॥ ॐ श्री गणपतये नमः ॥

गृध्रकूटेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तौ बालौ शीघ्रं ग्रामं प्रति प्रस्थितौयदा तौ परित्यक्तं मार्गं प्राप्तवन्तौ यः विलो नदीं प्रति गच्छति तदा दशवादनसमयः नासीत्तौ यानसमये स्वक्रियायोजनां विचारयन्तौ स्मतौ मोटरसायकलौ मार्गस्य पार्श्वे त्यक्तवन्तौ यत्र पूर्वं गृध्रकूटं दृष्टवन्तौ आसीत्

अहं तान् नद्याः समीपे स्थापयितुम् इच्छामि,” इति फ्रैङ्क् अवदत्, “यतः वयं शीघ्रं ततः निर्गन्तुं शक्नुमःपरं तान् श्रोतुं दद्मः।”

अद्य शान्ता रात्रिः अस्तिते अर्धयोजनदूरात् मोटरसायकलस्य शब्दं श्रोतुं शक्नुवन्ति,” इति तस्य भ्राता अवदत्

तौ यन्त्राणि वृक्षच्छायायां मार्गस्य पार्श्वे त्यक्त्वा पादचारेण गतवन्तौतौ स्पष्टं पश्यन्तौ स्म, यतः चन्द्रः उच्चतरः आरूढः आसीत्, मार्गस्य धूसरः पट्टः तयोः पुरतः विस्तृत आसीत्

अहम् इच्छामि यत् अधिकं तमस्विनी आसीत्,” इति जो अवदत्। “वयं स्थानं प्राप्य सावधानाः भवेम।”

ते कञ्चन रक्षकं स्थापितवन्तः स्युःअहो, वयं तत्र गत्वा स्थानं पश्येम।”

अन्ते तौ गिरिशिखरं प्राप्तवन्तौ यत् विलो नदीं अवलोकयति स्म

तयोः अधः प्रवाहः आसीत्, यस्मिन् जलं चन्द्रिकायां दीप्यमानं आसीत्तीरेषु गभीराः विलोवृक्षाणां छायाः आसन्, दूरे क्षेत्रेषु केषुचित् हरितेषु लघुः धूमः आसीत्

गम्भीरं रहस्यमयं गृध्रकूटं नद्याः पार्श्वे उत्थितं आसीत्, यत्र मिलप्रवाहस्य दीप्तिमान् रजतपट्टः आसीत्भवने किञ्चित् प्रकाशः आसीत्, तत् पूर्णतया परित्यक्तं प्रतीयते स्म

कदाचित् ते सर्वे प्रस्थितवन्तः,” इति जो अवदत्

अहं दृष्टवान् यत् पूर्वं भवनानि आवृतानि आसन्ते प्रस्थितवन्तः, भेतव्यम्।”

सावधानतया बालौ प्रवणं अवरोहताम्

तौ मार्गं त्यक्त्वा वृक्षच्छायाः अनुसृत्य गतवन्तौ, यावत् उद्यानस्य विवृतस्थलं मिलस्य समीपं गच्छन्तौतौ अवदताम्, यतः रात्रिः शान्ता स्पष्टा आसीत्, शब्दः दूरं गच्छति स्मतौ जलप्रपातस्य गम्भीरं नादं शृण्वन्तौ स्म, यः चन्द्रिकायां एकाकी आसीत्

तौ उद्यानस्य अन्तं प्राप्तवन्तौ, गभीरच्छायासु मन्दं मन्दं चलन्तौ स्म, तृणानि तयोः पादयोः अधः मज्जन्ति स्मयदा तौ मिलात् द्विशतपाददूरे स्थानं प्राप्तवन्तौ तदा तौ विरमित्वा पर्यवेक्षितुम् आरब्धवन्तौ

वयं तत् विवृतस्थलं तरितुं अवश्यं प्रयत्नेमहि,” इति फ्रैङ्क् मन्दं अवदत्

ततः किम्?”

मिलस्य पार्श्वे स्थितं विलोवृक्षं पश्यसि वा?”

जो अङ्गीकृतवान्

सः छदः प्रति गच्छतिअस्माकं श्रेष्ठः अवसरः प्रतीयतेयदि वयं तं वृक्षं आरोहितुं शक्नुमः, छदः प्रति पतितुं वा गवाक्षं प्रवेष्टुं वा, तर्हि सर्वं सम्यक् भविष्यति।”

यावत् वयं वृक्षं आरोहितुं शक्नुमः श्रुताः भवेम।”

वयं तस्मिन् अवसरे अवश्यं प्रयत्नेमहि,” इति फ्रैङ्क् मन्दस्वरे अवदत्। “अहं मन्ये यत् तत् विवृतस्थलं तरितुं कठिनतरं भविष्यति।”

द्विशतपादपर्यन्तं तृणावृतं स्थलं चन्द्रिकायां स्नातं आसीत्तौ तत्र चलितुं शक्नुवन्तौ स्म यतः मिलात् कश्चन पश्यन् स्यात्परं तत् तरितव्यं आसीत् यतः मिलं नद्याः तीरे एकाकि आसीत्, अस्मिन् पार्श्वे छाया नासीत् यया तौ समीपं गन्तुं शक्नुवन्तौ स्म

वयं तृणेषु सर्पितुं अवश्यं प्रयत्नेमहि,” इति फ्रैङ्क् मन्दं अवदत्। “सिद्धः असि वा?”

अहं सिद्धः अस्मि।”

मन्दं शान्तं गच्छयदि शब्दं शृणोसि, तर्हि चल।”

तौ हस्तपादाभ्यां भूमौ पतितवन्तौ, ततः वनच्छायां त्यक्त्वा मिलस्य पृष्ठभागे स्थितं विलोवृक्षं प्रति सर्पितुम् आरब्धवन्तौ

इङ्गुलप्रमाणेन तौ अग्रे गतवन्तौ

चन्द्रः आकाशे उच्चः आसीत्, महान् प्रकाशयन्त्रः इव प्रतीयते स्मतौ तत् विवृतस्थलं तरितुं शक्नुवन्तौ स्म यतः अनावृताः भवेयुःप्रत्येकं तृणं चन्द्रिकायां स्पष्टं प्रकाशितं आसीत्

यदा तौ मिलस्य अर्धमार्गं प्राप्तवन्तौ तदा दूरे शब्दं शृण्वन्तौ स्म

सः गुरुभारस्य द्वारस्य आघातः आसीत्

फ्रैङ्क् मन्दं सावधानं अवदत्तौ घने तृणे निश्चलौ शयितौ

किञ्चित्कालं गम्भीरं मौनम् आसीत्ततः मिलात् कर्कशः स्वरः श्रुतः -

अहं कञ्चन पुरुषं पार्वत्यां दृष्टवान्।”

तौ विस्मितौ अभवताम्परं तौ चलितवन्तौतयोः एकमात्रं सुरक्षायाः आशा मौने निश्चले आसीत्

त्वं उन्मत्तः असि, मार्केल्,” इति कश्चन अवदत्। “तत्र कश्चन अस्ति।”

अहं वदामि यत् अहं कञ्चन पुरुषं तृणेषु सर्पन्तं दृष्टवान्अहं निश्चितः अस्मिअहं तं उच्चगवाक्षात् दृष्टवान्।”

कुत्र?”

तत्र⁠—पश्यकिं तत्र किञ्चित् कृष्णं पश्यसि?”

किञ्चित्कालं मौनम् आसीत्ततः द्वितीयः पुरुषः हसितवान्

सः केवलं काष्ठखण्डः अस्ति।”

अहं वदामि, सः काष्ठखण्डः नास्तिकाष्ठखण्डः चलति।”

सः चलति।”

सः चलितवान्।”

भवतु, यदि त्वं निश्चितः असि, तर्हि किमर्थं गच्छसि पश्यितुम्? त्वं अधुना अतीव चिन्तितः असि, यतः त्वं मन्यसे यत् जनाः सर्वदा इह सन्ति।”

मम चिन्तितुं अधिकारः अस्तिवयं इह सुरक्षिताः स्मः, अहं वदामिवयं एकसप्ताहात् पूर्वम् इतः प्रस्थितवन्तः स्मः।”

वयं इतोऽपि सुरक्षितं स्थानं प्राप्स्यामः।”

किम्? यतः तौ द्वौ बालौ इह आगत्य लेस्टरं प्रश्नान् पृष्टवन्तौ, अहं सन्दिग्धः अस्मितौ इदं स्थानं पश्यतः स्तः, अहं वदामितौ रेलस्थानके आसन् यदा अहं बर्गेस् इति पुरुषाय पेटिकां दत्तवान्, अहं निश्चितः अस्मि यत् तौ मां दृष्टवन्तौ।”

केवलं द्वौ बालौत्वम् अतीव चिन्तितः असि।”

भवतु, अहं पार्वत्यां गच्छामि तं काष्ठखण्डं पश्यितुम्, यत् त्वं वदसि।”

यदृच्छया फ्रैङ्क् समीपे काष्ठखण्डं शयितं आसीत्परं सः ज्ञातवान् यत् यदि मार्केल् अन्वेष्टुम् आगच्छति तर्हि सः निरावरणः भविष्यतितौ उत्थाय पलायितुं शक्नुवन्तौ स्म⁠—यावत् ग्रहणं अनिवार्यं भवतिफ्रैङ्क् हृदयं निमज्जितवान्तौ मिलं प्राप्तुं पूर्वम् एव आविष्कृतौ आस्ताम्

तस्मिन् काले अप्रत्याशितं साहाय्यम् आगतम्

आकाशे सर्पन्ती कृष्णा मेघा चन्द्रं आच्छादयितुम् आरब्धवतीक्रमेण पार्वत्याः दीप्तिः तमसा आच्छादितामेघः चन्द्रं पूर्णतया आच्छादितवान्

अद्य अस्माकं अवसरः!” इति फ्रैङ्क् स्वभ्रात्रे मन्दं अवदत्। “विलोवृक्षं प्रति गच्छ।”

सः उत्थाय तौ बालौ मिलस्य पृष्ठभागे स्थितं विलोवृक्षं प्रति धावितवन्तौतयोः पादयोः घने तृणे शब्दः आसीत्तौ निराशावसरे प्रयत्नं कुर्वन्तौ स्म, यतः मेघेन आच्छादितेऽपि चन्द्रे मार्केल् तौ पश्यितुं शक्नोति स्म

परं मार्केल् मिलात् निर्गतवान् आसीत्, तस्य नेत्रे तमसि अभ्यस्ते आस्ताम्यदा बालौ विलोवृक्षस्य आश्रयं प्राप्तवन्तौ, तदा चन्द्रः मेघात् निर्गतवान्, पार्वती पुनः दीप्त्या स्नाता

श्वसन्तौ बालौ वृक्षस्य अधः विरमितवन्तौ, पृष्ठतः अवलोकितवन्तौ

तौ मार्केल् इति कृष्णं पुरुषं दृष्टवन्तौ यः प्रवणं तिर्यक् दिशि गच्छति स्म, तौ तं पश्यन्तौ स्म यावत् सः तयोः शयनस्थानं प्राप्तवान्

तौ तं स्थगितं दृष्टवन्तौ, तृणेषु किञ्चित् प्रहृतवन्तं , ततः तं मुखं परावृत्य मन्दं मन्दं गच्छन्तं श्रुतवन्तौ

भवतु, किम् आसीत्?” इति अन्यः पुरुषः मिलस्य द्वारात् आह्वानं कृतवान्

सः काष्ठखण्डः एव आसीत्,” इति मार्केल् अप्रसन्नस्वरे अवदत्। “परं अहं निश्चितः आसम् यत् सः किञ्चित्कालं पूर्वं चलितवान्।”

त्वं नेत्रपरीक्षां कर्तुं प्रयत्नेथा।”

इति प्रियवचने मार्केल् किञ्चित् अवदत्, परं प्रवणं अवरुह्य पुनः मिलं प्राप्तवान्बालौ विलोवृक्षस्य समीपं निकटं गतवन्तौ

त्वं मन्यसे यत् अहम् अतीव सावधानः अस्मि,” इति तौ मार्केल् वदन्तं श्रुतवन्तौ। “परं अस्माकं सावधानतायाः कारणम् अस्तित्वं जानासि यत् अस्माकं सर्वेषां किम् भविष्यति यदि वयं गृहीताः भवेम।”

निश्चितम्विंशतिवर्षाणि कारागारेपरं वयं गृहीताः भविष्यामः, अहं वदामि।”

अति निश्चितः मा भववयं अवसरं ग्रहीतुं शक्नुमःअहं नेत्रे उन्मील्य काष्ठखण्डैः मोहितः भवितुम् इच्छामि, तु अति सुरक्षितः भूत्वा जीवनं कारागारे यापयितुम्।”

त्वं सम्यक् वदसियद्यपि अद्य सर्वं सम्यक् अस्ति।”

अहं मिलस्य परितः एकवारं भ्रमितुं गच्छामि।”

त्वम् अतीव चिन्तितः असि।”

अहम् अस्मि,” इति मार्केल् कर्कशस्वरे अवदत्। “मम नाड्यः सदा चिन्तिताः भवन्ति यदा अहं वनेभ्यः इतः किञ्चित् चलन्तं पश्यामि⁠—अहं जानामि यत् सः काष्ठखण्डः आसीत् वा , परं अहं किञ्चित् चलन्तं दृष्टवान्।”

कदाचित् गोष्ठेभ्यः विचलितः मेषः वा गौःअथवा कुक्कुरः अपि।”

आम्, सः कुक्कुरः अपि भवितुम् अर्हति,” इति मार्केल् अङ्गीकृतवान्

वयं कार्यं कर्तुं प्रयत्नेमहिक् अस्मान् प्रतीक्षते।”

अहं मिलस्य परितः एकवारं भ्रमितुं गच्छामि।”

गच्छगच्छ, तर्हि,” इति अन्यः पुरुषः अवदत्। “अहं क् सह भवने भविष्यामि।”

बालौ गुरुभारस्य पादचारं श्रुतवन्तौ यदा मार्केल् द्वारात् निर्गतवान्, ततः तौ तं चन्द्रिकायां कृष्णं पुरुषं दृष्टवन्तौ यः मिलस्य पार्श्वे आगच्छति स्म

तौ विलोवृक्षस्य समीपं निकटं गतवन्तौ, मुखानि अधः कृतवन्तौ यतः तेषां मुखानि दृश्येरन्तौ कृष्णवस्त्राणि कृष्णशिरस्त्राणि धृतवन्तौतौ उन्नमितवन्तौ, यतः तेषां मुखानि परितः तमसि धूसराणि भवेयुः, मार्केल् तान् पश्यितुं शक्नोति स्म

तौ चिन्तायां निश्चलौ स्थितवन्तौ

पादचारः समीपं समीपं आगच्छति स्म

मार्केल् मिलस्य पार्श्वे स्थितान् अवशिष्टान् वस्तून् अन्वेष्टुम् आरब्धवान्सः निश्चितः आसीत् यत् सः पार्वत्यां चलन्तं रूपं दृष्टवान्, सः स्वयं निश्चितुम् इच्छति स्म यत् मिलस्य समीपे कश्चन लुकितः अस्ति

सः समीपं समीपं आगच्छति स्म

तस्य शरीरं विलोवृक्षस्य शाखाः स्पृष्टवत्सः अद्य हार्डि बालकयोः केवलं किञ्चित् दूरे आसीत्

निश्वासरोधेन तौ प्रतीक्षन्तौ स्मतौ निश्चलौ स्थितवन्तौ, उन्नमितुं साहसितवन्तौ

मार्केल् पादचारः स्थगितवान्सः अल्पदूरे स्थित्वा सावधानतया शृण्वन् आसीत्

किं सः तौ दृष्टवान्?


Standard EbooksCC0/PD. No rights reserved