॥ ॐ श्री गणपतये नमः ॥

छादनात् पारम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारौ सदैव अवदतां यत् ते क्षणाः येषु तौ विल्ववृक्षस्य छायायां स्थितवन्तौ, संशयशीलं मार्केलं स्वस्य बाहुप्रमाणे सन्निकटं प्राप्तं, ज्ञात्वा किं तौ प्रकाशितौ इति, ते दीर्घतमाः क्षणाः आसन् यान् तौ कदापि ज्ञातवन्तौ आसन्

तौ घण्टाः इव प्रतीयन्ते स्म यावत् तौ अन्ततः मार्केलं सन्तोषस्य ग्रुण्टं कृत्वा विपरीतदिशि गच्छन्तं श्रुतवन्तौ

तदपि तौ क्षणान् प्रतीक्षितवन्तौ यावत् तौ चलितुं साहसं कृतवन्तौ, यावत् तौ स्वस्य शिरांसि उन्नीय परितः अवलोकितवन्तौयदा अन्ततः तौ एवं कृतवन्तौ, मार्केलः दृष्टिपथात् निर्गतः आसीत्

तौ तं मिलस्य अन्यपार्श्वं परितः गच्छन्तं श्रुतवन्तौ, अन्ततः तस्य पादचारं श्रुतवन्तौ यदा सः द्वारप्रवेशं प्रति गच्छन् आसीत्

द्वारं अन्ततः निर्घोषं कृतवत्

मार्केलः मिले पुनः आगतःतौ मुक्तं श्वसितवन्तौ

सः निकटः आपत्तिः आसीत्,” जोः विश्रान्त्या उपवदत्

किमपि शब्दः,” फ्रैङ्क् सावधानं कृतवान्। “ते श्रुण्वन्तः स्युः।”

तौ छायासु दीर्घकालं प्रतीक्षितवन्तौकिन्तु प्रत्यक्षतः मार्केलः अन्वेषणं त्यक्तवान्, तस्य संशयाः शान्ताःअन्ततः मिलस्य अन्तः विचित्रः शब्दः आगतः, विचित्रः घूर्णनशब्दः, यन्त्राणां मन्दः गर्जनशब्दः अनुसृतः

किम् एतत्?” जोः उपवदत्

तौ श्रुतवन्तौगर्जनशब्दः एकस्मिन् नीरसनियमिततया उच्चैः नीचैः भवन् आसीत्अन्ततः फ्रैङ्कः स्वस्य भ्रातरं स्पृष्ट्वा मिलस्य पार्श्वे अर्धमार्गे एकस्य काष्ठव्यवधानस्य गवाक्षं निर्दिष्टवान्

काष्ठेषु एकस्य विदारस्य माध्यमेन मन्दः प्रकाशस्य रेखा दृश्यते स्म

तत्र एव तेषां कार्यकक्षः भवितुम् अर्हति,” फ्रैङ्कः उपवदत्

यन्त्राणां गतिशब्दः अनवरतं प्रचलन् आसीत्

वयं तान् समये आहतवन्तः,” जोः मन्दस्वरेण अवदत्। “ते निशायां स्वस्य कार्यं कुर्वन्ति इति निश्चितम्।”

वयं निश्चितं कर्तुम् अवश्यं प्रयत्नं कर्तव्यः।”

कथं वयं मिलस्य अन्तः प्रवेष्टुं शक्नुमः?”

विल्ववृक्षःवयं तं आरोह्य छादनस्य उपरि पतितव्यः।”

यदि ते वयं श्रुण्वन्ति तर्हि? वयं पलायितुं अवसरं प्राप्स्यामः।”

ते वयं श्रुण्वन्ति,” फ्रैङ्कः विश्वासेन अवदत्। “भित्तयः प्रस्तरनिर्मिताः सन्तिकिञ्च यन्त्रशब्दः बाह्यशब्दान् निस्तब्धं करिष्यतिएषः एव अस्माकं एकमात्रः अवसरः मिलस्य अन्तः प्रवेष्टुम्।”

तर्हि मार्गं दर्शय।”

फ्रैङ्कः विल्ववृक्षम् आरोहितुं प्रारभत

तत् दुष्करं कार्यम् आसीत्, यतः वृक्षः महान् आसीत्, किन्तु तस्य भारेण वक्रीभूतः चलितः तौ एकस्मिन् समये आरोहणं प्रयत्नं कर्तुं अशक्यौ आस्ताम्, जोः अधः रक्षकत्वेन प्रतीक्षितुं बाधितः, स्वस्य भ्रातुः उच्चैः उच्चैः स्प्रिङ्गीशाखासु गच्छन्तं श्रुतवान्

उच्चतमाः शाखाः मिलस्य छादनस्य उपरि नमन्ति स्म, यदा अन्ततः फ्रैङ्कः ताः प्राप्तवान् तदा सः स्वयं उपरि प्रसारितवान् यावत् तस्य पादौ भवनस्य उपरि स्पृष्टवन्तौक्षणं यावत् सः स्वस्य पादस्थितौ अनिश्चितः आसीत् किन्तु अन्ततः सः ढल्वायां स्थिरतया स्थातुं समर्थः अभवत्सः स्वस्य ग्रहणं मुक्तवान्, शाखाः पुनः स्वरिताःयावत् सः न्यूनतमशब्देन चलितुं समर्थः आसीत्, सः विश्वसिति स्म यत् तस्य छादनस्य आरोहणं अश्रुतम् आसीत्

सः जोः इति मृदुतया आहूतवान्, किञ्च क्षणेषु शाखासु क्षोभः सूचितवान् यत् तस्य भ्राता अपि वृक्षम् आरोहन् आसीत्

फ्रैङ्कः प्रतीक्षितवान्, स्वस्य भ्रातरं निर्दिष्टवान् यत् जोः शीघ्रं शाखाभ्यः बहिः प्रसारितवान्सः पुरातनमिलस्य छादनस्य उपरि लघुतया पतितवान्

अत्र कश्चित् प्रकारस्य गुप्तद्वारं भवितुम् अर्हति,” फ्रैङ्कः शान्ततया अवदत्। “यदि नास्ति तर्हि वयं स्वयं कस्याश्चित् उच्चगवाक्षस्य उपरि अधः प्रक्षेप्तव्याःअहं अग्रे एकं लघु उन्मुक्तगवाक्षं दृष्टवान्किन्तु सम्भवतः गुप्तद्वारं अस्ति।”

मिलस्य छादनं तीव्रढल्वायां नासीत्, अतः कुमारौ शिङ्गलकेषु मार्गं कृत्वा बहु कठिनतां विना गन्तुं समर्थौ आस्ताम्छादनं दुष्परिस्थितौ आसीत्, एकवारं फ्रैङ्कः एकस्य विस्तृतस्य छिद्रस्य उपरि आगतः, यत्र शिङ्गलकाः पतिताः आसन्, यत्र अधः काष्ठं सडितं आसीत्

किन्तु गुप्तद्वारं नासीत्

वयं छादनस्य तस्य छिद्रस्य उपरि प्रयत्नं करिष्यामः,” सः निश्चितवान्

छिद्रं केवलं एकपादवर्गमितम् आसीत्, किन्तु यदा फ्रैङ्कः स्वस्य र्चं तस्य उपरि प्रज्वालितवान्, सः दृष्टवान् यत् तस्य अधः एकप्रकारस्य अट्टिका आसीत्, मिलस्य उच्चतमः कक्षः

शान्ततया, तौ छादनस्य छिद्रं विस्तारयितुं प्रारभताम्सौभाग्येन, वृष्टिवायुप्रभावाः एवं आसन् यत् छादनं अत्यन्तं दुर्बलं कृतम् आसीत्शिङ्गलकाः सहजतया भग्नाः, क्रमेण तौ छिद्रं विस्तृतं कृतवन्तौ यावत् अन्ततः तत् एकं विशालं कृष्णं छिद्रम् अभवत्

तौ मलं भूमौ प्रक्षिप्तवन्तौ, किन्तु सावधानतया छादनस्य समीपे उपरि संचितं कृतवन्तौछादनस्य छिद्रस्य विस्तारणकार्यं तौ किञ्चित् समयं गृहीतवन्तौ, यतः तौ सावधानतया नियमिततया कार्यं कृतवन्तौ न्यूनतमशब्दस्य दृष्ट्याअन्ततः तौ सहमतौ अभवतां यत् मानवशरीरस्य प्रवेशाय पर्याप्तं स्थानं अस्ति, फ्रैङ्कः छिद्रेण अधः स्वयं प्रक्षेप्तुं प्रारभत

अट्टिका अत्यन्तं नीचा आसीत्, भूमितः छादनं यावत् केवलं पञ्चपादमिता, यदा फ्रैङ्कस्य पादौ अधः काष्ठेषु स्पृष्टवन्तौ, सः तेषां बलं परीक्षितवान्स्वयं सन्तुष्टः यत् भूमिः तस्य भारं धारयितुं समर्था अस्ति, सः नम्रः भूत्वा, स्वस्य प्रकाशं परितः प्रज्वालितवान् भवनस्य अधः भागस्य कस्याश्चित् निर्गमनमार्गस्य अन्वेषणाय

सः जोः इति छादनस्य उपरि प्रतीक्षितुं सावधानं कृतवान्भवनस्य परिस्थितिः एवं आसीत् यत् भूमिः तयोः भारं धारयितुं समर्था स्यात्, यदि तथा स्यात् तर्हि आपत्तिः तौ आक्रामेत्

प्रथमं सः चिन्तितवान् यत् अट्टिका मिलस्य शेषात् पूर्णतया विभक्ता अस्तिभूमिः दृढा प्रतीयते स्मसोपानस्य कस्याश्चित् छिद्रस्य वा किमपि चिह्नं नासीत्

फ्रैङ्कः अत्यन्तं निराशः अभवत्यावत् सफलः आसीत्, तदनन्तरं मिलस्य छादनस्य अधः एकस्य संकीर्णस्य लघुकक्षस्य उपरि स्वयं प्राप्तवान्!

अकस्मात् सः काष्ठेषु एकस्य विदारस्य उपरि दृष्टिपातं कृतवान्, सः र्चं समीपे धृतवान् अन्वेषणायसः द्विपादवर्गमितं स्थानं प्राप्तवान्, प्रत्यक्षतः भूमौ कृतं गुप्तद्वारं, सः तस्य किनारेषु आकर्षितवान् यावत् अन्ततः सः एकं पार्श्वं उन्नेतुं समर्थः अभवत्तदनन्तरं, शान्ततया, सः गुप्तद्वारस्य उपरि कार्यं कृतवान् यावत् सः तं स्थानात् उत्थापितुं समर्थः अभवत्सः तं उत्थापितवान्, शान्ततया एकपार्श्वे स्थापितवान्

छिद्रस्य अधः अत्यन्तं अन्धकारम् आसीत्, सः एकं क्षणं यावत् प्रकाशं प्रज्वालितवान्तत् दीर्घं आसीत् यत् तं दर्शयितुं यत् एकः सोपानः छिद्रात् नीचे मिलस्य मुस्तीकृतस्य निर्जनकक्षस्य भूमिं प्रति गच्छति

यावत्, सुष्ठु!

सः जोः इति उपवदत्

सर्वं सम्यक्आगच्छ।”

छादनस्य छिद्रे सः जोस्य रूपं सिल्हूटं दृष्टवान्, तदनन्तरं तस्य भ्राता अट्टिकायां समीपे अवरोहितवान्

अहं गुप्तद्वारं प्राप्तवान्,” फ्रैङ्कः उपवदत्

तत् कुत्र गच्छति?”

अस्माकं अधः एकः अन्यः कक्षः अस्तिसः रिक्तः अस्तिकार्यकक्षः तस्य अधः एव भवितुम् अर्हतिकिन्तु कक्षस्य दूरपार्श्वे एकं द्वारं अस्ति, अहं चिन्तयामि यत् तत् सोपानानां प्रति गच्छति ये मिलस्य अधः गच्छन्ति।”

वयं अग्रे गच्छामः वा?”

यथेष्टम्वयं अद्यापि दृष्टाः श्रुताः ।”

फ्रैङ्कः र्चं स्वस्य भ्रात्रे प्रदत्तवान्, तदनन्तरं गुप्तद्वारं प्रति स्पर्शेन मार्गं प्राप्तवान्सः छिद्रस्य अधः सोपानस्य उच्चतमं सोपानं प्रति एकं पादं स्थापितुं समर्थः अभवत्

तत् तस्य भारेण धारितम् आसीत्, यद्यपि सोपानः सावधानतया कर्कशं शब्दं कृतवान्

सावधानतया, क्रमेण, सः अवरोहितवान्

शान्ततायाः अत्यन्तं आवश्यकता आसीत्काष्ठव्यवधानस्य गवाक्षस्य विदारस्य माध्यमेन दृष्टस्य प्रकाशस्य स्फुरणस्य स्थितेः अनुसारं, सः निर्णीतवान् यत् जालसाजानां कार्यकक्षः मिलस्य मध्ये अस्ति, यः अधः निर्जनकक्षः यत्र सः अधः अवरोहन् आसीत्मिलः अधः विस्तृतः अभवत्, फ्रैङ्कः निर्णीतवान् यत् भूतले लोहद्वारं भूमिकक्षः तेषां पुरुषैः उपयुक्तौ आस्ताम्

सः अन्ततः सोपानस्य अधः प्राप्तवान्, भूमिं शब्दं विना स्पृष्टवान्सः जोः इति पृष्ठतः उपवदत्, किञ्च क्षणेषु उपरि एकः मन्दः शब्दः सूचितवान् यत् तस्य भ्राता अपि अन्धकारकक्षे अवरोहन् आसीत्

यन्त्राणां गर्जनशब्दः उच्चैः अभवत्, तस्य पादयोः अधः आगतःअपि सः मन्दं वाणीनां शब्दं श्रुतवान्सः भ्रमितः नासीत्कार्यकक्षः तस्य अधः एव आसीत्

जोः सोपानस्य अधः शान्ततया प्राप्तवान्फ्रैङ्कः र्चं स्पर्शेन प्राप्तवान्सः तं प्रज्वालितवान्

यत्र तौ स्थितवन्तौ सः कक्षः नीचछादनः, निर्जनः कक्षः आसीत्, यस्य दूरपार्श्वे एकं द्वारं आसीत् यत् सोपानानां प्रति गच्छतिफ्रैङ्कः सावधानतया द्वारं प्रति गतवान्, सोपानानां अधः अवलोकितवान्ते अल्पदूरे एकस्य प्रवेशस्य प्रति गच्छन्ति स्म, ततः मिलस्य अधः गच्छन्ति स्मतस्य अधः कक्षः यत्र तौ स्थितवन्तौ सः प्रवेशस्य उपरि उन्मुक्तः आसीत्

फ्रैङ्कः एतानि सर्वाणि लक्षणानि मानसिकतया नोटं कृतवान् यत् सः भवनस्य रचनायाः सुस्पष्टं ज्ञानं प्राप्स्यति यदि तयोः शीघ्रं पलायनं कर्तुं आवश्यकता भवेत्

सः पृष्ठतः एकं उपशब्दं श्रुतवान्

सः शीघ्रं परिवृत्तः

जोः भूमौ नम्रः भूत्वा, काष्ठेषु एकस्य विदारस्य माध्यमेन अवलोकन् आसीत्सः फ्रैङ्कं समीपे आगन्तुं संकेतं कृतवान्


Standard EbooksCC0/PD. No rights reserved