॥ ॐ श्री गणपतये नमः ॥

रक्षणेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

चिकागोनगरे पुनः प्रत्यागत्य हार्डीकुमारौ होटलं प्रविष्टौतौ सावधानतया तत्र गतौ यत्र प्रथमागमने स्थितवन्तौ आस्ताम्

प्किन्सः अस्माकं पलायनवार्तां श्रुतवान् स्यात्, सः अस्मान् अन्वेष्टुं प्रयत्नं कुर्यात्,” इति फ्रैङ्कः अवदत्। “अस्माभिः आच्छादने एव स्थातव्यम्।”

चिकागो इव महानगरे एतत् सुकरं भवेत्।”

यदि ते जानन्ति यत्र त्वां अन्वेष्टव्यं, तर्हि एतत् सुकरं, अहं मन्ये यत् ते अद्यापि त्यक्तुं इच्छन्तिकस्याश्चित् कारणात् ते अस्मान् मोण्टानाप्रदेशं प्रति गन्तुं दातुं अत्यन्तं उत्सुकाः सन्ति।”

तस्यां रात्रौ होटलकक्षे तौ स्वरूपपरिवर्तनस्य समस्यां विचारितवन्तौतौ स्वनामानि परिवर्तितवन्तौ, क्लीवलैण्ड्-ओहायोनगरस्य चार्ल्स् नोर्टन्-विलियम् हिल् इति पंजीकृतवन्तौ, यदि कश्चित् गुण्डानां सदस्यः तत्र आगच्छेत् यः अस्मान् मोण्टानाप्रदेशं प्रति गन्तुं दातुं नियुक्तः आसीत्, सः होटलस्य पंजिकां पश्येत्

अहं मन्ये,” इति फ्रैङ्कः अवदत्, “यत् अस्माकं सरलतमः प्रकारः स्वरूपपरिवर्तनस्य भवेत् यत् वयं चष्मधारणं कुर्मःयदि ते अस्मान् अन्वेष्टुं प्रयत्नं कुर्वन्ति, तर्हि ते द्वौ चष्मधारिणौ बालकौ अन्वेषिष्यन्ति।”

शोभनः विचारः!” इति जोः अनुमोदितवान्। “अधुना एव गत्वा तानि प्राप्नुमः।”

अधुना अतिकालःसर्वाणि दुकानानि निरुद्धानि सन्तिप्रातः एव तानि प्राप्स्यामः।”

तौ प्रातःकाले होटलात् निर्गत्य समीपस्थं दुकानं प्राप्तवन्तौ यत्र फ्रैङ्कः शृङ्गधारिणं चष्म युग्मं प्राप्तवान् यत् तस्मै पण्डितवत् दयालुवत् भावं ददाति स्मजोः साधारणधारिणं चष्म युग्मं क्रीतवान्परिवर्तनम् आश्चर्यजनकम् आसीत्प्रमुदितौ प्रखरनेत्रौ बालकौ इव , अपितु द्वौ गम्भीरौ निकटदृष्टिबालकौ इव दृश्येते यौ जीवने कदापि बालकवत् प्रवृत्तिं कृतवन्तौ इव

अस्माभिः पुस्तकानि अपि धर्तव्यानि,” इति जोः सूचितवान्

अतः परिवर्तनं पूर्णं कर्तुं तौ पुस्तकदुकाने स्थित्वा द्वे गुरुतरे पुस्तके क्रीतवन्तौयदा तौ रेलयानं प्राप्तुं समयः आसीत्, तदा कोऽपि ज्ञातवान् यत् तौ द्वौ दुःखितमुखौ चष्मधारिणौ गम्भीरौ युवकौ बेपोर्टनगरस्य अदम्यौ हार्डीकुमारौ आस्ताम्

संशयं निवारयितुं तौ रेलयानं पृथक् पृथक् आरोहितुं निश्चितवन्तौफ्रैङ्कः प्रथमं गतवान्, यावत् जोः स्थानकस्य प्राङ्गणे कतिपयक्षणानि स्थितवान्ततः सः अनुगतवान्

तौ एवं कृतवन्तौ इति शोभनम् आसीत्तयोः रेलयानस्य द्वारसमीपे एकः दीर्घः तीक्ष्णाकृतिः युवकः स्थित्वा प्रत्येकं गच्छन्तं परीक्षितवान्सः फ्रैङ्कं क्षणमात्रं दृष्ट्वा गतवान्, यदा जोः तं पश्चात् गतवान् तदा सः तं बालकं क्षणमात्रं सामान्यतया दृष्टवान्

हार्डीकुमारौ यदि ज्ञातवन्तौ स्याताम्, तर्हि तीक्ष्णाकृतिः युवकः रहस्यमयेन प्किन्सेन नियुक्तः आसीत् यत् हार्डीकुमारौ चिकागोतः निर्गच्छेयुः इति सूचयेत्तथापि तस्य निर्देशाः आसन् यत् सः द्वौ बालकौ, षोडशवर्षीयं पञ्चदशवर्षीयं , एकं कृष्णं, अन्यं गौरं, यौ रेलयानं सह आरोहिष्यतः, तौ अन्वेष्टव्यौअतः पृथक् आरूढौ चष्मधारिणौ छात्रौ तस्य संशयं जनितवन्तौ, रेलयाने निर्गते सति सः प्किन्सं सूचितवान् यत् हार्डीकुमारौ निश्चितं तस्मिन् आस्ताम्

अन्ततः चिकागोनगरं त्यक्त्वा तौ निश्चितवन्तौ यत् तौ इदानीं सम्यक् रेलयाने आस्ताम्, फ्रैङ्क-जो लकी टमनगरं प्रति आगमनं किञ्चित् अधैर्येण प्रतीक्षितवन्तौमहाद्वीपात् यात्रायाः नवीनता नष्टा आसीत्, दृश्यानि पूर्वस्य आकर्षणं किञ्चित् हृतवन्तितयोः अनपेक्षितं विलम्बं तौ पितुः सह मिलितुं अधिकं उत्सुकौ अकरोत्, तौ चिन्तितवन्तौ यत् सः चिन्तां करिष्यति किम् यत् तौ लकी टमनगरं प्रति अपेक्षितसमये आगतवन्तौ

क्रमेण दृश्यानि परिवर्तितानिग्रामीणप्रदेशः आकृतौ परिवर्तितःभूदृश्यं शिलामयं पर्वतमयं अभवत्, द्वितीये दिवसे तौ मोण्टानाप्रदेशं प्रविष्टवन्तौतयोः दमितः उत्साहः अभवत् यत् शीघ्रं एव तयोः यात्रायाः अन्तः भविष्यति

अहं चिन्तयामि यत् पिता कथं आहतः अभवत्,” इति जोः पितुः पत्रं पुनः पठित्वा अवदत्

अहम् अपि तत् चिन्तयामि,” इति तस्य भ्राता अवदत्। “यत् अस्माभिः अनुभूतं, तत् अहं निर्णेतुं शक्नोमि यत् तस्य शत्रवः सन्ति ये तस्य कार्ये विरोधं कुर्वन्ति।”

त्वं मन्यसे किम् यत् ते तं गोलीकृतवन्तः स्युः?”

ते तं कस्याश्चित् प्रकारेण अशक्तं कृतवन्तः स्युःसः अस्मभ्यं लिखितुं समर्थः आसीत्, तत् एव धन्यवादस्य विषयः।”

हार्डीकुमारौ अबुध्येतां यत् यदि गुण्डाः तेषां विरुद्धं संगठिताः सन्ति, यत् चिकागोनगरे तेषां अनुभवात् स्पष्टम् आसीत्, तर्हि तौ अधुना अत्यन्तं सावधानौ भवितव्यौ, यावत् तौ स्वगन्तव्यं प्रति समीपं गच्छतःएतत् तयोः मनसि एकेन घटनाक्रमेण बलपूर्वकं निहितम्, यत् पर्वतेषु एकस्मिन् लघुस्थानके अभवत्, यत्र रेलयानं जलं ग्रहीतुं स्थितवत्

अहं प्राङ्गणे उपरि अधः चलितुं इच्छामि,” इति फ्रैङ्कः अवदत्। “आगच्छसि किम्?”

जोः पुस्तकात् उत्थाय अवदत्

, धन्यवादःअहं अत्र एव पठितुं इच्छामि।”

फ्रैङ्कः रेलयानात् निर्गत्य प्राङ्गणे मन्दं मन्दं चलितवान्तत् एकं लघु वाताहतं स्थानकम् आसीत्, तत्र अल्पाः जनाः दृश्यन्ते स्मनगरं एकस्याः एव वीथ्याः आसीत्, तत् एकस्य महतः पर्वतस्य आधारे निर्मितम् आसीत्हिमः महतां शिखराणां निरन्तरं पतन् आसीत्

एकः कर्कशाकृतिः मनुष्यः फरटोपी-मैकिनावधारी प्राङ्गणे विचरन् रेलयानम् आरूढवान्सः कस्यचित् अन्वेषणं करोति स्मयदा फ्रैङ्कः तं पुनः दृष्टवान्, तदा सः अग्रेस्थितानां रेलयानानाम् एकात् अवरुहन् आसीत्सः पुनः प्राङ्गणम् आगतवान्, तत्र अन्येन मनुष्येण सह मिलितवान्, यः कृष्णश्मश्रुधारी दुष्टाकृतिः आसीत्

त्वं हार्डीकुमारौ किमपि दृष्टवान् असि किम्?” इति श्मश्रुधारी मनुष्यः मन्दस्वरेण पृष्टवान्

फ्रैङ्कः, यः समीपे स्थितवान् आसीत्, तत् श्रोतुं अशक्नोत्सः आश्चर्येण विद्युत्प्रभः अभवत्

रेलयानं परीक्षितवान् मनुष्यः शिरः कम्पितवान्

तस्मिन् रेलयाने तयोः किमपि चिह्नं दृष्टवान्,” इति सः अवदत्

अहं जानामि यत् किम् अभवत्,” इति श्मश्रुधारी मनुष्यः अवदत्। “ते कस्यामपि रेलयाने आगतवन्तौ या अस्माकं प्रदेशं प्रति गतवती⁠—अस्माभिः तत् निश्चितम्।”

एषः एव एकः मार्गः येन तौ लकी टमनगरं प्रति गन्तुं शक्नुवतःयदि तौ चिकागोतः निर्गन्तुं समर्थौ अभवताम्, तर्हि अस्माभिः तौ अत्र गच्छन्तौ द्रष्टव्यौ आस्ताम्।”

कदाचित् तौ चिकागोतः निर्गतवन्तौतत्रस्थाः बालकाः तयोः पदचिह्नानि पुनः अन्विष्य तौ गृहीतवन्तः स्युः।”

ते अस्मभ्यं तारां प्रेषितवन्तः स्युः यदि तौ गृहीतवन्तः स्युः।”

तत् अपि सत्यम्।” श्मश्रुधारी मनुष्यः विषादेन स्वस्य शिरः पृष्ठभागं कण्डूयितवान्। “अहं तत् जानामिभवतु, अस्माकं दोषः अस्तिअस्माभिः यत् शक्यं तत् कृतम्।”

आम्, ते अस्मान् दोषं दातुं शक्नुवन्ति।”

त्वं निश्चितः किम् यत् त्वं सम्पूर्णं रेलयानं परीक्षितवान् असि?”

सम्पूर्णं परीक्षितवान्तत्र द्वौ बालकौ आस्ताम्एकः बालकः पुल्लमनरेलयाने पुस्तकं पठन् आसीत्, किन्तु सः तयोः कस्यापि वर्णनस्य अनुरूपः आसीत्चष्म धृतवान् आसीत्सः नियमितः लघुविल्ली-बालकः इव दृश्यते स्म।”

चष्म धृतवान्, किम्? तर्हि सः हार्डीकुमारयोः अन्यतमः आसीत्तौ चष्म धरतः।”

तौ प्राङ्गणात् दूरं गतवन्तौ

त्वं रात्रिरेलयानं परीक्षितुं श्रेयःअस्माभिः किञ्चित् दिनानि यावत् तौ अन्वेष्टव्यौ, यावत् अस्माभिः कस्याश्चित् प्रकारस्य सूचना प्राप्यतेयदि तौ अस्माकं प्रदेशं प्रति गच्छेयुः, तर्हि नायकः क्रुद्धः भविष्यति।”

भवतु, तौ अद्यापि गतवन्तौतत् एकं निश्चितम्।” तौ मनुष्यौ श्रवणात् दूरं गतवन्तौ

फ्रैङ्कः उत्साहेन कम्पितः आसीत्सः रेलयानं प्रति गत्वा जों प्रति तत् कथयितुं इच्छितवान्ततः सः विचारितवान्रेलयानं परीक्षितवान् कर्कशाकृतिः मनुष्यः स्वयं मिथ्या ज्ञातवान् इति मन्येत, सः पुनः रेलयानं परीक्षेतयदि सः द्वौ बालकौ सह दृष्टवान्, तर्हि सः संशयितः भवेत्, चष्मधारणं विना अपिअतः फ्रैङ्कः प्राङ्गणे उपरि अधः मन्दं मन्दं चलितवान् यावत् रेलयानस्य प्रस्थानसमयः आसीत्ततः सः रेलयानम् आरूढवान्, किन्तु रेलयाने प्रस्थिते एव सः स्वभ्रातुः सह मिलितवान्

त्वां किम् अवरोधितवत्?” इति जोः उत्थाय पृष्टवान्

फ्रैङ्कः उपविश्य मन्दस्वरेण प्राङ्गणस्य घटनाक्रमं वर्णितवान्जोः अविश्वासेन आश्चर्येण श्रुतवान्

अतः एतावता अस्माभिः संकटं पारितम्,” इति फ्रैङ्कः निश्चितवान्

वत्स! तव एषः विचारः यत् अस्माभिः एतस्यां यात्रायां चष्म धर्तव्यं, सः अत्यन्तं शोभनः आसीत्सः मां क्षणेन एव पश्येत् स्म।”

अस्माभिः पृथक् स्थितवन्तौ इति अधिकं सौभाग्यम् आसीत्यदि सः कृष्णश्मश्रुधारिणं मनुष्यं सूचितवान् स्यात् यत् द्वौ बालकौ सह उपविष्टौ स्तः, तर्हि तौ उभौ अस्मान् पुनः द्रष्टुं गतवन्तौ स्याताम्।”

भवतु, अस्माभिः तत् सफलतया पारितम्अधुना किमपि भयस्य कारणं अस्ति इति मन्ये।”

लकी टमनगरं प्राप्त्याः पूर्वं ।”

अहं चिन्तयामि यत् तत्र किम् अस्माकं सम्मुखं भविष्यति।”

अद्यावधि यत् दृष्टं, तत् बहु किमपि।”

रेलयानं पर्वतेषु क्लेशेन गच्छत्तत् लघूनि खनिग्रामान्, परित्यक्तानि शिबिराणि प्राप्य उच्चतरं प्रति गच्छत्, यावत् अपराह्णे हार्डीकुमारौ तां आह्वानं श्रुतवन्तौ यत् तौ दीर्घकालं यावत् प्रतीक्षितवन्तौ

लकी टम! लकी टम!”


Standard EbooksCC0/PD. No rights reserved