यदि बालकाः किञ्चित् आशां धारयन्ति स्म यत् तेषां विद्यालयस्य मित्राः तेषां प्रतारणायाः विषये न श्रुत्वा स्युः, ताः आशाः शीघ्रं प्रातःकाले नष्टाः अभवन्।
फ्रैङ्क् जो च बेपोर्ट्-उच्चविद्यालयस्य प्रस्तरसोपानान् आरोहन्तौ एव चेट् मोर्टन्, एकः स्थूलः सुकुमारः षोडशवर्षीयः बालकः, तयोः निकटतममित्रेषु अन्यतमः, व्यावहारिकप्रहसनानां प्रेमी, एकेन हरिततमाकूपनपत्रेण सह गम्भीरतया तयोः समीपम् आगच्छत्।
“यौ एव अहं अन्विष्यामि,” सः उच्चैः उक्तवान्। “मम प्रपितामही अबिसिनियादेशे मृता। अहं रेलयानभाडं संग्रहीतुं प्रयत्नं करोमि येन तस्याः अन्त्येष्टिं गच्छामि। किम् एतं शतं परिवर्तयितुं शक्नुथः?”
तत्र उपस्थिताः दशाधिकाः बालकाः हसित्वा उच्चैः अकुर्वन्, यतः चेट् पूर्वदिनस्य घटनां सर्वेभ्यः ज्ञापितवान् आसीत्। कथं सः एतत् ज्ञातवान्, फ्रैङ्क् जो च न ज्ञातुं शक्तवन्तौ। तौ सुप्रसन्नतया स्मितं कृतवन्तौ, यद्यपि जो अतीव लज्जितः अभवत्।
“किं सम्प्रति?” चेट् निर्दोषतया पृष्टवान्। “किम् एतत् परिवर्तयितुं न शक्नुथः? किं वदथः यत् मम शतडॉलरस्य नोटं परिवर्तयितुं न शक्नुथः? कृपया, साधवः युवकाः, कृपया मम शतडॉलरस्य नोटं परिवर्तयत, यतः यदि न करिष्यथः तर्हि निश्चयेन अन्यः कोऽपि न करिष्यति, ततः अहं मम प्रपितामह्याः अन्त्येष्टिं अबिसिनियादेशं गन्तुं न शक्ष्यामि।” सः एकं काल्पनिकं अश्रुं अपमृजत्।
“क्षम्यताम्,” फ्रैङ्क् गम्भीरतया उक्तवान्। “वयं धनपरिवर्तनव्यवसाये न स्मः।”
“भवान् वदति यत् भवन्तः इदानीं तस्मिन् व्यवसाये न सन्ति,” चेट् सूचितवान्। “भवन्तः ह्यः तस्मिन् व्यवसाये आसन्, अहं जानामि। किं सम्प्रति—लाभैः निवृत्ताः?”
“आम्, वयं त्यक्तवन्तः।”
“अहं भवन्तौ न दोषयामि।” सहसा चेट् अतिशयितं आश्चर्यं प्रदर्शितवान्। “हा, मम आत्मनः आशीर्वादः, अहं विश्वसिमि यत् एषः नोटः खराबः अस्ति!” सः तं ताम्रपत्रस्य हरिततमाकूपनपत्रं सूक्ष्मतया अवलोकितवान्, ततः स्वस्य जेबात् एकं लघुं आवर्धककाचं निष्कास्य तेन अवलोकितवान्। अन्ते सः शिरः उन्नम्य, निःश्वस्य उक्तवान्। “आम्, महोदय, एषः खराबः अस्ति। एषः जाली अस्ति। अहं यावत् दृष्टवान् तावत्सु सर्वेषु जालीनोटेषु अत्यन्तं कुशलः। यदि एतस्मिन् शतडॉलरस्य चिह्नं न भवति स्म, यदि एतस्मिन् जॉर्जवाशिङ्ग्टनस्य चित्रं न भवति स्म, अपितु एल्-रोपो-तमाकु-कम्पनीस्य अध्यक्षस्य चित्रं भवति स्म, तर्हि अहं पूर्णतया प्रतारितः अभविष्यम्। किम् एतत् सौभाग्यं न यत् भवन्तौ मम एतत् परिवर्तयितुं न प्रयत्नितवन्तौ? किम् एतत् सौभाग्यं न? अभिनन्दनं, युवकाः। अभिनन्दनं!”
सः फ्रैङ्क् जो च हस्तेन स्निग्धतया आलिङ्गितवान्, तदानीं अतीव गम्भीरं मुखं धारयन्, यावत् अन्ये बालकाः हसन्तः समूहेन परिवृत्य “प्रहसनं” कृतवन्तः।
ते जालीनोटस्य पञ्चडॉलरस्य घटनां विषये निर्दयतया प्रहसितवन्तः, परं हार्डी-बालकौ तत् सर्वं सुप्रसन्नतया स्वीकृतवन्तौ। एतत् समाचारं मि. मॉस् माध्यमेन प्रकटितम्, यः जेरी गिल्रॉय, हार्डी-बालकयोः मित्रेषु अन्यतमः, तैः पूर्वदिने दुकानात् निर्गतानन्तरं एतस्याः घटनायाः विषये किञ्चित् कालानन्तरं कथितवान्। जेरी चेट् अन्येभ्यः च विवरणं ज्ञापयितुं विलम्बं न कृतवान्।
“यदि भवन्तौ अनज्ञातजनेभ्यः धनं परिवर्तयितुं प्रवर्तिष्यन्ते तर्हि तेषां पुरस्कारेभ्यः बहु धनं न शिष्यते,” फिल् कोहेन्, एकः लघुः कृष्णकेशः यहूदीबालकः, यः तेषां मित्रेषु अन्यतमः आसीत्, उक्तवान्। सः हार्डी-बालकयोः टावर्-मान्सन्-मामले तथा तस्करान् पकडने साहाय्यं कृतवतोः पुरस्काररूपेण प्राप्तं धनं स्मारयति स्म।
“अह, अहं मन्ये यत् अस्माकं किञ्चित् धनं अस्ति एव,” फ्रैङ्क् स्मित्वा उत्तरितवान्। “अस्माकं बैङ्के यावत् धनं अस्ति येन मोटरबोटं क्रीणीमः।”
“किम् एतत्?” चेट् शीघ्रं पृष्टवान्। “किम् भवन्तौ मोटरबोटं प्राप्स्यथः?”
हार्डी-बालकौ शिरः अचालयताम्। तेषां मित्राः तत्क्षणं रुचिं प्रदर्शितवन्तः।
“मां प्रथमयात्रिकेषु अन्यतमं निवेशयत,” “बिफ्” हूपर्, एकः उच्चः विशालस्कन्धः बालकः, यः समूहं भित्त्वा आगच्छत्, उच्चैः उक्तवान्।
“वयं टोनी प्रीटोस्य मोटरबोटस्य समानं एकं प्राप्तुं चिन्तयामः,” जो उक्तवान्।
“अहं इच्छेयं यत् एषा मम भवेत्!” टोनी उक्तवान्। तस्य पिता, बेपोर्ट्-नगरस्य इटालियन्-वसतिषु अत्यन्तं सम्मानितः नागरिकः, एकं वेगवतीं मोटरबोटं धारयति स्म, या हार्डी-बालकयोः बार्मेट्-खाडीस्य तस्करैः सह संघर्षे अतीव उपयोगिनी अभवत्। “परं यदि भवन्तौ बोटं प्राप्स्यन्ति तर्हि तस्याः समानं बोटं प्राप्तुं न शक्नुथः।”
“पिता अस्मभ्यं अवदत् यत् अस्माभिः एकं बोटं प्राप्तुं शक्यते यावत् अस्माभिः खाड्यां तटे च तिष्ठामः। सः अभीष्टवान् यत् अस्माभिः महत्त्वाकाङ्क्षी भूत्वा अटलाण्टिक्-महासागरं तरितुं न प्रयत्निष्यामः।”
“अस्तु,” जेरी गिल्रॉय उक्तवान्, “अहं पश्यामि यत् अस्माकं ग्रीष्मकालीन-बेस्बॉल्-लीगः विदीर्णा अभवत्।”
“किमर्थम्?”
“भवन्तौ तस्मिन् बोटे स्वकीयस्य अवकाशस्य प्रत्येकं क्षणं व्यतीतयिष्यन्ति। यदा भवन्तौ मोटरसाइकिलं धारयन्ति स्म तदा अपि दुष्टं आसीत्। भवन्तौ सर्वदा ताभ्यां देशं भ्रमन्ति स्म, परं इदानीं वयं भवन्तौ कदापि न प्राप्स्यामः। मम दलस्य श्रेष्ठः पिचरः शार्टस्टॉप् च एकत्र गच्छतः।”
जेरी एतत् वदन् अतीव उदासः आसीत्, यतः सः उत्कटः बेस्बॉल्-प्रेमी आसीत्, सः ग्रीष्मकाले लीगं संगठयितुं अग्रगण्यः आसीत्। फ्रैङ्क् हार्डी विद्यालयस्य श्रेष्ठेषु पिचरेषु अन्यतमः आसीत्, जो शार्टस्टॉप् आच्छादयितुं शक्तवान् आसीत्, यत् तस्य मित्राणां ईर्ष्यायाः विषयः आसीत्, परं खेलस्य प्राकृतिकसामर्थ्येऽपि हार्डी-बालकौ सर्वदा बेस्बॉल्-खेलात् बहिः भ्रमणं प्रति प्राथम्यं दत्तवन्तौ।
“अहं मोटरसाइकिलेण मोटरबोटेन च सम्पूर्णं दिनं बहिः गन्तुं इच्छामि, न तु दश बेस्बॉल्-खेलान् खेलितुम्,” फ्रैङ्क् उक्तवान्।
एषः घोरः अपसिद्धान्तः आसीत् जेरी-स्य, यः स्वप्रियखेलस्य विषये कस्यापि प्रतिबिम्बनं सोढुं न शक्तवान् आसीत्।
“हा, अहं न जानामि यत् भवन्तोः किं भविष्यति! किम् अहं भवन्तौ कस्यापि खेलस्य विषये निर्भरितुं न शक्ष्यामि?”
“निश्चयेन शक्नोषि,” फ्रैङ्क् प्रतिज्ञातवान्। “वयं मोटरबोटे निवासं न करिष्यामः।”
“यदि भवन्तौ वात्यायां दिने बार्मेट्-रीफ्सु प्रमत्तवत् प्राचीनं बोटं चालयिष्यन्ति तर्हि तस्मिन् मरिष्यन्ति,” चेट् हसित्वा उक्तवान्।
“भवतः एतावत् पर्याप्तम्,” फ्रैङ्क् सूचितवान्, तस्य पार्श्वे मित्रतापूर्वकं प्रहारं कृत्वा। ततः जेरी-प्रति अवर्तत, “वयं तव दले खेलिष्यामः, परं भोजनकालात् बहिः अभ्यासे सम्पूर्णं समयं व्यतीतयितुं न इच्छामः।”
“अस्तु, अहं सन्तुष्टः भवितुं अर्हामि। वयं सर्वं न प्राप्नुमः। परं अहं मन्ये यत् भवन्तौ अभ्यासं कर्तुं इच्छन्ति स्युः।”
“ते न अवश्यकाः,” चेट् उक्तवान्। “एतत् एव कारणं यत् भवता स्वकीयस्य अवकाशस्य प्रत्येकं क्षणं ग्रहणं शिक्षितुं व्यतीतयितव्यम्। इदानीमपि भवान् तस्मिन् अतीव कुशलः न अस्ति।” सः टोनी प्रीटो, यः जेरी-स्य पृष्ठतः तिष्ठति स्म, प्रति कटाक्षं कृतवान्। “अहं शपथं करोमि यत् भवान् एकं लघुं फ्लाय्—इव—पश्य—”
सः स्वस्य जेबात् एकं बेस्बॉल् निष्कास्य लघुतया आकाशे क्षिप्तवान्। सः अतीव उच्चं न गतवान्, सः अत्यन्तं सरलः ग्रहणः आसीत्। जेरी गिल्रॉय, यः वास्तवतः श्रेष्ठः आउट्फील्डर् आसीत्, तस्य कृते एतत् प्रयासस्य मूल्यं न आसीत्। सः एकं पदं पृष्ठतः गत्वा बॉलं ग्रहीतुं समर्थः आसीत्।
“किम् अहं न शक्नोमि?” सः चेट्-स्य वचनेन किञ्चित् क्रुद्धः अभवत्। बॉलः आकाशे चक्रवत् गत्वा तस्य समीपं अवतीर्णः। सः पृष्ठतः एकं पदं गत्वा सरलं ग्रहणं कर्तुं सज्जः अभवत्।
परं टोनी प्रीटो चेट्-स्य कटाक्षं ज्ञातवान्, तस्य अर्थं ज्ञातवान्, यतः तौ सावधानतया एतत् प्रहसनं अभ्यस्तवन्तौ आस्ताम्। चेट् बॉलं क्षिप्तवान् एव, टोनी तृणे हस्तपादाभ्यां उपविष्टवान् जेरी-स्य पृष्ठतः। चेट्-स्य प्रतीयमानायाः असावधानतायाः अपि, सः बॉलं यावत् क्षिप्तवान् यावत् जेरी ग्रहणं कर्तुं पृष्ठतः एकं पदं गन्तुं अवश्यकं भवति स्म।
जेरी तस्य पृष्ठतः उपविष्टं व्यक्तिं सह संघट्टितवान्, सः डगमगायितवान्, संतुलनं हृतवान् टोनी प्रीटो-स्य उपरि पतितवान्, यावत् बेस्बॉल् तृणे पतितवान्। अन्ये बालकाः, ये प्रहसनं आरभ्य एव दृष्टवन्तः आसन्, जेरी स्वयं उत्थाय पलायमानं टोनी-म् अनुसरन्तं दृष्ट्वा उच्चैः हसितवन्तः, यावत् चेट् सन्तोषस्य भावं प्रदर्शयन् बेस्बॉल् उन्नीतवान्।
“अहं जानामि स्म यत् सः एतत् ग्रहीतुं न शक्तवान्,” सः लघुप्रवादिनः इव सर्वं गर्वं प्रदर्शयन् उक्तवान्।
तदानीं बेपोर्ट्-उच्चविद्यालयस्य मुख्यभवनस्य घण्टा नादितवती, छात्रान् स्वकक्षां प्रति आह्वयन्ती, बालकाः विशालद्वारेण प्रविष्टवन्तः।