॥ ॐ श्री गणपतये नमः ॥

साहाय्यस्य आह्वानम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

धैर्येण बालकाः तुहिनवात्यायां संघर्षं कुर्वन्तः अग्रे गच्छन्ति स्म

एकदा जो हार्डीः स्खलित्वा हिमे पतितःसः क्षणेन उत्थितः, परं घटना तेषां प्रगतेः कठिनतां सूचयति स्मशिला निकटं दृश्यते स्मतेषां संकटं वर्धयितुं सन्ध्याकालः समागच्छत्, तुहिनवात्यायाः अन्धकारः अधिकः अभवत्

अस्माभिः एतत् कर्तव्यम्इति फ्रैङ्क् दन्तान् घर्षयन् मन्दं उक्तवान्

बालकाः एकपङ्क्तौ आसन्, चेट् मोर्टन् पृष्ठतःसर्वे क्लान्ताः आसन्फ्रैङ्क् मन्दं स्केटिंगं कृतवान् यत् अन्ये समीपं आगच्छेयुःते पुनः एकत्र अभवन्, सः वातावरणे धूसरं विशालं वस्तु दृष्ट्वा बाहुं चालितवान्

प्रायः अत्र आगताः स्मः!”

तस्य वचनानि सर्वेषां नूतनं साहसं दत्तवन्ति, ते प्रयत्नं द्विगुणं कृतवन्तःअल्पकाले वायोः बलं ह्रसति इति प्रतीयते स्मते शिलायाः आश्रयं प्राप्तवन्तःहिमः तुहिने अधिकं संचितः, ते शीघ्रं अग्रे गच्छन्ति स्मकतिपयक्षणेषु ते शान्तप्रदेशं प्राप्तवन्तःवायोः आर्तनादं श्रुत्वा, पृष्ठतः दृष्ट्वा सरोवरः तुहिनस्य आवर्तेन पूर्णः आसीत्, परं उच्छ्रितशिलानां आश्रये ते तुहिनवात्यायाः पूर्णप्रकोपात् रक्षिताः आसन्

कश्चित् वात्याः!” इति चेट् गर्जितवान्, सः शिलायाः आधारं प्रति मन्दं स्केटिंगं कृत्वा हिमाच्छादितशिलायां उपविष्टवान्

अहं वदामि यत् एषा अस्तिइति जेरी गिल्रयः चेट् अनुकरणं कृत्वा उक्तवान्

हार्डीबालकौ शिलाः आश्रित्य उपविष्टौते अस्मिन् आश्रये सुरक्षिताः आसन् यदि वायुः पूर्णतः परिवर्तेत, यत् असम्भाव्यम् आसीत्अन्धकारस्य समीपे शीतं वर्धते स्म, परं सर्वे बालकाः उष्णवस्त्रधारिणः आसन्, ते तस्मिन् विषये अल्पं भयम् अनुभवन्ति स्मतेषां मुख्यं चिन्तनम् आसीत् यत् वात्या समये शान्ता भवेत्, येन ते बेपोर्ट् नगरं प्रति निवृत्तुं शक्नुयुः, यतः ते जानन्ति स्म यत् तेषां जनाः तेषां विषये चिन्तयेयुः

अहं पश्यामि यत् माता मां पुनः स्केटिंगं कर्तुं अनुमन्यतेइति चेट् उक्तवान्। “सा सदा भयभीता भवति यत् अहं मग्नः वा विलुप्तः वा किमपि भवेयम्, इदानीं सा एतादृशं भयं प्राप्स्यति यत् अहं पुनः बहिः गच्छेयम्।”

आण्टी गर्ट्रूडः एतत् एकमासं यावत् गर्वं करिष्यतिइति जो उक्तवान्। “सा आरभ्य एव उक्तवती यत् अस्माभिः निश्चितं किमपि समस्या भविष्यति।”

भवान्, अस्माभिः वात्या शान्ता भवति यावत् अत्र प्रतीक्षितव्यम्, एतत् एवइति फ्रैङ्क् तत्त्वचिन्तनपूर्वकं उक्तवान्। “यदि अन्धकारः भवति तर्हि अस्माभिः नदीं अनुसृत्य गृहं प्रति सुगमतया गन्तुं शक्यतेसम्भवतः वात्या अधिककालं तिष्ठति।”

बालकाः उच्छ्रितकृष्णशिलानां आश्रये प्रतीक्षां कुर्वन्तः आसन् यावत् तुहिनवात्यायाः प्रकोपः ह्रसतिवात्या शान्ता भवति इति कोऽपि संकेतः दृश्यते स्म, ते न्यूनातिन्यूनं एकघण्टां यावत् प्रतीक्षां कर्तुं निश्चितवन्तःफ्रैङ्क् अग्निकाष्ठानां अन्वेषणं कृत्वा अग्निं प्रज्वालयितुं यत्नं कृतवान्, परं तीरे यदि काष्ठं आसीत् तत् पूर्वं एव हिमेन आच्छादितम् आसीत्, सः प्रयत्नं त्यक्तवान्

यदा बालकाः वात्यया शिलायाः आश्रये एकान्ते स्थिताः आसन्, तदा एतस्य शृङ्खलायाः नूतनपाठकानां समक्षं तेषां परिचयः करणीयः इति उचितं भवेत्

फ्रैङ्क् जो हार्डीबालकौ, षोडशपञ्चदशवर्षीयौ, फेन्टन् हार्डीस्य पुत्रौ आस्ताम्, यः अन्ताराष्ट्रियप्रसिद्धः खाजगः आसीत्, यः अटलाण्टिक् तटे बेपोर्ट् नगरे निवसति स्मयद्यपि तौ उच्चविद्यालये आस्ताम्, तौ स्वपितुः निर्णयशक्तिं तस्य व्यवसाये कौशलं अधिकं प्राप्तवन्तौ, तौ स्वयम् खाजगौ भवितुम् इच्छन्तौ आस्ताम्

तेषां पिता स्वस्य यशस्वी नाम कृतवान् आसीत्बहुवर्षाणि यावत् सः न्यूयार्क् पुलिसविभागे आसीत्, परं स्वव्यवसायं कर्तुं त्यक्तवान्सः देशस्य अत्यन्तचतुरः खाजगः इति प्रसिद्धः आसीत्, सः बहून् गूढप्रश्नान् सुलझितवान् ये नगरपुलिसखाजगानां बलं चकितं कृतवन्तः आसन्

अस्य शृङ्खलायाः प्रथमे ग्रन्थे, “ हार्डी बोय्स्: टावर ट्रेजर,” फ्रैङ्क् जो हार्डीबालकौ स्वस्य प्रथमं गूढप्रश्नं सुलझितवन्तौ, बेपोर्ट् नगरस्य उपनगरे एकस्य प्रासादात् रत्नानां बन्धपत्राणां चोरीं अन्विष्य, यदा तेषां पिता प्रकरणे आहूतः आसीत्, सः स्वयम् पराजितः इति स्वीकृतवान् आसीत्बालकौ स्वस्य प्रयत्नानां फलस्वरूपं प्रचुरं पारितोषिकं प्राप्तवन्तौ, तौ स्वपितरौ विश्वासितवन्तौ यत् तौ इच्छितकार्ये अत्यन्तं कुशलौ आस्ताम्

द्वितीये ग्रन्थे, “ हार्डी बोय्स्: हाउस्न् क्लिफ्,” बालकानां साहसाः वर्णिताः ये बार्मेट् खाड्यां कार्यं कुर्वन्तीं अपराधिसङ्घं अन्विष्य, तृतीये ग्रन्थे, “ हार्डी बोय्स्: सीक्रेट्फ् ओल्ड् मिल्,” तौ स्वपितरं अन्यस्य सङ्घस्य पकडने साहाय्यं कृतवन्तौ

वर्तमानग्रन्थात् पूर्वस्य ग्रन्थे, “ हार्डी बोय्स्: मिसिंग् चम्स्,” तौ स्वस्य मित्रौ, चेट् मोर्टन् बिफ् हूपरौ , अन्विष्य, यौ अपराधिसङ्घेन अपहृतौ तटस्य समीपे एकस्य भयानकस्य द्वीपस्य नीतौ आस्ताम्

बालकाः शिलानां आश्रये प्रतीक्षां कुर्वन्तः आसन्, ते स्वस्य कतिपयसाहसानां विषये वार्तालापं कुर्वन्ति स्म

ब्लैक्स्नेक् द्वीपात् गतवतां अस्माकं प्रथमं रोमाञ्चकरं घटनाक्रमः अस्तिइति चेट् उक्तवान्। “अहं चिन्तितवान् यत् अस्माभिः पुनः कदापि साहसानि भविष्यन्ति।”

एतत् अत्यधिकं साहसं नास्तिइति फ्रैङ्क् स्मित्वा उक्तवान्, “परं सम्भवतः किमपि भवति इति अपेक्षया श्रेयःयद्यपि अहं वदामि यत् एषा अत्यन्तं शीता असुखदा अस्तिइति सः अधिकं उक्तवान्। “अहं चिन्तयामि यत् अस्माभिः पूर्ववत् साहसानि भविष्यन्ति वा।”

अहं मन्ये यत् भवन्तः तृप्ताः भवन्तःइति जेरी गिल्रयः गर्जितवान्। “भवन्तः बेपोर्ट् नगरस्य अन्यद्वयस्य बालकात् अधिकं रोमाञ्चकरं प्राप्तवन्तः।”

अहं मन्ये यत् अस्माकं तादृशं भवतियथा समयः यदा तस्कराः पितरं गृहीत्वा शिलायाः गुहायां निबद्धवन्तः, ततः अस्मान् गृहीत्वा यदा अस्माभिः तस्य उद्धारं कर्तुं गतवन्तः।”

यथा समयः यदा अस्माभिः प्राचीनचक्कीप्रवेशं कृत्वा सङ्घं कार्यं कुर्वन्तं दृष्टवन्तःइति जो अधिकं उक्तवान्

वा ब्लैक्स्नेक् द्वीपे युद्धं यदा भवन्तः बिफ् हूपरं मां अन्वेष्टुं आगतवन्तःइति चेट् मोर्टन् उक्तवान्। “भवन्तः जीवनकालं यावत् साहसानि प्राप्तवन्तःभवन्तः किमर्थं क्रोशन्ति?”

अहं क्रोशामिकेवलं चिन्तयामि यत् अस्माभिः पुनः किमपि भविष्यति वा।”

यदि एषा तुहिनवात्या सर्वरात्रिं यावत् तिष्ठति तर्हि भवन्तः स्वस्य लघुरक्तपुस्तिकायां अन्यत् साहसं लेखितुं शक्नुवन्तिइति जेरी उक्तवान्। “तत् यदि अस्माभिः हिमेन म्रियामहे।”

प्रसन्नतादायकम्!”

वायोः शान्तिः भवति इति दृश्यते।”

ते आवर्तमानहिमस्य पटलं प्रति दृष्टिपातं कृतवन्तःवायुः ह्रसति इति अपेक्षया प्रकोपः वर्धते इति प्रतीयते स्म, हिमः लघुप्रवाहैः आवर्तैः तेषां शिलायाः आधारं प्रति प्रविशति स्मआवर्तमानहिमः सरोवरस्य विपरीततीरं पूर्णतः आच्छादितवान्, वायोः आर्तनादः वर्धते स्म

अकस्मात् ते एकं विचित्रं ध्वनिं श्रुतवन्तः यः ऊर्ध्वतः आगच्छति स्म

सर्वे आश्चर्येण ऊर्ध्वं दृष्टवन्तः

किम् आसीत् तत्?” इति चेट् पृष्टवान्

ध्वनिः क्षणं यावत् चलितवान्, ततः वायोः गर्जनेन हिमस्य प्रवाहेण लुप्तः अभवत्

सम्भवतः वृक्षः पतितःइति जेरी सूचितवान्

वृक्षः तादृशं ध्वनिं करिष्यतिइति फ्रैङ्क् विरोधं कृतवान्ध्वनिः अत्यधिकः दीर्घः आसीत्, सः काष्ठानां भङ्गस्य ध्वनिना सह आसीत् इति प्रतीयते स्म

बालकाः प्रतीक्षां कुर्वन्तः श्रुतवन्तः, परं ध्वनिः लुप्तः अभवत्

सः अस्माकं ऊर्ध्वतः आसीत्इति जो उक्तवान्

तस्य वचनानि समाप्तेः पूर्वं द्वितीयः ध्वनिः आगच्छत्, प्रथमात् अधिकः, ततः प्रवाहेण गर्जनेन महान् हिमप्रपातः बालकानां उपरि शिलायाः पार्श्वात् पतितवान्हिमः तान् आवृणोत्, तेषां उपरि प्रवहितवान्, ते तस्य निवारणाय संघर्षं कुर्वन्तः आसन्ततः सर्वेषां कोलाहले समीपे अन्यः गर्जनध्वनिः श्रुतः

हिमप्रपातात् मुक्तुं संघर्षं कुर्वन्तः बालकाः घटनाक्रमं बोधितुं शक्नुवन्ति स्मतेषां श्रुतः ध्वनिः कुतः आगच्छत् इति तेषां पूर्णतः गूढम् आसीत्

ततः वात्यायाः द्विगुणप्रकोपस्य कोलाहले ते एकं मन्दं आर्तनादं श्रुतवन्तःसः आवर्तमानहिमस्य धूम्रपटलात् समीपतः आगच्छत्ततः चीत्कारवायुः ध्वनिं लुप्तं कृतवान्, परं बालकाः जानन्ति स्म यत् सः साहाय्यस्य आह्वानम् आसीत्

फ्रैङ्क् मुक्तः अभवत्, जोस्य साहाय्यं कृतवान् यावत् तौ हिमस्य महतीं राशिं त्यक्तवन्तौचेट् मोर्टन् जेरी गिल्रयः सुगमतया मुक्तौ अभवताम्, यतः हिमः मृदुः आसीत्, हिमप्रपातः अत्यधिकः आसीत्

अहं कस्यचित् आह्वानं श्रुतवान्इति फ्रैङ्क् आक्रन्दितवान्। “श्रूयताम्।”

शीतेन कम्पमानाः बालकाः हिमे जानुयावत् निमग्नाः स्थित्वा सावधानतया श्रुतवन्तः

वात्यायाः लघुः विरामः आगच्छत्

ततः मन्दं तेषां आर्तनादः पुनः श्रुतः

साहाय्यम्!” इति आह्वानम् आगच्छत्। “साहाय्यम्! साहाय्यम्!”

सः अस्माकं सम्मुखतः कुतश्चित् आगच्छत्, वायुः परिवर्तिते सति फ्रैङ्क् हिमस्य पृष्ठे एकं कृष्णवस्तु दृष्टवान्

आगच्छतु!” इति सः अन्येभ्यः आक्रन्दितवान्, हिमे प्रवहन् तं वस्तुं प्रति गतवान्

बालकाः कतिपयक्षणेषु तं प्राप्तवन्तःतेषां अत्यन्तं आश्चर्यं जातं यत् ते एकस्य लघुगृहस्य पार्श्वेन सम्मुखीभूताः आसन्!


Standard EbooksCC0/PD. No rights reserved