॥ ॐ श्री गणपतये नमः ॥

वातावरणेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गुप्तसुवर्णस्य निधिः! एतत् निश्चयेन अतीव रोचकं श्रूयते।”

फ्रैंक् हार्डी स्वस्य भ्रातुः पुरतः पठित्वा पत्रं संवेष्टितवान्

पिता सर्वसौभाग्यं प्राप्नोति,” जो इति उक्तवान्। “अहं किमपि दद्याम् यत् तेन सह एतादृशे प्रकरणे कार्यं कुर्याम्।”

अहमपिएतत् प्रकरणं सामान्यात् अतीव भिन्नम् अस्ति।”

पत्रं कुत्र प्रेषितम् आसीत्?”

मोन्टाना-प्रदेशे कुत्रचित्लकी टम् इति सुवर्ण-खनन-शिबिरम्।”

मोन्टाना! अहो, यदि सः अस्मान् स्वसहितं नेतुं शक्तवान् अभविष्यत्वयं कदापि गृहात् द्विशत-मीलात् अधिकं दूरं गतवन्तः।”

अहं जीवने कदापि खनिं दृष्टवान्, खनन-शिबिरं तु दूरस्थम्।”

हार्डी-कुमारौ परस्परं खेदेन अवलोकितवन्तौतौ स्वपितुः, फेन्टन् हार्डी, अन्ताराष्ट्रिय-प्रसिद्ध-गूढचरस्य, पत्रं प्राप्तवन्तौ, यः पश्चिमदिशि गूढकार्येण आहूतः आसीत्पत्रेण तौ प्रथमवारं ज्ञातवन्तौ यत् तेषां पिता बेपोर्ट-नगरात्, अटलाण्टिक-समुद्रतीरात्, मोन्टाना-खनन-प्रदेशं प्रति आहूतः आसीत्

गुप्तसुवर्णस्य निधिः,” फ्रैंक् पुनरुक्तवान्। “अहं आशंसे यत् सः तं सफलतया प्राप्नोति।”

तत् एकस्य महत् कम्पनीतः अपहृतम् आसीत्, वा?”

आम्सः कथयति यत् सम्पूर्णं सुवर्ण-प्रेषणं शिबिरात् निर्गच्छन्तं पूर्वम् अपहृतम्, अतः ते मन्यन्ते यत् तत् निकटवर्तिनि कुत्रचित् गुप्तं स्थापितम् अस्ति।”

तस्य कार्यं तत् अन्वेष्टुम्।”

यदि सः शक्नोतिचौरान् अपि।”

जोः निश्वस्य उक्तवान्। “अहं निश्चयेन अत्र एव भवितुम् इच्छामिवयं तं साहाय्यं कर्तुं शक्नुयाम।”

भव्यम्, वयं अन्येषु प्रकरणेषु तं साहाय्यं कृतवन्तः, किन्तु इदानीं दुर्भाग्यम् अस्तिमोन्टाना अतीव दूरम् अस्ति।”

आम्, वयं विद्यालयं गन्तव्यम्अहं प्रसन्नः भविष्यामि यदा वयं विद्यालयं समाप्य पितृवत् नियमित-गूढचराः भविष्यामः।”

फ्रैंक् हसित्वा उक्तवान्। “अस्य विषये शोचितुं निरर्थकम्,” सः प्रसन्नतया उक्तवान्। “अस्माकं समयः कदाचित् आगमिष्यति।”

आम्, किन्तु तत् दीर्घकालं प्रतीयते,” जोः खेदेन हसित्वा उत्तरितवान्

अहो, अन्येषु वर्षेषु वयं पितृवत् देशं परितः गच्छन्तः, चौर्याणि हत्याः समाधाय सर्वप्रकारस्य उत्तेजनां प्राप्नुवन्तःअद्यावधि वयं अतीव दुष्प्रभाविताः।”

आम्, वयं गोपुर-निधिं अन्विष्टवन्तः।”

जालसाजान् अनुसृत्य।”

आम्; शैलगृहस्य गूढं समाधाय ब्लैकस्नेक् द्वीपस्य विषये ज्ञातवन्तः।”

कुमारौ पूर्वप्रकरणानां स्मरणं कुर्वन्तौ, येषु तौ संलग्नौ आस्ताम्, येषु तयोः क्षमता प्रमाणिता आसीत्किन्तु अनेकमासाः अतीताः यतः किमपि साहसिकं वा उत्तेजनं तयोः समीपं आगतम्, तौ अधिकं चञ्चलौ आस्ताम्, विशेषतः इदानीं यत् तौ ज्ञातवन्तौ यत् तेषां पिता पश्चिमस्य दूरस्थे खनन-शिबिरे गूढकार्ये संलग्नः आसीत्, यत् तयोः कल्पनां आकृष्टवत्

गुप्तसुवर्णम्!” जोः स्वयं प्रति उक्तवान्। “तत् निश्चयेन कार्यार्हं प्रकरणं भवेत्।”

तत् विस्मर,” तस्य भ्राता हसित्वा उक्तवान्। “अस्माकं तत्र भवनस्य इच्छया दुःखितं कर्तुं निरर्थकम्, यतः वयं अस्मः, प्रतीयते यत् अस्माकं तत्र भवनस्य अधिका सम्भावना अस्तिसम्भवतः तस्य पुरातनं प्रकरणं अतीव रोचकम् अस्तित्वं सम्पूर्णं शनिवासरं तस्य इच्छया यत् प्राप्तुं शक्नोषि, व्यतीतं करिष्यसिमा विस्मर यत् अस्माभिः चेट् जेरी सह अद्यापराह्णे गन्तव्यम्।”

तत् सत्यम्,” जोः उक्तवान्। “अहं प्रायः विस्मृतवान्वयं हिमस्केटिंग् कर्तुं गच्छामः, वा?”

आम्; अस्माकं प्रारम्भस्य समयः आगतः, अन्यथा अन्ये अस्मान् विना गमिष्यन्ति।”

एषा सम्भावना जोः क्रियां प्रेरितवती, क्षणेषु हार्डी-कुमारौ स्वपितुः पत्रं मनसः निष्कास्य सोपानस्य अधः कोष्ठकात् स्वस्केट्स् अन्विष्टवन्तौतौ स्वमित्राणां सह विलो नद्याः मुखे मिलितुं योजितवन्तौ, या पर्वतात् कृषिक्षेत्राणि प्रति प्रवहन्ती बार्मेट् खाडीं प्रति गच्छति, यस्यां बेपोर्ट् नगरं स्थितम् आसीत्तत् शीतलं स्वच्छं शीतकालीनं अपराह्णम् आसीत्, भ्रमणाय उत्तमं, बेपोर्ट् उच्चविद्यालयस्य शनिवासरस्य अवकाशः अतीव मूल्यवान् आसीत् यत् गृहे व्यतीतं कर्तुम्

तयोः पितृव्या गर्ट्रुड्, वृद्धा, क्रोधना, कन्या, निश्चितस्वभावा अनिश्चितवयस्का, तौ सन्देहेन अवलोकितवती यदा तौ स्केट्स् गृहीत्वा प्रवेशद्वारे आगतौ, स्वेटर्स् ग्लोव्स् धारयितुं प्रारब्धवन्तौ

हिमस्केटिंग्, हा?” सा नासिकां कृत्वा उक्तवती। “त्वं हिमं भित्त्वा गमिष्यसि, अहं निश्चिनोमि।”

कुमारौ अनुभवात् ज्ञातवन्तौ यत् पितृव्यां गर्ट्रुड् प्रति सान्त्वनं दातुं सर्वदा श्रेयस्करम् आसीत्

वयं प्रयत्नं करिष्यामः यत् भविष्यति, पितृव्ये गर्ट्रुड्,” फ्रैंक् तां आश्वासितवान्

त्वं प्रयत्नं करिष्यसि! तत् किमपि लाभं करिष्यतियदि हिमं दृढं अस्ति, सर्वे प्रयत्नाः त्वां हिमं भित्त्वा गन्तुं रोकिष्यन्ति हिमं दृढं अस्तिअहं निश्चिनोमि यत् अस्तितत् शक्यते।”

मित्राः विलो नद्यां सप्ताहात् अधिकं कालात् हिमस्केटिंग् कुर्वन्तः।”

सम्भवतःसम्भवतःते सौभाग्यवन्तः, एतत् एव अहं वक्तुं शक्नोमिमम वचनं स्मर, तत् हिमं कस्यचित् शुभदिने भिद्येतअहं केवलं आशंसे यत् त्वं कुमारौ तस्मिन् समये भविष्यथः।”

अहमपि आशंसे,” फ्रैंक् हसित्वा उक्तवान्, स्वग्लोव्स् धारयन्

तत् हास्यस्य विषयः अस्ति,” पितृव्या गर्ट्रुड् निराशया उक्तवती। “भव्यम्, यदि त्वं मृत्युं विनाशं आमन्त्रयिष्यसि, मम इव वृद्धायाः स्त्रियाः त्वां रोक्टुं किमपि शक्यतेयद्यपि त्वं गृहे अध्ययनं कुर्वन् श्रेयस्करः भविष्यसिगच्छगच्छ।”

पितृव्ये गर्ट्रुड्, विदायः।”

गच्छशीघ्रं गृहं आगच्छअतीव दूरं हिमस्केटिंग् मा कुरुमा मार्गं भ्रष्टः भवमा हिमवातं प्राप्नुहिअहं निश्चिनोमि यत् एकः आगच्छतिअहं चिह्नानि जानामिमम कटिवेदना अद्य पुनः पीडयतिचायस्य समये गृहं आगन्तुं मा विस्मर।”

पितृव्यायाः गर्ट्रुडायाः प्रियं शब्दःमाआसीत्, सा स्वभ्रातृपुत्रौ किंडरगार्टन्-वर्गात् केवलं एकं वर्गं उन्नतौ इव व्यवहर्तुं प्रवृत्ता आसीत्श्रीमती हार्डी अपराह्णे बहिः आसीत्, तस्याः अनुपस्थितौ एषा योग्याः कुमारिका स्वाधिकारं प्रयोक्तुं प्रसन्ना आसीत्यदा सा स्वनिर्देशानां भण्डारं समापितवती, कुमारौ निर्गतौ, सा द्वारात् तयोः हिमस्केटिंग्-यात्रायाः अन्तिमं परिणामं प्रति निराशापूर्णं पूर्वाभासं कुर्वती अवलोकितवतीपितृव्या गर्ट्रुडा प्रथमश्रेण्याः निराशावादिनी आसीत्

यदा हार्डी-कुमारौ गल्याः अन्तं प्राप्तवन्तौ, तौ चेट् मोर्टन्, स्थूलः प्रसन्नः, जेरी गिल्रय्, दीर्घः रक्तगण्डः, तयोः प्रतीक्षां कुर्वन्तौ दृष्टवन्तौ

त्वां विना एव प्रारभ्य,” चेट् स्वस्केट्स् आन्दोलयन् उक्तवान्

अस्माभिः पितुः पत्रं प्राप्तम्, वयं तत् पठित्वा अतीव रुचिं प्राप्तवन्तः यत् यात्रायाः विषये प्रायः विस्मृतवन्तः,” फ्रैंक् स्वीकृतवान्

सः कुत्र अस्ति?”

मोन्टाना-प्रदेशे, खनन-शिबिरे, प्रकरणे कार्यं कुर्वन्।”

अहो, सः सौभाग्यवान्!” जेरी ईर्ष्यया उक्तवान्

अहं वदामि यत् सः अस्ति,” फ्रैंक् सहमतवान्। “जोः अहं इच्छावन्तौ यत् तेन सह तत्र भवेम।”

भव्यम्, वयं सर्वं प्राप्तुं शक्नुमः,” चेट् प्रसन्नतया उक्तवान्। “आगच्छ⁠—अहं त्वां विलो नदीं प्रति धाविष्यामि।”

सः हिमाच्छादितं गल्यां धावितवान्, अन्ये तस्य अनुगमनं कुर्वन्तःधावनं अल्पकालीनम् आसीत्, यतः विलो नदी अतीव दूरम् आसीत्, कुमाराः शीघ्रं गतिं मन्दीकृतवन्तःउचितगत्या ते स्वयात्रां अनुवर्तितवन्तः, अर्धघण्टायां नदीं प्राप्तवन्तः, या इदानीं हिमेन आच्छादिता आसीत्क्षणेषु कुमाराः स्वस्केट्स् धारयित्वा हिमस्य स्निग्धं पृष्ठं प्रति स्केटिंग् कुर्वन्तः आसन्

नद्याः तीराः हिमेन आच्छादिताः आसन्, तीरस्य वृक्षाः नग्नाः कृष्णाः आसन्पर्वतानां उपरि आकाशं स्लेटी-धूसरम् आसीत्

हिमपातस्य आभासः,” फ्रैंक् उक्तवान्, यदा ते नद्यां स्केटिंग् कुर्वन्तः आसन्

अहो, तत् अतीतं भविष्यति,” चेट् निर्लक्ष्यं उत्तरितवान्। “आगच्छ, शैलो लेक् प्रति गच्छामः।”

वयं अतीव दीर्घकालं बहिः भवेमअस्माकं प्रत्यागमनात् पूर्वं अन्धकारः भविष्यति।”

वयं तत्र गत्वा प्रत्यागच्छितुं द्विघण्टायां शक्नुमःआगच्छ।”

तत् शीतलं स्वच्छं अपराह्णम् आसीत्, कुमाराः अधिकं प्रोत्साहनं अपेक्षन्तशैलो लेक् पर्वतानां मध्ये आसीत्, किन्तु कुमाराः नद्याः काचवत् स्निग्धं पृष्ठं प्रति शीघ्रं गतिं कृत्वा कृषिक्षेत्राणि पृष्ठतः त्यक्तवन्तः

फ्रैंक् हार्डी प्रत्येकं क्षणं आकाशं प्रति चिन्तापूर्णं दृष्टिं क्षिप्तवान्सः आगामि-हिमवातस्य चिह्नानि जानाति स्म, क्षितिजस्य उपरि विशिष्टं धूमिलता हिमवातस्य आगमनं सूचयति स्मतथापि, सः किमपि उक्तवान्, आशां कुर्वन् यत् ते हिमवातस्य आगमनात् पूर्वं नद्याः मुखं प्राप्नुयुः

चतुर्थघण्टायां हार्डी-कुमाराः तेषां मित्रैः सह शैलो लेक् प्राप्तवन्तःतत् एकं सुन्दरं लघुजलाशयम् आसीत्, हिमः नीलं प्रकाशं ददाति स्म, काचवत् स्निग्धः हिमरहितः तत् एकं स्वाभाविकं स्केटिंग्-रिंक् आसीत्, चेट् मोर्टन् आनन्दस्य आर्तनादं कृत्वा तस्मिन् स्केटिंग् कुर्वन् आसीत्

कुमाराः लेक्-प्रति स्केटिंग्-करणेन अतीव आनन्दिताः आसन् यत् ते प्रथमानि हिमकणानि ये स्लेटी-आकाशात् पतन्ति स्म, तानि अवलोकितवन्तः, यदा हिमपातः अतीव भारीः अभवत् यत् विपरीतपर्वतानां दृश्यं प्रायः अपसारितवान्, तदा ते प्रत्यागमनस्य विषये चिन्तितवन्तः

प्रतीयते यत् तत् रात्र्यर्थं स्थिरं भविष्यति,” जोः उक्तवान्। “वयं मार्गं भ्रष्टाः भवेम पूर्वं प्रत्यागच्छेम।”

तथैव,” चेट् मोर्टन् निश्वस्य सहमतवान्। “अहं इच्छेयं यत् वयं प्रातःकाले अत्र आगच्छेमअहं सम्पूर्णं दिनं अत्र स्केटिंग् कर्तुम् इच्छेयं।”

फ्रैंक् हार्डी-नेतृत्वे कुमाराः विलो नदीं प्रति गन्तुं प्रारब्धवन्तः, यत् लेक्-तः निर्गच्छति स्मते लेक्-स्य विस्तृतहिमस्य अर्धमीलं दूरं आसन्, हिमपातः इदानीं भारीः आसीत्प्रथमं मृदुः श्वेतः हिमकणाः केवलं पतन्तः आसन्इदानीं ते वायुना प्रेरिताः हिमं प्रति आगच्छन्तः आसन्

प्रत्यागमनं कठिनं भविष्यति,” फ्रैंक् उक्तवान्। “वायुः अस्मान् प्रति अस्ति।”

वायुः निश्चयेन अस्मान् प्रति आसीत् प्रबलतरा भवन्ती आसीत्सा शीघ्रं प्रचण्डं झंझावातं कृत्वा हिमं प्रति आगच्छत्, हिमं यत् तेषां मुखेषु दंशति स्म तेषां पुरतः दृश्यं श्वेतमेघे अपसारयति स्मततः सा स्थिरतया प्रबलतरा भवन्ती आसीत्वातावरणं करुणं सीत्कारं कुर्वत् आसीत्ते परस्परं केवलं छायावत् आकृतयः स्केटिंग् कुर्वन्तः आसन्, याः हिमवातस्य धूमिलतायां उद्भूताः पर्वतानां गम्भीररेखां प्रति गच्छन्तः आसन्

अहो, एषः नियमितः हिमवातः!” चेट् मोर्टन् आर्तनादं कृत्वा उक्तवान्

यथा प्रबलतरं कर्तुं, वायुः तेषां उपरि द्विगुणं प्रचण्डतया आगच्छत्हिमं लेक्-स्य समतलपृष्ठे महत् श्वेतं पटलं इव प्रवहति स्मशीतं अधिकं तीव्रं भवत् स्मस्पष्टम् आसीत् यत् क्षणेषु समीपस्थाः तीराः अपि दृश्यात् अपसारिताः भविष्यन्ति

तीरं प्रति गच्छामः!” फ्रैंक् आहूतवान्। “वयं तत्र प्रतीक्षां करिष्यामः यावत् तत् अतीतं भविष्यति।”

निकटे एकः उच्चः शैलः आसीत्, फ्रैंक् निर्णीतवान् यत् सः हिमवातस्य प्रबलतां प्रति आश्रयं दास्यति यावत् ते स्वयात्रां अनुवर्तितुं शक्नुयुःस्पष्टम् आसीत् यत् गन्तुं उचितम् आसीत्, यतः वायुः अस्मान् प्रति आसीत् ते अल्पं प्रगतिं कुर्वन्तः आसन्अपि , प्रचण्डहिमपाते ते विभक्ताः भवेयुः इति सम्भावना आसीत्अतः ते शैलं प्रति गतवन्तः, यत् धूमिलतायां अस्पष्टं दृश्यमानम् आसीत्

वायुः सीत्कारं कृत्वाहिमं तेषां उपरि प्रहरति स्मतीक्ष्णाः हिमकणाः तेषां मुखेषु दंशन्तः आसन्, तेषां नेत्रेषु प्रविशन्तः आसन्झंझावातः एकं महत् भित्तिं इव प्रतीयते स्म, यत् तान् पृष्ठतः प्रेरयति स्मदृढतया, ते हिमवातस्य मुखं प्रति स्केटिंग् कुर्वन्तः आसन्, यत् तेषां शक्तिं हरति स्म

चेट् मोर्टन् पृष्ठतः पतितः आसीत्हिमं हिमे लघुः ढेराः बैंकाः निर्माति स्म, यत् तेषां स्केट्स् प्रति अवरोधं कृत्वा प्रगतिं अधिकं कठिनं करोति स्म

शैलस्य मुखं दूरस्थं प्रतीयते स्म, द्विगुणं प्रचण्डतया, वायुः पर्वतानां उपरि आर्तनादं कृत्वा आगच्छत्

फ्रैंक् वायुहिमयोः सततसंग्रामेन प्रायः श्रान्तः आसीत्, सः जानाति स्म यत् अन्ये अपि शीघ्रं श्रान्ताः भवन्ति स्मतेषां मृत्युः भविष्यति यदि ते इदानीं विश्रामं कुर्युःते शैलस्य आश्रयं प्राप्तुं अवश्यं भवन्ति!


Standard EbooksCC0/PD. No rights reserved