“कदा?” इति हार्डी-कुमारौ शीघ्रं पृष्टवन्तौ, पितुः पॉल् ब्लमस्य पलायनस्य घोषणायाः प्रत्युत्तररूपेण।
“अल्पकालात् पूर्वम् एव। तदा तु ते तस्य पलायनं ज्ञातवन्तः। सः कारागारस्य प्राङ्गणं व्यायामार्थं निर्गतवान्, किञ्चित् कालं यावत् रक्षकस्य ध्यानं विक्षिप्तम्। ब्लमः किञ्चित् पुरातनानि पेटिकानि भित्तौ संस्थाप्य तस्य उपरि अतिक्रम्य गतः, यावत् कश्चन तं दृष्टवान्।”
“कुत्र गच्छेत् सः?”
“पुलिसाः मार्गान् रेलयानानि च पश्यन्ति। न मन्ये यत् सः नगरात् तेन प्रकारेण निर्गच्छेत्। किन्तु मम मतम् अस्ति यत् तस्य सहायकाः अत्र सन्ति, यदि सः शक्नोति तर्हि तैः सह मिलिष्यति, ते च तस्य सुरक्षितं निर्गमनं करिष्यन्ति। अहं सूचयितुम् इच्छामि यत् यूयं नौकां गृहीत्वा खाडीं प्रति दृष्टिं स्थापयत।”
“शोभनः विचारः!” इति फ्रैङ्क् उक्तवान्, यः नौकां निर्गमयितुं कदापि कारणं न अपेक्षते स्म। “आगच्छतु, जो। आगच्छतु, चेट्।”
“अहं पितुः नौकायां गमिष्यामि,” इति टोनी प्रीतो स्वेच्छया उक्तवान्।
“शोभनम्!” इति अन्ये सम्मतवन्तः, कुमाराः च गल्लीं प्रति नौकागृहस्य दिशायां शीघ्रं गतवन्तः।
जेरी गिल्रॉयः बिफ् हूपरश्च टोनी सह गतवन्तौ, फिल् कोहेनश्च चेट् हार्डी-कुमाराभ्यां सह गतवान्।
फ्रैङ्क् नौकागृहस्य द्वारं मोचयित्वा अन्तः प्रविष्टवान्, अन्यैः अनुगतवान्।
किन्तु स्लूथ् इति प्रियरूपं न दृष्टम्।
नौकागृहस्य अग्रभागः उन्मुक्तः आसीत्। नौका अदृश्याभवत्।
“नौका गतवती!” इति सः विस्मयेन उक्तवान्।
अन्ये कुमाराः आश्चर्येण अवलोकितवन्तः, अप्रत्याशितस्य घटनाक्रमस्य विषये।
“सा चोरिता!” इति फ्रैङ्क् उक्तवान्। “नौकागृहस्य कुञ्चिका जो अहं च विना कस्यापि नास्ति।”
“मध्याह्ने अत्र आसीत्!” इति जो उक्तवान्। “अहं विद्यालयं गच्छन् अल्पकालं यावत् अत्र आसम्।”
“कः तां गृहीतवान्?” इति चेट् पृष्टवान्।
“किं पॉल् ब्लमः एव आसीत्?” इति जो सूचितवान्।
एवमेव विचारः फ्रैङ्कस्य मनसि आसीत्।
“सः एव आसीत्! सः शीघ्रं पलायितुम् इच्छति स्म, अतः नौकया एव तस्य श्रेष्ठः अवसरः इति मन्यते स्म।”
“तथा च सः अस्माकं नौकागृहस्य स्थानं ज्ञातवान्, यतः अस्माभिः तं पुलिसाय समर्पितवद्भिः तस्य प्रतिशोधः भवेत्,” इति जो अधिकृतवान्।
“सः अतीव दूरं न गतवान्,” इति फिल् कोहेनः सूचितवान्। “तव पिता उक्तवान् यत् सः अल्पकालात् पूर्वम् एव पलायितवान्।”
फ्रैङ्कः प्रस्थानस्थलं प्रति धावित्वा नौकागृहस्य अग्रभागं प्रति गतवान्। किञ्चित् कालं यावत् सः खाडीं अवलोकितवान्। ततः सः एकदम आह्वानं कृतवान्।
“अहं नौकां पश्यामि! अस्ति स्लूथ्! अहं तां कुत्रापि जानामि!”
अन्ये तस्य पार्श्वं प्रति धावितवन्तः, फ्रैङ्कश्च दूरं खाड्याः उपरि गच्छन्तं दीप्तिश्वेतं रूपं दर्शितवान्। तस्मिन् अपराह्ने अतीव अल्पाः नौकाः आसन्, स्लूथ् इति पूर्वदिशां प्रति शीघ्रं गच्छन्ती नौका निश्चितरूपेण दृष्टा।
“टोनिं प्रति तं अनुसरतु!” इति जो उक्तवान्। “शीघ्रम्!”
ते नौकागृहात् शीघ्रं निर्गतवन्तः, टोनी प्रीतस्य नौकायाः जीर्णं भवनं प्रति गतवन्तः। अन्ये कुमाराः आश्चर्येण अवलोकितवन्तः, यदा हार्डी-कुमाराः तेषां सहचरैः सह प्रविष्टवन्तः। टोनी प्रस्थानं कर्तुम् एव उद्यतः आसीत्।
“पॉल् ब्लमः अस्माकं नौकां चोरितवान्!” इति फ्रैङ्कः तं कथितवान्। “सः तस्यां एव पलायनं करोति!”
“पॉल् ब्लमः!” इति टोनी उक्तवान्।
“आम्। पलायितः कारागारबन्धुः। अस्ति नौका अधुना,” इति जो उक्तवान्, यदा सः खाडीं प्रति दर्शितवान्।
एकक्षणे टोनी स्थितिं गृहीतवान्। सः नौकायां उत्प्लुत्य गतवान्।
“उत्पतन्तु! वयं तं अनुसरिष्यामः।”
हार्डी-कुमारौ नौकायां प्रविष्टवन्तौ, किन्तु चेट् अन्ये च पृष्ठतः एव स्थितवन्तः।
“अतिरिक्ताः पाचकाः सूपं दूषयन्ति,” इति चेट् व्याख्यातवान्। “तं ग्रहीतुं यूयं यावत् शीघ्रं गन्तुं शक्नुथ, तावत् शीघ्रं गन्तव्यम्। वयं युष्मान् मन्दीकुर्वन्तु एव।”
चेट् अनुसरणे भागं ग्रहीतुम् उत्सुकः आसीत्, किन्तु सः अवगतवान् यत् टोनिं नौकायां यावत् अल्पाः यात्रिणः स्युः, तावत् तेषां पलायितं ग्रहीतुं शक्यता अधिका भविष्यति। अन्ये कुमाराः तस्य भावनायाः अनुसारं शीघ्रं निर्णयं कृतवन्तः यत् ते अपि पृष्ठतः एव स्थास्यन्ति।
“वयं बार्मेट् ग्रामं प्रति दूरभाषं करिष्यामः,” इति चेट् सूचितवान्। “कदाचित् ततः नौका निर्गत्य तं अवरोधयेत्।”
तस्य वचनानि इंजिनस्य गर्जनेन आक्रान्तानि, यदा टोनिं नौका मन्दं मन्दं गभीरजलं प्रति पृष्ठतः गतवती। सा नौकागृहात् निर्गतवती, ततः टोनिं चक्रं परिवर्त्य नौका खाड्याः उन्मुखं गतवती।
“अधुना त्वं इच्छसि यत् स्लूथ् मम नौकायाः अपेक्षया शीघ्रतरा न स्यात्,” इति सः हसन् उक्तवान्। “तं ग्रहीतुं अस्माकं कष्टं भविष्यति।”
सः थ्रॉटलं उन्मुक्तवान्, नौका च अग्रे उत्प्लुत्य फेनिलं जलं पृष्ठतः त्यक्तवती।
चोरितायाः नौकायाः श्वेतं रूपं खाड्याः दूरं दृष्टम्। पॉल् ब्लमः कालं न व्ययितवान्, तस्य पलायनस्य प्रकारः पुलिसैः अद्यापि न ज्ञातः, यतः टोनिं नौका एव अनुसरणं करोति स्म। सन्देहः अपि आसीत् यत् पलायितः अद्यापि न जानाति यत् सः अनुसृतः अस्ति।
“अहं तां यावत् शीघ्रं गन्तुं शक्नोति, तावत् शीघ्रं गमयिष्यामि,” इति टोनी उक्तवान्, वचनानुसारं कर्म कृतवान्।
नौका अतीव शीघ्रं गच्छन्ती आसीत्, शीघ्रं एव स्पष्टम् अभवत् यत् ते स्लूथ् इति नौकायाः समीपं गच्छन्ति स्म। एतत् निश्चितरूपेण यतः पॉल् ब्लमः मन्यते स्म यत् तस्य पलायनं अज्ञातम् अस्ति, अतः नौकायाः अधिकतमं वेगं चालयितुं न आवश्यकम् आसीत्।
“यदि वयं तस्य पृष्ठतः गुप्तरूपेण गच्छेम, यावत् सः जानाति यत् वयं तं अनुसरामः, तर्हि अस्माकं अवसरः भवेत्,” इति जो उक्तवान्।
“तादृशः भाग्यः नास्ति,” इति टोनी उक्तवान्। “सः कदाचित् पृष्ठतः अपि पश्यति।”
फ्रैङ्कः एकस्मिन् आसने दूरदर्शकं प्राप्तवान्, सः च तं नेत्रयोः संस्थाप्य पॉल् ब्लमं शीघ्रगामिनीं नौकां च दृष्टिपथे स्थापितवान्। दूरस्था स्लूथ् इति नौका दूरदर्शकेण दृष्टा समीपं आगतवती, सः च चक्रस्थस्य पुरुषस्य मुखं स्पष्टरूपेण द्रष्टुं शक्तवान्।
ते न भ्रान्ताः आसन्। पलायितः पॉल् ब्लमः एव आसीत्।
यदा फ्रैङ्कः पश्यति स्म, तदा सः पुरुषः परिवृत्तवान्, तस्य मुखे भयस्य भावः दृष्टः। सः अनुसरणं कर्तुं नौकां दृष्टवान्।
फ्रैङ्कः ब्लमं अग्रे झुकन्तं दृष्टवान्, स्लूथ् इति नौकायाः वेगः वर्धितः। तस्य अग्रभागेन विदारितं जलस्य पक्षः उच्चतरः अभवत्, जलस्य फेनः उड्डयमानः आसीत्। शीघ्रं नौका दूरं गतवती।
“सः अस्मान् दृष्टवान्,” इति फ्रैङ्कः दूरदर्शकं न्यस्य उक्तवान्।
“वयं तं अनुसरिष्यामः एव।”
“वयं तं अटलाण्टिक् समुद्रं यावत् अनुसरिष्यामः, यदि इंधनं समाप्तं न भवति,” इति टोनी उक्तवान्।
जोः आनन्दस्य उद्गारः निर्गतवान्।
“इंधनम्! इंधनम्! एतत् एव अस्माकं लाभः। अहं मध्याह्ने नौकागृहं प्रति गतवान्, इंधनस्य टैङ्के यावत् इंधनं अस्ति इति पश्यितुम्। तत्र अतीव अल्पम् आसीत्। सः केवलं किञ्चित् मैलान् यावत् गन्तुं शक्नोति।”
“शोभनम्!” इति टोनी उक्तवान्। “एतत् एव अस्माकं लाभः। मम नौका स्लूथ् इति नौकायाः अपेक्षया शीघ्रतरा न भवेत्, किन्तु इंधनस्य टैङ्कः पूर्णः अस्ति, तत्र च किञ्चित् अधिकम् अपि अस्ति। वयं तं यावत् त्यजति, तावत् अनुसरिष्यामः।”
किन्तु यदि स्लूथ् इति नौकायाः इंधनस्य टैङ्के अल्पम् आसीत्, तर्हि तत् तदा न दृष्टम्। नौका खाड्याः उपरि शीघ्रं गच्छन्ती, अनुसरणं कर्तुं नौकायाः मध्ये दूरीं वर्धयन्ती आसीत्। टोनी चक्रे नम्रः भूत्वा दूरं दीप्तिश्वेतं रेखां पश्यन् आसीत्।
“कुत्र गच्छति सः?” इति फ्रैङ्कः पृष्टवान्।
“तटं प्रति, सम्भवतः,” इति टोनी उत्तरं दत्तवान्। “सः खाड्याः बहिः निर्गत्य तटं प्रति यावत् शक्नोति, तावत् गच्छेत्, नौकां च त्यजेत्।”
“तत् एव तस्य इच्छा भवेत्,” इति जो अधिकृतवान्। “किन्तु सः खाड्याः बहिः निर्गन्तुं न शक्नोति। इंधनं नास्ति।”
स्पष्टम् आसीत् यत् पॉल् ब्लमः बार्मेट् ग्रामे शरणं ग्रहीतुं न इच्छति स्म। विपरीतं सः खाड्याः अन्यं पार्श्वं प्रति, विलो नद्याः मुखस्य दिशायां गच्छन् आसीत्।
“सम्भवतः सः नद्याः उपरि गन्तुम् इच्छति,” इति फ्रैङ्कः अनुमानं कृतवान्।
टोनी शिरः कम्पितवान्।
“न, यदि सः स्वस्य हितं जानाति। सः पुरातनस्य चक्रस्य समीपे जलप्रपातान् प्रपातान् च प्राप्स्यति।”
“तत् अपि सत्यम्।” फ्रैङ्कः तान् अवरोधान् विस्मृतवान् आसीत्।
किन्तु यदा स्लूथ् इति नौका नद्याः मुखात् किञ्चित् दूरे आसीत्, तदा तस्य वेगः मन्दः अभवत्।
“शोभनम्!” इति जो उक्तवान्। “इंधनस्य टैङ्कः रिक्तः अस्ति।”
“तत् एव आशास्महे,” इति तस्य भ्राता उक्तवान्। “तस्य कृते कः व्यापारः!”
किन्तु एकक्षणानन्तरं अन्या नौका पुनः जीवनस्य चिह्नानि दर्शयितुं आरब्धवती।
“सा पुनः आरब्धवती!” इति जोः करुणोद्गारः निर्गतवान्। “दुर्भाग्यम् एव।”
एकक्षणानन्तरं अन्यायाः नौकायाः स्फोटः निर्गतवान्।
“इंधनं न्यूनं भवति,” इति फ्रैङ्कः उक्तवान्। “अहं इच्छामि यत् सः पूर्णरूपेण स्थग्नः भवेत्!”
“अहम् अपि।”
श्वेतनौका मन्दं मन्दं गच्छन्ती, अन्ते केवलं रेंगन्ती आसीत्।
फ्रैङ्कः पुनः दूरदर्शकं गृहीतवान्।
सः पॉल् ब्लमं मोटरं प्रति परिश्रमन्तं दृष्टवान्, समस्यायाः कारणं अन्वेषयन्तं। पलायितः पृष्ठतः एकं दृष्टिं क्षिप्तवान्; फ्रैङ्कः तस्य मुखे चिन्तायाः भावं दृष्टवान्।
“सः फञ्जितः, सः जानाति च।”
शीघ्रं ते स्लूथ् इति नौकायाः समीपं गतवन्तः, या अधुना प्रायः स्थिरा आसीत्, तरङ्गेषु पृष्ठतः अग्रे च प्रवहन्ती। पॉल् ब्लमः आपत्काले साहाय्यार्थं नौकायां स्थितं एकं चषकं गृहीतवान्, तटं प्रति उन्मत्तरूपेण चालयितुं आरब्धवान्।
किन्तु तस्य प्रयासः व्यर्थः आसीत्। टोनिं नौका शीघ्रं तस्य समीपं गतवती। स्लूथ् इति नौकायाः इंजिनः नष्टः आसीत्।
यदा अन्या नौका तस्य समीपं आगतवती, तदा पॉल् ब्लमः चषकं त्यक्त्वा पराजयं स्वीकृतवान्। सः नौकायां उदासीनः भूत्वा उपरि न पश्यन् आसीत्।
“दुर्भाग्यम्, ब्लम!” इति फ्रैङ्कः आह्वानं कृतवान्। “वयं त्वां सह गमिष्यामः।”
“इंधनं समाप्तं न भवेत्, तर्हि अहं सुरक्षितः भवेयम्,” इति सः क्रोधेन उक्तवान्।
“वयं त्वां ग्रहीतुं न इच्छामः, अस्माकं नौकां ग्रहीतुम् इच्छामः,” इति जो उक्तवान्। “त्वं शान्तेन मनसा आगमिष्यसि वा?”
पॉल् ब्लमः स्कन्धौ कम्पितवान्।
“अहं तथा करिष्यामि,” इति सः उक्तवान्। “मम कोऽपि आयुधं नास्ति। यदि भवेत्, तर्हि निश्चयेन युद्धं करिष्यामि।”
“तर्हि त्वं नास्ति इति प्रसन्नः अस्मि,” इति टोनी प्रसन्नतया उक्तवान्। सः सावधानेन नौकां स्लूथ् इति नौकायाः समीपं आनीतवान्, फ्रैङ्कः जोश्च स्वस्य नौकायां उत्प्लुत्य गतवन्तौ।
पॉल् ब्लमः समर्पितः आसीत्। सः स्वस्य मणिबन्धौ दृढरज्जुना बद्धौ कर्तुं स्वीकृतवान्, यां कुमाराः नौकायाः पृष्ठभागे प्राप्तवन्तः, ततः दार्शनिकरूपेण उपविष्टवान्।
“अहं पुनः पलायिष्ये,” इति सः तान् उक्तवान्। “यदि अहं स्वयं तस्मात् कारागारात् पलायितुं न शक्नोमि, तर्हि मम मित्राणि मां निर्गमयिष्यन्ति।”
“कथं वयं प्रतिनिवर्तिष्यामः?” इति फ्रैङ्कः टोनिं प्रति पृष्टवान्।
पॉल् ब्लमः हसितवान्।
“तत् युष्माकं समस्या,” इति सः उक्तवान्। “इंधनस्य टैङ्कः रिक्तः अस्ति। किं करिष्यथ?”
टोनी स्वस्य नौकायाः इंधनस्य पात्रं शान्तेन मनसा प्रदत्तवान्।
“एतत् साहाय्यं करिष्यति,” इति सः उक्तवान्। “अहं सदैव किञ्चित् अतिरिक्तं इंधनं स्थापयामि।”
पॉल् ब्लमः पराजितः, न किमपि उक्तवान्। हार्डी-कुमारौ अतिरिक्तं इंधनं टैङ्के निक्षिप्तवन्तौ, किञ्चित् कालानन्तरं इंजिनः पुनः चालितः।
ततः द्वे नौके समानांगं परिवृत्य बेपोर्ट् नगरं प्रति प्रतिनिवृत्तवत्यौ।