सः प्रातःकाले कक्षायां स्वस्थानं गृहीत्वा फ्रैङ्क् हार्डी द्वितीयपङ्क्तेः दूरस्थं मेजं प्रति दृष्टिपातं कृतवान्, यत्र कैली शॉ उपविष्टा आसीत्।
कैली, कृष्णकेशी, कृष्णनेत्री, चपला, प्रफुल्ला च युवती, बेपोर्ट् उच्चविद्यालयस्य सर्वेषु सुन्दरीषु अन्यतमा आसीत्। सा फ्रैङ्कस्य नगरस्य सर्वासु युवतीषु प्रियतमा आसीत्, प्रतिदिनं च सः तस्याः मेजं प्रति दृष्टिपातं कुर्वन् तस्याः प्रसन्नं क्षणिकं च स्मितं प्राप्नोत्, येन धूलिपूर्णः कक्षः किञ्चित् कमनीयः एकरसः च प्रतीयते स्म, यदा च सा तत्र नासीत् तदा दिनस्य आरम्भः निराशाजनकः आसीत् इति प्रतीयते स्म।
सा अद्य प्रातः तत्र आसीत्, किन्तु सा गम्भीरतया स्वपुस्तकानि अवलोकयन्ती आसीत्, फ्रैङ्कस्य दृष्टिपातं स्वसामान्यस्मितेन प्रत्युत्तरं न दत्तवती। इदम् एतावत् असामान्यम् आसीत् यत् फ्रैङ्कः तां मुखविकासेन क्षणं यावत् अवलोकयत्, यावत् स्वयं स्मृत्वा स्वपुस्तकानि प्रति प्रत्यावर्तत, विश्रामकालं यावत् बहुकालं विस्मयाविष्टः अभवत्। एतादृशेषु परिस्थितिषु सामान्यः बालकः इव सः स्वमस्तिष्कं पीडयन् स्मरति स्म यत् किं कृतवान् स्यात् येन कैलीम् अपराधितवान् स्यात्। किन्तु रहस्यस्य समाधानं न प्रतीयते स्म।
कदाचित् सा श्रुतवती स्यात् यत् सः गतदिने अज्ञातेन व्यक्तिना कथं मोहितः आसीत्। कदाचित् सा तं तिरस्करोति स्म यत् सः सुगमतया पराजितः आसीत्। एतत् तस्य एकं विकटं अनुमानम् आसीत्, किन्तु सः तत् निराकृतवान् यत् कैली कस्यचित् विषये क्रुद्धा भवति इति न सामान्यम्, यदि तस्याः अप्रसादस्य समुचितं कारणं नासीत्। अन्ते सः तत् त्यक्त्वा तं विषयं मनसः निष्कासयितुं प्रयत्नं कृतवान्, किन्तु प्रातःकाले बहुवारं तस्याः दिशायां गूढदृष्टिपातं कृतवान्।
किन्तु कैली स्पष्टतया चिन्तिता निराशा च आसीत्। सा स्वपुस्तकात् दृष्टिं न उन्नीय, अध्यापकस्य प्रश्नान् अत्यन्तं असावधानेन प्रकारेण उत्तरं दत्तवती, समग्रतया प्रतीयते स्म यत् तस्याः मनसि विद्यालयकार्यात् अतिरिक्तं किमपि आसीत्।
विश्रामकाले सा मन्दं मन्दं कक्षात् बहिः गतवती, अन्याभिः युवतीभिः सह न मिलितवती। फ्रैङ्कः तां प्रांगणं प्रति बहिः गच्छन्तीं दृष्टवान्, यत्र सा स्वयं तृणेषु उपविष्टा, आकस्मिकं बास्केट्बाल् क्रीडां अवलोकयन्ती, सर्वान् आमोदप्रवेशनिवेदनान् निराकृतवती।
सः तस्याः समीपं गत्वा तस्याः पार्श्वे तृणेषु स्वयं पातितवान्।
“किं समस्या, कैली?”
सा तं प्रति दृष्ट्वा मन्दं स्मितं कृतवती।
“नमस्ते, फ्रैङ्क, कुतः पतितवान्?”
“अहं प्रातःकाले विद्यालये त्वां प्रति उपविष्टः आसम्, इदं प्रथमं वारं यत् त्वं जानासि यत् अहं जीवामि।”
“क्षम्यताम्, फ्रैङ्क। अहं असभ्यः भवितुं न इच्छामि। अद्य प्रातः मम मनसि किमपि अस्ति, इत एव।”
“समस्या?”
सा शिरः अचालयत्।
“किं विषये?”
“धनम्।”
सः एतत् वचनं श्रुत्वा विस्मितः अभवत्। कैली स्वसहोदर्या, मिस् पोली शॉ, नगरस्य सौन्दर्यशालायाः स्वामिन्या, सह निवसति स्म, यद्यपि मिस् शॉ धनिका नासीत्, तथापि सा सुखजीवनं यापयति स्म। अतः फ्रैङ्कः कैलीं धनविषये चिन्तितां श्रुत्वा स्वाभाविकतया विस्मितः अभवत्। कैल्याः पितरौ ग्रामे निवसतः स्म, किन्तु तौ स्वपुत्र्यै बेपोर्ट् नगरे शिक्षाव्ययानां निमित्तं नियमितं धनं प्रेषयतः स्म।
“किं समस्या?” सः पृष्टवान्। “त्वत् भत्तकं न आगतम्?”
“न, तत् नास्ति। अहं सुस्थिता अस्मि। पोली। सा किञ्चित् धनं हृतवती। यत् सा वहनं कर्तुं न शक्नोति स्म।”
“किञ्चित् हृतवती? कथम्?”
“सा गतरात्रौ पञ्चाशत् डॉलरान् हृतवती।”
फ्रैङ्कः श्वसितवान्।
“छिः! एतत् बहु धनम्।”
“निश्चयेन। तस्याः दुर्भाग्यं यत् पोली स्वकीये दुकाने नूतनानां विद्युत्सामग्रीणां अन्तिमं भुक्तिं कृतवती आसीत्, तेन सा नगदधनेषु अत्यन्तं न्यूनता अनुभूतवती। अहं तस्याः निमित्तं दुःखिता अस्मि।”
“कथं घटितम्?”
“एका महिला गतरात्रौ दुकाने आगत्य किञ्चित् सौन्दर्यसामग्रीं क्रीतवती, बृहत् आदेशः। तस्य मूल्यं द्वादश डॉलरानि आसीत्, तस्याः पर्से पञ्चाशत् डॉलराणां नोटात् अल्पं नासीत्। पोली तावत् धनं नगदकोषे आसीत्, यतः दिनस्य अन्तः समीपे आसीत्, सा च आदेशं त्यक्तुं न इच्छति स्म, अतः सा नोटं परिवर्तितवती।”
फ्रैङ्कः गम्भीरतया शिरः अचालयत्। सः इदानीं ज्ञातवान् यत् किं घटितम्।
“च धनं जाली आसीत्,” सः अवदत्।
“अहो, कथं ज्ञातवान्?” कैली उक्तवती।
“अहं गतदिने स्वयम् मोहितः आसम्।” फ्रैङ्कः ततः कैलीं कथयितुं प्रारभत यत् सः जो च स्थानकप्राङ्गणे अज्ञातेन व्यक्तिना कथं पीडितौ आस्ताम्। “पिता वदति यत् एतादृशस्य जालीधनस्य प्रचारः बहुः अस्ति,” सः अवदत्। “ते निश्चयेन बेपोर्ट् नगरे तत् निष्कासयितुं अधिकं समयं न यापयन्ति। हे, प्रथमं पञ्च डॉलराणि, इदानीं पञ्चाशत्! अहं निश्चयेन खेदं अनुभवामि यत् पोली तावत् धनं हृतवती।”
“आम्, एतत् बृहत् राशिः,” कैली उक्तवती। “निश्चयेन, सा सुस्थिता भविष्यति, किन्तु कः अपि तावत् धनं हर्तुं न इच्छति।”
“सा महिलां जानाति स्म वा?”
“न, न। सा सर्वथा अज्ञाता आसीत्। सा सुन्दरी आसीत्, सुवेशा च आसीत्। पोली किमपि अनिष्टं न अनुमिनोत्। वस्तुतः सा कार्यानन्तरं पत्रिकां गृहीत्वा पठितवती यत् बैङ्काः जालीधनविषये सावधानं कृतवत्यः इति, तदा सा तत् विषये चिन्तितुं प्रारभत। अतः सा मिस्टर् विल्किन्स्, यः एकस्यां बैङ्कायां कार्यं करोति, इति आहूतवती, सः आगत्य नोटं अवलोकितवान्। सः तत्क्षणम् एव उक्तवान् यत् तत् निरर्थकम् आसीत्, यद्यपि सः स्वीकृतवान् यत् तत् अत्यन्तं कुशलतया निर्मितम् आसीत्, येन कोऽपि मोहितः भवेत्।”
“मम पञ्च डॉलराणां विषये अपि त एव उक्तवन्तः। पोली पुलिसं निवेदितवती वा?”
“अहं मन्ये यत् सा इदानीं तान् निवेदितवती। किन्तु सा मां नोटं दत्त्वा त्वत्पित्रे दातुं निवेदितवती।”
“शोभनम्! पिता इदानीं तत् विषये कार्यं करोति। त्वं इदानीं नोटं सह गृहीतवती वा?”
“तत् मम पर्से वस्त्रगृहे अस्ति। अहं त्वां मध्याह्नभोजनसमये दास्यामि।”
अतः विद्यालये मध्याह्ने विसर्जिते सति कैली फ्रैङ्काय जालीपञ्चाशत् डॉलराणां नोटं दत्तवती। फ्रैङ्कः तत् सूक्ष्मतया परीक्षितवान्। गतदिने सः जो च प्रवचनशीलेन अज्ञातेन व्यक्तिना परिवर्तितस्य पञ्च डॉलराणां नोटस्य इव, तत् नूतनं कठिनं च आसीत्। फ्रैङ्कः स्वजीवने अत्यल्पान् पञ्चाशत् डॉलराणां नोटान् दृष्टवान्, सत्यान् वा अन्यान् वा, किन्तु सः अवगतवान् यत् एतत् नमूना अत्युत्तमं अनुकरणम् आसीत्। एतादृशाः नोटाः सामान्यजनैः न सामान्यतया दृश्यन्ते इति तथ्यं निश्चयेन तत् सुगमतया पारितं कर्तुं सुलभं कृतवत्।
“अहं इदं मम पित्रे दर्शयिष्यामि,” सः कैलीं प्रति वचनं दत्तवान्। “अहं भीतोऽस्मि यत् तत् अधिकं लाभं न करिष्यति। पोली स्वक्षतिं सोढुं बाध्यः भविष्यति, यदि सा तां महिलां अन्वेष्टुं न शक्नोति या तस्याः जालीनोटं पारितवती, किन्तु कदाचित् एतत् पित्रे सर्वस्य जालीधनस्य उत्पत्तिस्थानं अन्वेष्टुं साहाय्यं करिष्यति।”
“देवः जानाति यत् कति दरिद्राः जनाः पोली इव पीडिताः भवन्ति,” युवती उक्तवती। “अहं आशंसे यत् ते तान् जनान् गृह्णन्ति ये तस्य मूले सन्ति।”
जो फ्रैङ्कस्य सह विद्यालयस्य सोपानेषु सम्मिलितः अभवत्, फ्रैङ्कः तं सौन्दर्यशालायां घटितं घटनां कथयितुं प्रारभत, यत् पोली शॉ अज्ञातया महिलया पञ्चाशत् डॉलराणां सामग्रीं धनं च हृतवती इति।
“निश्चयेन,” फ्रैङ्कः अवदत्, “सा तं पञ्चाशत् डॉलराणां नोटं पारयितुं सर्वथा निर्दोषा आसीत्, कदाचित् सा न ज्ञातवती यत् तत् जाली आसीत्, किन्तु अहं चिन्तयितुं प्रारभामि यत् एतस्याः गुटस्य बहवः जनाः भ्रमन्तः तेषां अनुकरणनोटान् निष्कासयन्ति।”
“एकवारं ते तेषां प्रचारं कुर्वन्ति, ते हस्तात् हस्तं गच्छन्ति यावत् बैङ्काः तान् परीक्षन्ते। अन्ते कोऽपि क्षतिं सोढुं बाध्यः भवति, सामान्यतया च सः सत्यवादी जनः भवति यः जानाति यत् धनं निरर्थकम् अस्ति, तत् अग्रे न पारयति। कुटिलाः जनाः तत् शीघ्रं निष्कासयितुं प्रयत्नं करिष्यन्ति।”
ते गृहं प्राप्तवन्तः, फ्रैङ्कः स्वपित्रे पोली शॉ विषये कथयित्वा जालीनोटं दत्तवान्।
“अतः ते इदानीं पञ्चाशत् डॉलराणि व्यवहरन्ति!” फेन्टन् हार्डी धनं अवलोक्य उक्तवान्।
“त्वं मन्यसे यत् तत् तैः जनैः निर्मितम् आसीत् यैः अस्माकं पञ्च डॉलराणां जालीनोटः निर्मितः आसीत्?” जो पृष्टवान्।
श्रीमान् हार्डी स्ववस्त्रकोषात् आवर्धनकाचं निष्कास्य नोटस्य सूक्ष्मपरीक्षां कृतवान्। “तत् समाने मुद्रणयन्त्रे मुद्रितम् आसीत् इति प्रतीयते, किन्तु अहं निश्चितः नास्मि,” सः अन्ते उक्तवान्। “एतानि वस्तूनि एतावत् कुशलतया निर्मितानि सन्ति यत् विशेषज्ञः एव किञ्चित् भेदं द्रष्टुं शक्नोति।” ततः सः पञ्च डॉलराणां नोटं परीक्षितवान्, तस्याः पञ्चाशत् डॉलराणां नोटेन सह तुलनां कृतवान्, अन्ते च सः आवर्धनकाचं पुनः वस्त्रकोषे स्थापितवान्।
“अहं प्रायः निश्चितः अस्मि यत् एते नोटाः समानात् मुद्रणयन्त्रात् निर्गताः। कागदः समानप्रकारस्य प्रतीयते, सत्यधनस्य कागदात् किञ्चित् लघुतरः, तत्र च किञ्चित् भेदाः उत्कीर्णने सन्ति ये प्रत्येकं नोटे समानाः सन्ति। मिस् शॉ मां इदं रक्षितुं न मन्यते वा?” सः फ्रैङ्कं पृष्टवान्।
“सा मां त्वत्पित्रे दातुं निवेदितवती।”
“अहं एतौ नोटौ नगरस्य विशेषज्ञाय प्रेषयिष्यामि, तस्य मतं प्राप्स्यामि।”
श्रीमती हार्डी, सुन्दरी, गौरकेशी च महिला, निःश्वस्य उक्तवती।
“अहं निश्चिता अस्मि यत् न जानामि यत् जगत् कुत्र गच्छति,” सा अवदत्, “यदा जनाः जालीधनं निर्माय जानन्ति यत् दरिद्राः जनाः तेन क्षतिं सोढुं बाध्याः भविष्यन्ति। एतत् लज्जाजनकम्।”
“तेषां स्वकीयाः कोषाः पूरयितुं आगच्छति तदा तेषां किञ्चित् अपि न अस्ति यत् ते न विरमन्ति,” तस्याः पतिः उक्तवान्। “किन्तु कदाचित् विशेषज्ञः एतयोः नोटयोः विषये स्वप्रतिवेदनं प्रेषयति चेत् अहम् अधिकं कार्यं कर्तुं सामग्रीं प्राप्स्यामि। यदि एतत् निर्णीतं भवति यत् एकः केन्द्रीयः गुटः एतत् धनं प्रचारयति तर्हि अस्माभिः सर्वैः सावधानेन भवितव्यम्।”