यधिकं नासीत्।"
"वयं चिन्तितवन्तौ यत् कदाचित् कश्चित् भवन्तं अग्निं कृतवान्।"
"न, तत् तादृशं नासीत्। अहं तस्मिन् समये एकं पुरुषं अनुसरन् आसम्, यदि शिलायाः पतनं न भवति स्म, तर्हि अहं तं गृहीतवान् अस्मि। अतः मम सुहृद् हङ्क् शेलः आग्रहं कृतवान् यत् अहं तस्य कुटीरं गच्छामि यावत् पार्श्वे पुनः संयोजिते भवतः। तत् अत्यधिकं गम्भीरं नासीत्, परन्तु तत् मां किञ्चित् कालं गृहे एव स्थापयिष्यति। अतः अहं भवन्तौ आह्वयितवान्।"
"भवन्तः इच्छन्ति यत् वयं प्रकरणं स्वीकुर्मः यत्र भवन्तः त्यक्तवन्तः?"
तेषां पिता शिरः अचालयत्।
"अहं भवन्तौ बहुधा साहाय्यं कर्तुं शक्ष्यामि, यद्यपि अहं शय्यागतः अस्मि," इति सः अवदत्। "परन्तु भवन्तौ किमर्थं विलम्बिताः? वयं भवन्तौ ह्यः अत्र प्रतीक्षमाणाः आस्मः।"
हार्डी-बालकौ परस्परं अवलोकितवन्तौ।
"भवतः शत्रवः जानन्ति स्म यत् वयं आगच्छामः, पितः," इति फ्रैङ्कः अवदत्। "ते शिकागो-नगरे अस्मान् पथभ्रष्टं कर्तुं प्रयत्नं कृतवन्तः। वयं तत्र सम्पूर्णदिनं विलम्बिताः आस्मः।"
"कथम्?"
बालकौ ततः पित्रे स्वस्य हॉप्किन्स् इति आत्मानं वदतः पुरुषस्य साक्षात्कारं, भ्रान्तरेलयाने कक्षे बद्धाः भवन्तः, मार्गे युद्धं, शिकागो-नगरं प्रति पुनरागमनं च अकथयताम्। यदा तौ पश्चिमप्रवासे स्वस्य सरलवेषं अकथयताम्, तदा सः शिरः अचालयत्। यदा तौ खनिग्रामे रेलयानं अन्वेष्टुं कर्कशदृश्यस्य पुरुषस्य कथां अकथयताम्, तदा सः भ्रूं अकुञ्चितवान्।
"यथा अहं अपेक्षितवान्," इति सः अवदत्। "कश्चित् मम प्रेषितं तारं प्राप्तवान् अस्ति।"
"प्रचालकः तत् न दास्यति।"
"न। परन्तु ते तन्त्रीं स्पृष्टवन्तः स्युः। ते जानन्ति स्म यदि अहं सन्देशं प्रेषयामि, तर्हि तत् कस्यचित् अत्र साहाय्याय आनेतुं भविष्यति। एतत् च मया युद्ध्यमानं गणः किमपि कर्तुं समर्थः अस्ति।"
"ते के?"
"एषा दीर्घकथा अस्ति, पुत्रौ। परन्तु यतः भवन्तौ प्रकरणे कार्यं करिष्यन्तः, अहं भवन्तौ सर्वां सूचनां दातुं शक्नोमि। एतत् प्रकरणं त्रयाणां खनिकानां चोरीकृतस्वर्णस्य विषये अस्ति। एतेषां एकः, बार्ट डॉसन् इति नाम्ना—"
"बार्ट डॉसन्!" इति फ्रैङ्क् जो च एकस्मिन् एव काले उक्तवन्तौ।
तेषां पिता आश्चर्येण तौ अवलोकितवान्।
"आम्। भवन्तौ तं जानन्ति वा?"
"किमर्थं, सः जड्बरी विल्सन् इति उक्तवान्!" इति फ्रैङ्कः उक्तवान्।
"कः, कृपया, जड्बरी विल्सन्?"
"वयं भवते पश्चात् वक्ष्यामः, पितः। सः एव पुरुषः न भवेत्, परन्तु सः बार्ट डॉसन् इति नाम्ना खनिकस्य उल्लेखं कृतवान्। कथां पूरयतु, ततः वयं विल्सन्-विषये वक्ष्यामः।"
"अस्तु, एषः डॉसन् इति पुरुषः मां अत्र प्रकरणे आह्वयितवान्, अकथयत् च यत् स्वर्णं तेषां चोरीकृतं गणेन, यः वर्षेभ्यः एतं प्रदेशं भयाकुलं कृतवान् अस्ति। एते दस्यवः ब्लैक् पेपर्स्-गणः इति प्रसिद्धाः सन्ति।"
"ब्लैक् पेपर्! तस्य वास्तविकं नाम जैक् पेपरिल् अस्ति।"
"भवन्तौ एतेषां विषये मम इव एव जानन्ति," इति अन्वेषकः आश्चर्येण अवदत्।
"वयं भवते कथयिष्यामः यत् कथं वयं तस्य विषये श्रुतवन्तौ। सः एव पुरुषः अस्ति। अग्रे गच्छतु।"
"ब्लैक् पेपर्स्-गणः एतेषां खनिकानां स्वर्णं चोरीकृतवान्। अहं प्रकरणे द्विदिनं कार्यं कृतवान् यावत् तत् अवगतवान्। वयं गणस्य द्वौ सदस्यौ प्रति जालं स्थापितवन्तौ, तौ गृहीतुं समर्थाः अभवाम। ततः वयं तौ कारागारे स्थापयिष्यामः इति धमकी दत्तवन्तौ यदि तौ न वदिष्यतः यत् स्वर्णं कुत्र गतम्। तौ अवदतां यत् गणस्य एकः सदस्यः पलायितवान्, स्वर्णं स्वसहितं नीतवान् च। स्वर्णं चतुर्षु कोशेषु आसीत्, यद्यपि दस्यवः तं पुरुषं अनुसृतवन्तः, अन्ते तं गृहीतवन्तः च, कोशाः अदृश्याः जाताः। यत् प्रयत्नं कृतवन्तः, तं पुरुषं स्वीकर्तुं न शक्तवन्तः यत् सः तत् कुत्र गुप्तं कृतवान्। सः चोरीं पूर्णतया अस्वीकृतवान्, स्वर्णस्य विषये किमपि न दृष्टवान् इति अवदत्, तस्य रात्रौ सः पलायितवान्।
"दस्यवः मन्यन्ते स्म यत् स्वर्णं कस्यचित् परित्यक्तखनिशाफ्टे गुप्तं स्थापितम् आसीत्। एषा एव कथा तौ दुष्टौ अवदतां, अहं च एतां कथां परीक्षमाणः आसम् यदा ब्लैक् पेपर् स्वयम् मया आक्रमितः। अहं तं युद्धेन दूरीकृतवान्, तस्यास्त्रं हृतवान् च, परन्तु सः पलायितवान्, अतः अहं तं अनुसृतवान्, यदा च अहं तं अनुसरन् आसम्, तदा शिलायाः पतितवान्, पार्श्वे च भग्नवान्।"
"एवं च प्रकरणं इदानीं अस्ति?"
"एवं च प्रकरणं इदानीं अस्ति। अहं न जानामि यत् वयं गृहीतौ द्वौ दस्यवौ विश्वसितव्यौ वा न वा। तौ सत्यं वदन्तौ स्याताम्। स्वर्णं वास्तविकरूपेण तेन पुरुषेण चोरीकृतं स्यात् यः तेभ्यः पलायितवान्। तौ अवदतां यत् सः पश्चात् तेभ्यः पलायितवान्, तौ च मन्यन्ते स्म यत् सः यत्र स्वर्णं गुप्तं कृतवान् तत्र गतवान्, तत् च नीतवान्।"
"तस्मिन् स्थितौ पुनः तत् प्राप्तुं अवसरः न स्यात्।"
"एषा एव परिस्थितिः मां संशयितं करोति। यदि पलायितः स्वर्णं प्राप्तवान्, नीतवान् च, तर्हि दस्यवः तस्य अन्वेषणं त्यक्तवन्तः स्युः, निश्चयेन मां उपद्रवं त्यक्तवन्तः स्युः। परन्तु ते अद्यापि समीपे सन्ति, अहं च मन्ये यत् ते जानन्ति यत् स्वर्णं कुत्र अस्ति, तत् प्राप्तुं अवसरं प्रतीक्षन्ते च। अहं मन्ये यत् गणात् पलायितस्य पुरुषस्य लूटं नीतवतः कथा असत्यम् अस्ति। ते मां पथभ्रष्टं कर्तुं इच्छन्ति स्म, सम्भवतः मन्यन्ते स्म यत् अहं प्रकरणं त्यक्ष्यामि, पूर्वदिशि गमिष्यामि च, तेभ्यः मुक्तक्षेत्रं दास्यामि च।"
"भवतः मतं स्वर्णस्य विषये किम्?"
"अहं मन्ये यत् ते जानन्ति यत् स्वर्णं कुत्र अस्ति। ते तत् सुरक्षितं गुप्तं स्थापितवन्तः, परन्तु तत् निष्कासयितुं न साहसन्ति। ते प्रतीक्षन्ते यावत् प्रकरणं शान्तं भवति, ततः ते सम्भवतः विभक्ताः भविष्यन्ति, एतं प्रदेशं त्यक्ष्यन्ति च, अन्यत्र मिलित्वा लूटं विभजिष्यन्ति च।"
"अस्माकं समस्या अस्ति—"
"तत् स्वर्णं प्राप्तुम्।" फेन्टन हार्डी एतत् वदन् स्थिरं पुत्रौ अवलोकितवान्। "अहं भवत्सु बहुविश्वासं धारयामि," इति सः अवदत्। "तत् केवलं बहु परिश्रमं नेत्राणि उन्मील्य च आवश्यकम् अस्ति। मुख्यतया, तत् गणं चलायिष्यति। ते जानिष्यन्ति यत् वयं प्रकरणं न त्यक्तवन्तः, ते च किमपि कर्तुं भयभीताः भविष्यन्ति। इदानीं," इति सः अवदत्, "भवन्तौ मां कथयितुं शक्नुवन्ति यत् कथं भवन्तौ बार्ट डॉसन् ब्लैक् पेपर् इति नाम्नः पूर्वं श्रुतवन्तौ।"
फ्रैङ्क् जो च ततः पित्रे जड्बरी विल्सन् इति वृद्धखनिकस्य साक्षात्कारं अकथयताम्, यः कदाचित् लकी बॉटमे निवसति स्म। तौ उचितं मन्यन्ते स्म यत् जड्बरी विल्सन् बार्ट डॉसन् तस्मात् चोरीकरणस्य संशयं कृतवान् इति न उक्तवन्तौ। यदि बार्ट डॉसन् पुनः लकी बॉटमे आसीत्, तर्हि तौ एतां सूचनां सुरक्षितं रक्षितुं सुरक्षिताः आसन्। तौ केवलं पित्रे अकथयतां यत् विल्सन् डॉसन् ब्लैक् पेपर् इति नाम्नः अन्येषां च उल्लेखं कृतवान्, यदा सः खनिकः आसीत् तदा लकी बॉटमे निवसति स्म।
"डॉसन् कः प्रकारः?" इति फ्रैङ्कः अपृच्छत्।
"एकः श्रेष्ठः!" इति तेषां पिता शीघ्रं अवदत्। "सः वास्तविकः न्यायप्रियः, यथा खनिकाः वदन्ति। स्वर्णस्य हानिः तं पूर्णतया भग्नं कृतवती। सः मां अकथयत् यत् सः सर्वदा दुर्भाग्यं प्राप्तवान्, इदानीं च यदा सः सम्पत्तिं प्राप्तुं समीपे आसीत्, तदा तां पुनः हातुं हृदयविदारकम् आसीत्।"
फ्रैङ्कः न चिन्तितुं शक्तवान् यत् जीवनं बार्ट डॉसन् स्वस्यैव मुद्रया प्रतिदत्तवान्। सः जड्बरी विल्सन् वर्षेभ्यः दुर्भाग्यं सोढवतः पश्चात् सम्पत्तिं चोरीकृतवान्। इदानीं सः स्वस्यैव औषधस्य स्वादं प्राप्तवान्। तथापि, आश्चर्यम् आसीत् यत् फेन्टन हार्डी डॉसनस्य ईमान्दारितायां एवं विश्वसितवान् यदि सः तादृशः पुरुषः आसीत् यः स्वस्य सहभागिनां चोरीकरिष्यति।
"आगच्छत, गृह्णीत!" इति हङ्क् शेलः अन्यकक्षात् कर्कशस्वरेण उक्तवान्।
"एषा रात्रिभोजनस्य आह्वानम् अस्ति," इति श्रीमान् हार्डी हसितवान्। "भवन्तौ यात्रायाः पश्चात् क्षुधिताः स्युः। भोजनं कर्तुं श्रेयस्करम्। हङ्क् मम भोजनं अत्र आनेष्यति।"
अनिच्छुकौ न, द्वौ बालकौ संयुक्तं जीवनकक्षं पाकगृहं च प्रविष्टवन्तौ, यत्र हङ्क् शेलः पहले एव महापात्रात् उष्णशिम्बीरसं स्ट्यू च वितरन् आसीत्। मोटकानि रोटकानि, घनं नवनीतेन लिप्तानि, उत्तमं काफी च सह, बालकौ रात्रिभोजनाय उत्साहेन उपविष्टवन्तौ। तौ टिनपात्रेभ्यः भोजनं कृतवन्तौ, टिनपात्रेभ्यः पीतवन्तौ च, परन्तु तौ अङ्गीकृतवन्तौ यत् एतादृशं भोजनं न भवेत्। यद्यपि रेलयानस्य भोजनकक्षस्य भोजनं उत्तमं पक्वं, परिवेष्टितं च आसीत्, तथापि तस्य स्वादः हङ्क् शेलस्य पर्वतीयकुटीरस्य एतस्य भोजनस्य स्वादेन तुल्यः नासीत्।
हङ्क्, एकाकीजीवनं जीतवतः अधिकांशपुरुषाणां इव, मौनपुरुषः आसीत्। सः भोजनसमये किमपि न अवदत्, परन्तु यदा सः बालकौ भोजनं कुर्वन्तौ अवलोकितवान्, यदा च तयोः द्वितीयसेवनाय प्रार्थनायां प्रत्युत्तरं दत्तवान्, तदा तस्य सङ्कुचितमुखे मन्दस्मितं प्रादुर्भूतम्।
"एतत् श्रेष्ठं भोजनं यत् अहं कदापि खादितवान्!" इति फ्रैङ्कः दृढतया उक्तवान्, यदा सः स्वस्य पात्रं द्वितीयवारं निर्मलं कृतवान्।
"अहम् अपि," इति जोः अङ्गीकृतवान्।
"प्रसन्नः अस्मि यत् भवन्तौ तत् इच्छन्ति," इति हङ्क् शेलः गभीरप्रसन्नतया अवदत्।