एकघण्टापरं हार्डीकुमारौ तेषां सखायश्च प्राचीनजलचक्रस्य समीपं प्राप्तवन्तः।
ते निर्जनमार्गस्य वृक्षच्छायायां मध्याह्नभोजनं कृतवन्तः, अपराह्णे च नदीं प्रति दृष्टिपथे स्थितस्य गिरेः शिखरं प्राप्तवन्तः।
प्राचीनं जलचक्रं दृढं निर्माणं आसीत्, यत् पूर्वं बलवत् प्रभावशाली च आसीत्, किन्तु इदानीं वातपरुषितं वर्षाणां क्षतिं च प्रदर्शयति स्म। जलचक्रं मन्दं मन्दं परिवर्तते स्म, दीर्घविश्रान्तेः अनन्तरं पुनः श्रमं कर्तुं बाध्यं भूत्वा यथा विरुद्धं तथा कर्कशं शब्दं कुर्वत्।
प्रवेशद्वारस्य बहिः ते त्रयः पुरुषाः, द्वौ पुरुषौ एकः बालकश्च, दृष्टवन्तः। तस्य दूरत्वात् तेषां मुखाकृतिं विभक्तुं अशक्यं आसीत्, किन्तु यदा ते गिरिपार्श्वं अवरुह्य समीपं आगच्छन्, तदा ते दृष्टवन्तः यत् तौ पुरुषौ मध्यवयस्कौ आस्ताम्, तयोः रूपं निश्चयेन आश्वासनप्रदं न आसीत्।
स्टमरस्य उक्तेः कारणात् हार्डीकुमारौ तेषां सखायश्च त्यक्तमार्गे गच्छन्तः झाडीनां आश्रयं सावधानतया रक्षितवन्तः, यः इदानीं तृणैः अधिवृद्धैः आच्छादितः आसीत्। तेषां आगमनं न ज्ञातं, अन्ते च ते जलचक्रात् शतयार्दमात्रं दूरे स्थितवन्तः, वृक्षैः झाडीभिश्च प्रभावेण आच्छादिताः।
“अहं तयोः पुरुषयोः रूपं न रोचये,” इति फ्रैङ्कः मन्दस्वरे उक्तवान्।
“अहमपि न,” इति जोः सहमतः अभवत्।
तयोः एकः पुरुषः पञ्चाशद्वर्षीयः आसीत्। सः मलिनं धूसरं च श्मश्रु धारयति स्म, चष्मे च धारयति स्म। सः फटितं मलिनं च परिधानं धारयति स्म, तस्य बाहू च कफनीतः उन्नीतौ आस्ताम्, याभ्यां तस्य कृष्णितौ बाहू प्रकटितौ आस्ताम्।
“जलचक्रिकस्य हस्तयोः अल्पं सक्तुः अस्ति,” इति फ्रैङ्कः टिप्पणीं कृतवान्। “सः यानचालकः इव दृश्यते।”
अन्यः पुरुषः, यः ज्येष्ठः इव दृश्यते स्म, तादृशं एव वस्त्रं धारयति स्म, किन्तु सः अधिकं कृपालुः आसीत्। सः चष्म न धारयति स्म, तस्य जटिलभ्रूः तीक्ष्णनेत्रयोः युगलं प्रायः आच्छादयति स्म। सः तस्य दीर्घं श्वेतं श्मश्रुं चिन्तनशीलतया स्पृशति स्म, यदा अन्यः पुरुषः तं मन्दस्वरेण उक्तवान्।
बालकाः तयोः किं वदन्तौ इति न श्रुतवन्तः, किन्तु ते दृष्टवन्तः यत् बालकः, पञ्चदशवर्षीयः श्वेतः कुन्तलयुक्तः युवकः, फटितवस्त्रधारी, ज्येष्ठं पुरुषं प्रति दृष्ट्वा तं किमपि उक्तवान्।
तत्क्षणं वृद्धः तस्य कृपालुचिन्तनस्य भावं त्यक्तवान्। सः बालकस्य कर्णे प्रहारं कृतवान्, येन सः स्तब्धः अभवत्।
“अपसर!” इति सः कठोरतया आदिष्टवान्। “गच्छ क्रीड। अस्माकं वार्तालापसमये इतः समीपे न तिष्ठ।”
सः इतिवत् उच्चैः उक्तवान् यत् तस्य वाक्यानि झाडीषु गूढैः बालकैः स्पष्टतया श्रुतानि। कुन्तलयुक्तः बालकः स्वस्थाने स्थितवान्, सः पूर्ववत् किमपि उक्तवान् इति प्रतीयते, यतः वृद्धः तत्क्षणं क्रुद्धः अभवत्।
“गच्छ क्रीड, इति त्वं शृणोषि!” इति सः तीक्ष्णस्वरेण आक्रुष्टवान्। “यदा त्वां आह्वयामि तदा शीघ्रं आगच्छ।”
सः तस्य पृष्ठतः द्वारसमीपे स्थितं गुरुं दण्डं गृहीतवान्, तेन च बालकं प्रति क्रूरं प्रहारं कृतवान्। किन्तु बालकः तं प्रहारं परिहृत्य जलचक्रप्रवाहं प्रति धावितवान्, यावत् वृद्धः तं गच्छन्तं पश्यति स्म, शापान् मुखरन्।
“तं त्यज,” इति अन्यः पुरुषः कण्ठस्वरेण उक्तवान्। “अस्माकं अन्याः कार्याः सन्ति, न तु तस्य शिशोः।”
“सः उपद्रवः अस्ति, यदा सः पुनः आगच्छति तदा अहं तस्य त्वचां निष्कासयिष्यामि।”
“तं त्यज। मार्केलः अस्मान् प्रतीक्षते। आवां अन्तः गच्छावः।”
“साधु—साधु,” इति वृद्धः क्रुद्धतया मुखरितवान्। सः अनुवर्तितवान्, अन्येन सह द्वारेण प्रविष्टवान्।
“सुशीलः वृद्धः,” इति जेरीः उक्तवान्, यदा तौ जलचक्रे अन्तर्हितौ अभवताम्।
“अहं वदामि यत् सः अस्ति,” इति जोः उक्तवान्। “अहं न मन्ये यत् तयोः कश्चित् महत्त्वपूर्णः अस्ति।”
“युवकः साधुः दृश्यते,” इति चेट् उक्तवान्। “सः तैः पुरुषैः सह मधुरं जीवनं यापयति इव दृश्यते।”
फिल् उक्तवान्:
“अहं मन्ये यत् स्टमरः अस्मभ्यं उक्तवान् यत् जलचक्रे त्रयः पुरुषाः कार्यं कुर्वन्ति।”
“ते किमपि मार्केलस्य विषये उक्तवन्तः,” इति फ्रैङ्कः सूचितवान्। “सः पुरुषः यः जलचक्रे तान् प्रतीक्षते। सः अन्यः सहभागी भवितुं अर्हति।”
“आवां उपरि गत्वा तं बालकं सह वार्तालापं कुर्मः,” इति जोः सूचितवान्। “सम्भवतः अस्माभिः तेषां पुरुषाणां विषये किमपि ज्ञातुं शक्यते। ते तं बालकं न शोभनतया व्यवहरन्ति, इति प्रतीयते।”
बालकः प्राचीनजलचक्रप्रवाहस्य पार्श्वे गच्छति स्म। जलं अत्र अतीव वेगवत् आसीत्, यतः प्रवाहः बलवान् आसीत्, नदी च गभीरा आसीत्। बालकः वातपरुषितताडानां पार्श्वे गच्छति स्म, तस्य हस्तौ पाके स्थितौ आस्ताम्, अतीव खिन्नः इव दृश्यते स्म।
“एकाकी दृश्यमानः बालकः,” इति टोनीः उक्तवान्। “ते तं अपसर क्रीड इति उक्तवन्तः। सः यथा कदापि न क्रीडितवान् तथा दृश्यते।”
“आवां तस्य समीपं गत्वा तेन सह वार्तालापं कुर्मः,” इति फ्रैङ्कः निश्चितवान्। “यदि ते वृद्धाः अस्माकं विषये किमपि कथयन्ति, तदा आवां तान् पृच्छिष्यावः यत् जलचक्रकार्यं कर्तुं कियत् मूल्यं भविष्यति इति।”
“अहं तत् कर्तुं शक्नोमि!” इति चेट् उक्तवान्। “मम पिता कृषकः अस्ति, सः अनेकवारं उक्तवान् यत् सः इच्छति यत् प्राचीनं टर्नरजलचक्रं पुनः चाल्यते, येन सः तस्य धान्यं दूरं न नयेत्।”
बालकाः झाडीभ्यः निर्गतवन्तः, जलचक्रस्य सम्मुखे स्थितं तृणैः आच्छादितं विवृतस्थलं च अतिक्रान्तवन्तः। अन्यः बालकः तान् न दृष्टवान् आसीत्। सः जलचक्रप्रवाहस्य समीपे स्थितवान्, किञ्चित् दूरे, जले दृष्टिं निक्षिप्य, कदाचित् मस्तकं उन्नम्य तं कर्कशं चक्रं पश्यति स्म, यत् नीरसे जलवर्षे मन्दं मन्दं परिवर्तते स्म।
“अहं अस्य पेटेन्टभोजनकथायाः विषये कौतूहलं अनुभवामि,” इति फ्रैङ्कः उक्तवान्। “विचित्रं यत् पत्रिकासु तस्य विषये किमपि न आसीत्। स्टमरस्य इव कृषकाः विना अन्ये कोऽपि न श्रुतवान् यत् जलचक्रं गृहीतम् इति।”
“ओह्, सम्भवतः ते स्वयं तत् रक्षितुं इच्छन्ति यावत् सर्वं सिद्धं भवति,” इति जेरीः सूचितवान्। “अहं निश्चयेन वदामि यत् त्वं अत्र कस्याश्चित् गूढकथायाः आरम्भं पश्यसि, फ्रैङ्क्। सम्भावना अस्ति यत् आवां केवलं स्वकष्टाय प्रांगणात् निष्कासिताः भविष्यामः।”
“ओह्, अहं न मन्ये यत् अत्र किमपि गूढकथा अस्ति,” इति फ्रैङ्कः स्मित्वा उक्तवान्। “किन्तु अहं केवलं ज्ञातुं इच्छामि यत् किम् भवति इति।”
“तस्य विषये कोऽपि नियमः न अस्ति,” इति फिल् सहमतः अभवत्। “यदि तेषां अस्य प्रातराशभोजनस्य आविष्कारः किमपि अद्भुतं भवति, यत् अस्मान् विंशतिवर्षाणि अधिकं जीवितुं करोति, तदा आवां वदिष्यावः यत् आवां तस्य विषये प्रथमाः ज्ञातारः आस्म।”
इतोऽपि ते जलचक्रप्रवाहस्य समीपं आगतवन्तः, तत्र स्थितः बालकः मस्तकं उन्नम्य तान् दृष्टवान्।
सः सुन्दरः युवकः आसीत्, जो हार्डी इव दृश्यते स्म, यथा कार्ल् स्टमरः सूचितवान्। किन्तु तस्य मुखं कृशं च दुःखपूर्णं आसीत्, तस्य नेत्रयोः च म्लानभावः आसीत्।
“दृश्यते यत् सः एकमासात् यावत् सम्यक् भोजनं न प्राप्तवान्,” इति जेरीः उक्तवान्।
बालकः परिवर्तितवान्, फ्रैङ्क् जोः च प्रति गच्छति स्म।
सः केवलं किञ्चित् पदानि गतवान्, किन्तु ते दृष्टवन्तः यत् सः अकस्मात् स्खलितवान्। सः शिथिलं शिलाखण्डं पादतः प्राप्तवान्।
सः अनिश्चिततया चलितवान्, स्वसंतुलनं पुनः प्राप्तुं प्रयत्नं कृतवान्। ततः, तीक्ष्णं आर्तनादं कृत्वा, सः जलचक्रप्रवाहे पतितवान्, वेगवति जलप्रवाहे सः सप्लवं पतितवान्।
“साहाय्यं!” इति सः भयेन आक्रुष्टवान्। “साहाय्यं!”