॥ ॐ श्री गणपतये नमः ॥

वातुलनगरेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारौ पूर्वं दीर्घं रेलयानप्रवासं कृतवन्तौ, अतः तयोः प्रवासः अतीव रोचकः आसीत्रेलयानं बेपोर्टं परित्यज्य हिमाच्छादितक्षेत्राणि प्रति वेगेन गच्छत्, तौ आनन्दस्य स्वातन्त्र्यस्य भावं अनुभूतवन्तौ

अत्र निश्चयेन विद्यालयात् श्रेष्ठम् अस्ति!” इति जोः सन्तोषनिःश्वासेन स्वासने उपविष्टः

निश्चयेनचेट् मोर्टन् तथा अन्ये मित्राः अस्माकं गमनं श्रुत्वा ईर्ष्यया व्याकुलाः भविष्यन्ति।”

अहं तान् अस्माभिः सह भवितुम् इच्छामिकदा वयं शिकागोनगरं प्राप्स्यामः?”

श्वः कदाचित्रात्रौ रेलयाने एव स्थातुं किमपि रम्यं भविष्यति वा!”

तौ दृश्यानि पश्यन्तौ यानि चलत्पटल इव वेगेन गच्छन्ति प्रतीयन्ते, यावत् सायंकालः समायाति पुल्मन्-याने दीपाः प्रज्वलिताः भवन्तितौ भोजनयानं प्रविश्य विशालः नीग्रोः विस्तृतसौजन्येन सेवां कृतवान्उत्कृष्टं सुसज्जितं भोजनं कुर्वन्तौ देशं वेगेन गच्छन्तौ तयोः नवीनता आसीत्, यदा तौ उत्थाय सेवकाय दक्षिणां दत्तवन्तौ, जोः एतादृशं जीवनं सर्वदा जीवितुं श्रेष्ठतमं इति मन्यते स्म

यदा अहं वर्धिष्ये, यदि धनं पर्याप्तं भविष्यति, तर्हि अहं रेलयानेषु एव जीविष्यामि,” इति सः गम्भीरतया उक्तवान्

त्वं शीघ्रं क्लान्तः भविष्यसि।”

अहम्!” इति जोः दीर्घप्रवासस्य नवीनता क्षीणा भवति यावत् स्वयं स्वीकृतवान् यत् एतादृशं जीवनं दीर्घकाले क्लान्तिकरं भवेत्

तौ स्वस्थयौवनस्य गाढनिद्रां स्वपन्तौ प्रातः प्रथमभोजननिमन्त्रणाय उत्थितौतत्र स्वच्छवस्त्रैः दीप्तधातुपात्रैः युक्ते स्वासने तौ क्रिस्पबेकनं सुवर्णमुद्गान् भक्षयन्तौ, विशालनगरस्य उपनगरेषु रेलयानं प्रविशति सति धूम्रचिम्नयः कृष्णाः कारखानासमूहाः पश्यन्तौरेलयानं सेतून् अतिक्रम्य नगरमार्गेषु ट्रलीकाराः मोटरयानानि विचित्रवेगेन गच्छन्ति दृष्ट्वा तौ प्रथमवारं स्वदेशस्य विशालतां अनुभूतवन्तौ

अहं मन्ये यत् बेपोर्टः एव संयुक्तराज्येषु एकमात्रं नगरं नास्ति,” इति फ्रैङ्कः स्मित्वा उक्तवान्

अस्माभिः दृष्टानां नगराणां तुलनायां तत् अतीव लघु प्रतीयते।”

परन्तु प्रातःकाले गते सति तौ दृश्यानि पश्यन्तौ क्लान्तौ, मध्याह्नसमये शिकागोनगरस्य दर्शनाय उत्कण्ठितौअन्ते रेलयानं वातुलनगरस्य उपनगरेषु प्रविशति सति मैत्रीपूर्णः सेवकः तत्चिइति उक्त्वा तयोः उत्साहं वर्धयति स्मरेलयानं अनन्तगृहपङ्क्तीन् अतिक्रम्य धूम्रधूम्रिताः कारखानासमूहाः अतिक्रम्य गच्छति सति तौ नगरकेन्द्रं कदापि प्राप्स्यामः इति मन्यते स्म

प्रवासः अन्ते समाप्तःसेवकः तयोः सामग्रीं गृहीत्वा प्लेटफर्मे आसीत्, तौ तस्मै दक्षिणां दत्त्वा जनाकीर्णपथं गत्वा विशालस्थानकस्य प्रांगणं प्रविशतुःतत्र व्यस्तजनसमूहान् स्वकार्येषु निरतान् रेलयानेषु आगच्छन्तः गच्छन्तः पश्यन्तौ, महास्थानकस्य शब्दाः समुद्रगर्जन इव श्रूयन्ते स्म

तौ बहिः गत्वा प्रतीक्षमाणं टैक्सीं आरूढौ, चालकं पितुः तारे उक्तं होटलं नेतुं निर्दिष्टवन्तौअल्पसमये एव यानं प्रवेशद्वारे समायातं, यदा तौ ध्वनिमयमार्गेषु गच्छन्तौ बेपोर्टस्य मुख्यमार्गः रविवारस्य अपराह्ने ग्राममार्ग इव प्रतीयते स्मबेल्बयः तयोः सामग्रीं गृहीत्वा तौ मेजे समुपस्थितौ

लेखकः तयोः नामानि पश्यति स्म यदा तौ हस्ताक्षरं कृतवन्तौ

आम्, आम्!” इति सः उक्तवान्। “फ्रैङ्क् जोः हार्डीयुवयोः कक्षः सुरक्षितः अस्तिपत्रं अस्ति इति मन्ये।” सः समीपस्थं कोष्ठकं प्रविश्य पत्रं गृहीत्वा ताभ्यां दत्तवान्सः घण्टां प्रहृत्य उक्तवान्, “अग्रे! एतौ महोदयौ ८४५ कक्षं नयतु।”

महोदयौइति उक्त्वा तथा एतादृशे विशालहोटले कक्षः सुरक्षितः इति ज्ञात्वा हार्डी-कुमारौ सैनिकाकृतिं बेल्बयं अनुसृत्य लिफ्टं प्रविश्य अष्टमं तलं प्राप्तवन्तौततः विशालनिर्जनगलिबिलेषु गत्वा तयोः कक्षं प्राप्तवन्तौ, यः स्नानगृहयुक्तः प्रकाशपूर्णः वायुसंचारयुक्तः आसीत्तौ पूर्वं कदापि विशालहोटले आस्ताम्, अतः एतत् सर्वं ताभ्यां नवीनम् आसीत्, यदा तौ विशालवातायनात् नगरमार्गेषु व्यस्तजीवनं पश्यन्तौ तदा तौ अतीव उत्साहितौ अभवताम्

प्रथमं वयं पितुः पत्रं पठिष्यामः,” इति फ्रैङ्कः उक्तवान्। “एते तस्य निर्देशाः सन्ति इति मन्ये।”

सः लिफाफं उद्घाट्य पठितवान्:

“प्रियपुत्रौ:

अहं युष्मभ्यं आवश्यकान् निर्देशान् तारे मात्रे दत्त्वा सर्वं कथयितुं शक्नोमि स्म, परन्तु युष्मान् शिकागोनगरं प्रथमं गत्वा अल्पं विश्रामं कर्तुं श्रेयस्करं मन्येएतत् ममापि युष्मभ्यं यत् कर्तव्यं तत् विस्तरेण वक्तुं अवसरं दास्यतिसत्यं तु अहं आहतः अस्मि, खनिकस्य कुटीरे शयितः अस्मि, अतः अहं स्वकीयानुसन्धानानि निरन्तरं कर्तुं असमर्थः अस्मिअतः अहं युष्मान् साहाय्याय आह्वयामि, यतः अन्यप्रकरणेषु युष्माभिः दत्तं साहाय्यं दृष्ट्वा युष्माकं योग्यतायां विश्वासः अस्तिमातुः अनावश्यकचिन्तां कर्तुं इच्छामि, अतः आघातस्य उल्लेखं कृतवान्सः गम्भीरः नास्ति, परन्तु अहं पुनः उत्थातुं अल्पसमयः आवश्यकः, तावत् समयः अतीव मूल्यवान् अस्ति

अत्र ममानुसन्धानेषु कस्यचित् चोरितस्वर्णस्य रहस्यं ज्ञातवान्एतत् विषयम् अहं युष्माभिः अनुसन्धातुम् इच्छामिएतत् कर्तुं युष्माभिः लकी टम्, ण्टाना, तत्क्षणं गन्तव्यम्होटले सुखनिद्रां कृत्वा अत्र आगच्छतुअहं हङ्क् शेल् नामकस्य खनिकस्य संरक्षणे अस्मि, युष्माभिः लकी टम् प्राप्ते सति तस्य स्थानं कोऽपि कथयितुं शक्नोतिअहं युष्मान् प्रतीक्षे, अतः मां त्यजतुयुष्माकं प्रवासः सुखदः भवतु इति आशासेमम विषये चिन्तां मा कुरुत, यतः अहं सुसंरक्षितः अस्मि अनुकूलतया प्रगच्छामि

“युष्माकं पिता,“फेन्टन् हार्डी।”

फ्रैङ्कः पत्रं न्यस्य निम्नशब्देन उक्तवान्

एतत् एव कारणं यत् सः अस्मान् आहूतवान्!” इति सः उक्तवान्। “पिता आहतः अस्ति।”

सः उक्तवान् यत् तत् अतीव गम्भीरं नास्ति।”

यदा सः उत्थातुं असमर्थः अस्ति तदा तत् गम्भीरम् एवकदाचित् अस्माभिः तस्य समीपं तत्क्षणं गन्तव्यम्।”

तत् अधिकं लाभदायकं भविष्यति,” इति जोः आक्षेपं कृतवान्। “अस्माभिः अधिकं समयः लभ्यते, तस्य समीपं प्राप्ते सति अस्माभिः अतीव क्लान्तिः भविष्यति, अतः दिनद्वयं यावत् तस्य साहाय्यं कर्तुं असमर्थाः भविष्यामःअहं मन्ये यत् अस्माभिः अत्र एव रात्रौ विश्रामः कर्तव्यः, यथा सः उक्तवान्, श्वः गन्तव्यम्।”

फ्रैङ्कः भ्रातुः सल्लाहं उचितं मत्वा, उत्कृष्टं भोजनं कृत्वा तौ बहिः गत्वा वातुलनगरस्य व्यस्तमार्गेषु प्रायः एकघण्टां भ्रमितवन्तौ, नगरस्य दृश्यानि आस्वादयन्तौपरन्तु शीतं कटुकं सायंकालः आसीत्, अतः तौ शीघ्रं होटलस्य उष्णतां सुखं अन्विष्य पुनः प्रविश्य रेलयाने दीर्घसमयस्य क्लान्तिं निवारयितुं शीघ्रं शयनं कृतवन्तौ

सूचनालेखकः ताभ्यां उक्तवान् यत् तयोः रेलयानः श्वः एकादशवादने प्रस्थास्यतिएतत् ताभ्यां सुखनिद्रायै स्नानाय विश्रान्तभोजनाय पर्याप्तं समयं दत्तवान्प्रवासस्य सज्जताः समाप्ते सति तौ बीस्थमेजे समुपस्थितौफ्रैङ्कः बिलं दत्त्वा तौ मेजात् दूरं गन्तुम् उद्यतौ, यदा एकः सुसज्जितः वृद्धः मध्यमकदः पुरुषः तस्य समीपम् आगच्छत्

किं युवां हार्डी-कुमारौ?” इति सः तौ पश्यन् उक्तवान्

आम्।”

अहं युष्मान् अन्वेष्टुं निर्दिष्टः अस्मि,” इति वृद्धः उक्तवान्। “मम नाम प्किन्स् अस्ति।”

भवन्तं कः प्रेषितवान्, श्रीमन् प्किन्स्?” इति फ्रैङ्कः नम्रतया पृष्टवान्

अहं युष्माकं पितुः वकीलः अस्मि⁠—शिकागोनगरे,” इति सुसज्जितः लघुः पुरुषः उक्तवान्। “सः मां गतरात्रौ तारां प्रेष्य युष्मान् अत्र अन्वेष्टुं युष्मभ्यं साहाय्यं कर्तुं निर्दिष्टवान्अहं युष्माकं यातायातव्यवस्थां लकी टम् यावत् कृतवान्युष्माभिः तत्र गन्तव्यम्, वा?”

आम्, तत्र एव।”

तर्हि,” इति श्रीमान् प्किन्स् उक्तवान्, “यदि युवां मया सह आगच्छिष्यथः, तर्हि अहं युष्माकं व्यवस्थाः सज्जाः इति दर्शयिष्यामिअहं प्रातः रेलवेसह व्यवस्थां कृतवान्।”

तौ मनसि चिन्तयन्तौ यत् तौ देशं प्रति प्रवासे प्रथमश्रेणीसेवां प्राप्नुवन्तौ इति, हार्डी-कुमारौ श्रीमता प्किन्स् सह बीं अतिक्रम्य बहिः गत्वा टैक्सीं प्रविशतुः, यत्र चालकः स्थानकं नेतुं निर्दिष्टवान्

युष्माकं पिता मम पुरातनः मित्रम् अस्ति,” इति वकीलः उक्तवान्, “अतः अहं तस्य पुत्रयोः सेवायां अतीव प्रसन्नः अस्मिअहं तस्य शिकागोव्यवहाराणां बहुभागं सम्पादयामि।”

यद्यपि हार्डी-कुमारौ ज्ञातवन्तौ यत् तेषां पितुः शिकागोव्यवहाराः बहवः सन्ति, तथापि तौ श्रीमतः प्किन्स्-स्य सदयतायाः प्रशंसां कृतवन्तौ, यदा तौ स्थानकं प्राप्य सः तौ द्वारैः रेलयानं प्रति नीतवान् तदा तौ तस्य कृतं साहाय्यं प्रति कृतज्ञतां व्यक्तवन्तौ

तत् किमपि नास्ति⁠—किमपि नास्ति,” इति सः उक्तवान्

वयं तत् एवं मन्यामहे,” इति फ्रैङ्कः उत्तरं दत्तवान्

श्रीमान् प्किन्स्, कुमारयोः सुखाय व्यवस्थासु निरतः, उत्तरं दत्तवान्अपि तु सः उक्तवान्,

सेवक⁠—कक्षः B कथं?”

सर्वं सज्जम् अस्ति, महोदय! सर्वं सज्जम् अस्ति!” इति सेवकः तं विश्वासं दत्तवान्, तौ कक्षं प्रति नीत्वा। “सर्वं सज्जम् अस्ति, महोदय, यथा भवान् निर्दिष्टवान्।”

वयं शैलीतः प्रवासं कुर्मः,” इति फ्रैङ्कः मर्मरितवान्, भ्रातरं प्रति


Standard EbooksCC0/PD. न कोऽपि अधिकारः सुरक्षितः