हार्डी-कुमारौ निष्क्रमणस्य अल्पं सम्भावनां द्रष्टुं शक्तवन्तौ।
मार्केलः सोपानान् अवरोहति स्म। तस्य गुरुभूतानि पादत्राणानि सोपानेषु टङ्कारं कुर्वन्ति इति श्रुतवन्तौ।
फ्रैङ्क् कक्षं परितः अवलोकितवान्। एकं वातायनम् आसीत्, किन्तु तत् तक्षकाष्ठैः आवृतम् आसीत्। एकमेव द्वारम् आसीत्, येन तौ प्रविष्टवन्तौ।
मार्केलः सोपानस्य पादं प्राप्तवान्। तस्य आश्चर्यस्य ग्रुन्टं श्रुतवन्तौ यदा सः पात्रं उद्धृतवान्।
“इदम् एव कृतवत्,” इति सः सोपानोपरि कस्यचित् उक्तवान्। “तत् सोपानात् पतितम्।”
“तर्हि किम्?” इति अङ्कल् डॉक् तं प्रति उक्तवान्।
“कश्चित् तत् निपातितवान् अवश्यम्।”
“कश्चित् न भवितुम् अर्हति,” इति अङ्कल् डॉक् उक्तवान्। “न कोऽपि अत्र अस्ति। तव नाडीविकारः एव।”
“पात्रं सोपानात् न पतति यदि कश्चित् तत् न निपातयति,” इति मार्केलः दृढतया उक्तवान्।
“लेस्टरं पृच्छ। सम्भवतः सः एव कृतवान्।”
मार्केलः अन्यं कक्षं प्रविष्टवान् इति श्रुतवन्तौ। किञ्चित्कालं मौनम् आसीत्। ततः मार्केलः पुनः बहिरागतवान्।
“सः निद्रितः—अथवा नाटकं करोति। अहं तं न प्रबोधितवान्। किन्तु अहं परितः अवलोकयिष्यामि, तथापि।”
तस्य पदन्यासाः तं कक्षं प्रति समीपं आगताः यत्र भ्रातरौ लीनौ आस्ताम्। फ्रैङ्क् द्वारस्य पृष्ठतः लघुतया उत्प्लुत्य स्वयं भित्तौ निकटं संलग्नवान्। जोः तस्य पार्श्वे संलग्नवान्।
मार्केलः कक्षं प्रविष्टवान्।
सः मशालं धारयन् आसीत्, तस्य प्रकाशः कक्षस्य कोणान् प्रकाशितवान्। हार्डी-कुमारौ चिन्तायां प्रतीक्षितवन्तौ। किं सः द्वारस्य पृष्ठतः अवलोकयिष्यति?
अकस्मात् मार्केलस्य घृणायाः मर्मरः श्रुतः, कोणात् किञ्चित् निस्सृतम् इति शब्दः श्रुतः।
“म्याऊ!”
“मार्जारः एव!” इति मार्केलः ग्रुन्टितवान्।
प्राणी प्रसन्नतया मुखरितवान्, किन्तु मार्केलः मार्जारं प्रति क्रूरं प्रहारं कृतवान्। किन्तु सः लक्ष्यं न प्राप्तवान्, मार्केलः परिवर्त्य कक्षात् निर्गतवान्।
“किमपि प्राप्तवान्?” इति अङ्कल् डॉक् सोपानस्य उपरितः उक्तवान्।
“मार्जारः एव,” इति मार्केलः क्रोधेन उक्तवान्। “सः प्राणी सोपानेषु भ्रमन् पात्रं निपातितवान् अवश्यम्।”
“तर्हि पुनः आगच्छ कार्यं कुरु। अधुना त्वं सन्तुष्टः असि इति आशासे। अहं जानामि स्म यत् तादृशम् एव किमपि भवेत्।”
मार्केलः उत्तरं न दत्तवान्, किन्तु सोपानान् आरोहितवान्। किञ्चित्कालानन्तरं कार्यकक्षस्य द्वारं तस्य पृष्ठतः बद्धम्, शीघ्रं मुद्रणयन्त्रस्य गर्जनं पुनः आरब्धम्।
फ्रैङ्क् गभीरं श्वासं गृहीतवान्।
“इदं सर्वाधिकं समीपं आसीत् यत् अहं अनुभूतवान्,” इति सः विश्रान्त्या उक्तवान्।
“अत्रतः निर्गच्छामः। शीघ्रम्! अहं तं मार्जारं प्रातः एकं क्वार्टं क्षीरं दातुम् इच्छामि।”
तौ मन्दं पदन्यासैः कक्षात् निर्गत्य यन्त्रालयस्य प्राङ्गणद्वारं प्रति गतवन्तौ। यथा फ्रैङ्क् अनुमानितवान्, तत् अन्तः बद्धम् आसीत्, किन्तु सः बन्धनं मोचितवान्, द्वारं मन्दं उन्मुक्तम्।
फ्रैङ्क् स्वस्य ओष्ठेषु अङ्गुलीं स्थापितवान् मौनस्य चिह्नत्वेन। जोः तत् अवगत्य सहमतवान्।
ततः दूरतः अप्रत्याशितः शब्दः श्रुतः—मार्जारस्य म्याऊ!
उभौ युवकौ हसितुम् आरब्धवन्तौ—निश्चयेन, जोः प्रकटं हसितुं न शक्तवान्।
तौ बहिः निस्सृतवन्तौ, द्वारं पृष्ठतः बद्धवन्तौ।
“अधुना बेपोर्ट्-नगरं प्रति गच्छामः,” इति फ्रैङ्क् उक्तवान्। “अविलम्बेन गन्तव्यम्।”
तौ तृणेषु धावित्वा तिमिरवनस्य सीमां प्रति गतवन्तौ, तस्य मैत्रीपूर्णं छायां प्राप्य पश्चात् अवलोकितवन्तौ। भूतवत् पुरातनं यन्त्रालयं दीप्तिमति नद्याः पार्श्वे स्थितम्, स्पष्टे चन्द्रिकायां अनिष्टं दृश्यम्।
“वयं पुनः आगमिष्यामः,” इति जोः यन्त्रालयं प्रति अवलोक्य उक्तवान्।
“रात्रिः समाप्तेः पूर्वं तस्य समूहस्य महान् आश्चर्यः भविष्यति।”
“अहं वदामि। तत् आरभामहे।”
तौ वृक्षेषु धावित्वा निर्जनं मार्गं प्राप्तवन्तौ, यत्र तयोः मोटरसाइकिलाः त्यक्ताः आसन्। किञ्चित्कालानन्तरं तौ आसनेषु आरूढौ, बेपोर्ट्-नगरं प्रति गर्जनं कुर्वन्तौ।
तौ पूर्णवेगेन यात्रां कृतवन्तौ, किन्तु तथापि नगरस्य दीप्तिमन्तः प्रकाशाः दृश्याः अभवन्। मोटरसाइकिलाः तीरमार्गेण काङ्क्रीट-मार्गेषु धावित्वा नगरमार्गेषु धावितवत्यः, ये अधुना निर्जनाः आसन् केवलं कदाचित् विलम्बितं ट्राम् अथवा निशाचर-टैक्सी दृश्यते स्म।
अन्ते तौ हार्डी-गृहस्य सम्मुखं समुपस्थितवन्तौ, प्राङ्गणमार्गेण धावितवन्तौ। तौ स्वस्य पितरं गृहे प्रतीक्षमाणं प्राप्तवन्तौ।
“भूमौ किम् त्वां इत्थं विलम्बितं कृतवत्? तव माता—” फेन्टन् हार्डी आरब्धवान्, किन्तु फ्रैङ्क् तं विच्छेदितवान्।
“वयं जालिकारान् प्राप्तवन्तः!”
“किम्?” इति श्रीमान् हार्डी आश्चर्येण पृष्टवान्।
“जालिकाराः। किञ्चित् जनान् आनय, वयं सम्पूर्णं समूहं एतस्मिन् क्षणे ग्रहीतुं शक्नुमः।”
“किम् इदं सत्यम्?” इति गूढचरः शीघ्रं पृष्टवान्।
“वयं तेषां कार्यस्थलं प्राप्तवन्तः। वयं तान् धनं निर्मातुं दृष्टवन्तः। वयं त्वां तत्र नेतुं शक्नुमः। ते न जानन्ति यत् वयं तान् दृष्टवन्तः।”
“ते प्रातः निर्गन्तुं सज्जाः सन्ति,” इति जोः उक्तवान्।
“ते कुत्र सन्ति?” इति फेन्टन् हार्डी पृष्टवान्।
“विलो-नद्याः पुरातने टर्नर-यन्त्रालये। वयं ततः एव आगतवन्तः।”
श्रीमान् हार्डी स्थितेः मूलतत्त्वानि गृहीत्वा अल्पं कालं व्ययितवान्। वाक्यं विना सः स्वस्य अध्ययनकक्षं प्रति धावित्वा दूरभाषं गृहीतवान्। सः संख्यां याचितवान्, तस्य प्राप्तेः अनन्तरं सः संक्षिप्तं संवादं कृतवान्। ततः सः दूरभाषं स्थापितवान्, ग्राहकं बद्धवान्।
“वयं अर्धघण्टायां तत्र समूहं प्रेषयिष्यामः,” इति सः स्वस्य पुत्रयोः उक्तवान्। “त्रयः राज्यसैनिकाः द्वौ गूढसेवायाः जनाः च अस्मिन् विषये कार्यं कुर्वन्तः नगरे सन्ति। किम् इदं पर्याप्तं भविष्यति?”
“जालिकारसमूहे त्रयः सन्ति,” इति फ्रैङ्क् उक्तवान्।
“वयं पर्याप्ताः भविष्यामः। अधुना मां कथय यथा त्वं पुरातनं यन्त्रालयं प्राप्तवान्।”
संक्षेपेण, फ्रैङ्क् जोः च तं कथितवन्तौ यथा तयोः सन्देहाः यन्त्रालयस्य गूढकार्यैः प्रथमं जागृताः, यथा तौ तं स्थलं दृष्टवन्तौ, यत्र अज्ञाताः न स्वागतं कृतवन्तः, यथा तौ स्वयं अन्वेष्टुं निश्चितवन्तौ, यथा तौ तां रात्रिं यन्त्रालयं गतवन्तौ, जालिकारस्य कार्यस्थलं कार्यरतं दृष्टवन्तौ।
तयोः कथा एकस्य यानस्य आगमनेन विच्छेदिता, यत् हार्डी-गृहस्य सम्मुखं ब्रेक्-शब्देन स्थितम्। एकः वेषधारी जनः बहिः आगत्य प्राङ्गणमार्गेण धावितवान्।
“अत्र अधिकारिणः सन्ति,” इति श्रीमान् हार्डी उक्तवान्। “आगच्छतु।”
तौ गृहात् निर्गत्य सोपानेषु अधिकारिणा सह मिलितवन्तौ। श्रीमान् हार्डी तं उक्तवान्।
“ते विलो-नद्याः पुरातने टर्नर-यन्त्रालये सन्ति,” इति सः शान्ततया उक्तवान्। “त्वं तत्र गन्तुं मार्गं जानासि इति अहं मन्ये।”
“अहं न वदामि,” इति अधिकारी उक्तवान्। “यानेन न।”
“तीरमार्गेण गच्छतु, ततः निर्जनं मार्गं प्रति मुड्। तत् यन्त्रालयस्य समीपे एव गच्छति स्म तीरमार्गस्य निर्माणात् पूर्वम्।”
सैनिकः सहमतवान्।
“अहं स्मरामि। निर्जनः मार्गः, किम्? वयं तत्र सुखेन गमिष्यामः।”
“यानं मार्गे किञ्चित् दूरे त्यक्त्वा शेषं पदातिः गच्छतु,” इति फ्रैङ्क् सूचितवान्। “वयं तेषां समीपं गुप्ततया गच्छेम।”
तौ याने आरूढवन्तौ। अन्ये जनाः विशालस्कन्धाः, तीक्ष्णनेत्राः, दृढमुखाः आसन्। चन्द्रिकायां राइफल्-नलिकाः पिस्तौलानि च दीप्तिमन्तः आसन्।
शीतलायां रात्रौ यानं तीरमार्गेण धावित्वा बेपोर्ट्-नगरं पृष्ठतः त्यक्त्वा अन्ते निर्जनं मार्गं प्रति मुडितवत्, मार्गस्य खातेषु दोलायमानं चलितवत्।
यत्र फ्रैङ्क् जोः च मोटरसाइकिलाः त्यक्तवन्तौ तत्र यानं स्थापितवान्।
तौ बहिः निर्गत्य चन्द्रिकायां मार्गे स्थितवन्तौ। फेन्टन् हार्डी आक्रमणस्य नेतृत्वं कृतवान्, सः स्वस्य आदेशान् शीघ्रं स्पष्टतया दत्तवान्। जनाः मार्गेण गच्छेयुः यावत् वनस्य यन्त्रालयस्य च मध्ये उपवनं प्राप्नुयुः। सैनिकाः विकीर्य यन्त्रालयस्य पृष्ठतः आगच्छेयुः; गूढसेवायाः जनाः अन्ये च अग्रिमं मार्गं ग्रहीष्यन्ति।
तौ मार्गेण गत्वा अन्ते वनस्य सीमायां स्थितवन्तौ, चन्द्रिकायां यन्त्रालयं दृष्टवन्तौ। ततः त्रयः सैनिकाः दक्षिणं गतवन्तौ, छायायां स्थित्वा उपवनेन यन्त्रालयस्य पृष्ठतः गन्तुं सज्जाः।
फेन्टन् हार्डी, गूढसेवायाः द्वौ जनौ, युवकौ च निर्भयतया उपवनेन गतवन्तौ।
ते न दृष्टाः। यन्त्रालयतः शब्दः न आसीत्।
यन्त्रालयस्य अग्रभागं प्राप्य ते त्रयः सैनिकाः दृष्टवन्तौ ये तृणेषु धावित्वा यन्त्रालयस्य पृष्ठतः प्रतीक्षां कृतवन्तौ यदि कश्चित् पलायनं प्रयत्नेत।
श्रीमान् हार्डी अग्रद्वारं प्रयत्नितवान्। तत् उन्मुक्तम्। सः अन्तः प्रविष्टवान्। गूढसेवायाः जनाः अनुगतवन्तौ। युवकौ तेषां पृष्ठतः स्थितवन्तौ।
“कः कक्षः?” इति गूढचरः मन्दं पृष्टवान्।
“सोपानस्य उपरि,” इति फ्रैङ्क् उक्तवान्।
तस्मिन् क्षणे कार्यकक्षस्य द्वारं उन्मुक्तम्, ते एकं जनं सोपानोपरि धावन्तं दृष्टवन्तौ।
“कः अस्ति?” इति आश्चर्येण एकः स्वरः उक्तः।
मार्केलः आसीत्। सः कार्यकक्षस्य प्रकाशे स्पष्टतया दृश्यमानः आसीत्।
“पुलिस्,” इति श्रीमान् हार्डी उक्तवान्। “हस्तौ उत्तोलय! वयं त्वां आवृतवन्तः।”
उत्तरे, मार्केलः भूमौ पतितवान्, रक्तस्य रेखा दृष्टा, पिस्तौलस्य गोली गर्जितवती। श्रीमान् हार्डी गूढसेवायाः जनाः च स्वस्य अस्त्राणि सज्जानि कृतवन्तः, ते गोलिभिः उत्तरं दत्तवन्तः।
सोपानस्य उपरि कक्षे प्रकाशः नष्टः। एकेन उत्प्लुत्य, श्रीमान् हार्डी सोपानान् आरोहितवान्। सः सोपानोपरि प्राप्तवान्, किन्तु तत् निर्जनम् आसीत्। मार्केलः गोलिभिः न बाधितः, सः कक्षे प्रविष्टवान्, यतः द्वारं बद्धम् आसीत्।
फेन्टन् हार्डी कार्यकक्षस्य द्वारं प्रति आक्रमितवान्, किन्तु तत् न चलितम्। सः स्वराणां शब्दान्, ध्वनिं, कक्षे धावन्तं च श्रुतवान्।
गूढसेवायाः जनौ युवकौ च सोपानोपरि प्राप्तवन्तौ।
“द्वारं भञ्जतु!” इति श्रीमान् हार्डी उक्तवान्।
तौ द्वारं प्रति आक्रमितवन्तौ, काष्ठस्य शब्दः श्रुतः, किन्तु द्वारं स्थिरम् आसीत्।
“पुनः!”
सम्मिलितेन प्रयत्नेन तौ पुनः आक्रमितवन्तौ। द्वारं ध्वनिना पतितम्।
फेन्टन् हार्डी स्वस्य मशालं प्रज्वालितवान्, यतः कक्षः अन्धकारे आसीत्।
मुद्रणयन्त्रम् आसीत्, जालिकारस्य धनस्य पुटकानि स्थितानि आसन्—किन्तु जालिकाराः गताः। वातायनं विवृतम् आसीत्। ते तेन मार्गेण पलायितवन्तः।
वातायनस्य अधः कर्कशस्वराः, गोली, उच्चः चीत्कारः श्रुतः। श्रीमान् हार्डी वातायनं प्रति धावित्वा बहिः अवलोकितवान्।
“वयं तान् प्राप्तवन्तः, महोदय!” इति एकः स्वरः उक्तः।
विलो-वृक्षस्य अधः षट् आकृतयः आसन्, तेषु त्रयः सैनिकाः। प्रत्येकः जनः एकं बन्दिनं धारयन् आसीत्। जालिकाराः गृहीताः आसन्।