॥ ॐ श्री गणपतये नमः ॥

जोकरस्य चिकित्साकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

विद्यालये कठिनं कार्यं सप्ताहस्य शेषभागं बालकानां ध्यानं व्यापृतं कृतवान्, परीक्षाकालः समीपे आसीत्, एवं जेरी गिलर अपि बेस्बलं मनसः निष्कासयितुं बाध्यः अभवत्, येन सः स्वस्य ज्यामितिं लैटिनं अनुसरितुं प्रयत्नं कृतवान्, यत् कथंचित् सर्वदा तस्य अग्रे गच्छति इति प्रतीयते स्मफ्रैंक् जो अब्लेटिव्ब्सोल्यूट् इति विषये स्वेदं कृतवन्तौ, कैसर् वर्जिल् इति महाकवीनां अमरपङ्क्तिषु पुनरुज्जीवितुं शक्याः वीरकर्माणि इति विषये गुणगुणायितवन्तौ, यदि केवलं क्रियापदानि संज्ञापदेभ्यः विभक्तुं शक्नुयात्, एवं चिन्तितवन्तौ, यथा विद्यालयबालकाः अनादिकालात् चिन्तितवन्तः, किमर्थं द्विसहस्रवर्षेभ्यः पूर्वं घटितानि विषयाः अस्मान् प्रति चिन्तनीयाः, यदा ते बहिः क्रीडितुं श्रेयः इति

शुक्रवाररात्रौ आगते सति ते विभक्तिपदानां शब्दावलीनां, सिद्धान्तानां प्रमेयाणां, समीकरणानां चिह्नानां धूम्रपटलात् निर्गतवन्तः, यस्मिन् सप्ताहं समग्रं निमग्नाः आसन्, एवं निश्चितवन्तः यत् शनिवारे ते विद्यालयात् यावत् दूरं गच्छेयुः

नगरात् सर्वथा निर्गच्छामः,” इति फ्रैंकः सुझावं दत्तवान्, यदा हार्डीबालकाः शुक्रवारदिवसे अपराह्णे कक्षातः निर्गतवन्तः। “किं वदामः यत् सर्वे ग्रामे भ्रमणाय गच्छामः?”

मम अनुकूलम्,” इति चेटः सम्मतिं दत्तवान्। “मोटरसाइकलाः अपि चलामः।”

शोभनः विचारः,” इति जेरी गिलर अनुमोदितवान्। “यदि ,” इति सः आशापूर्णं कथितवान्, “भवन्तः क्रीडाङ्गणं गत्वा बेस्बलाभ्यासं कर्तुं इच्छन्ति।”

तव मुखात् एतादृशः चतुरः उक्तिः निर्गच्छति चेत् अहं तव हनौ स्वस्य प्रसिद्धं वामहस्तप्रहारं अभ्यासयिष्यामि,” इति बिफ् हूपरः सावधानं कृतवान्, युद्धाभिनयेन स्थित्वा। “अस्माभिः एतत् विद्यालयं पुनः द्रष्टुं श्रोतुं वा इच्छ्यते, यावत् सोमवारप्रातः, सः अपि अतिशीघ्रम् एव भविष्यति।”

सम्यक्, सम्यक्,” इति जेरीः शान्ततां प्राप्तुं कथितवान्। “अहं केवलं उक्तवान् इति मन्यते।”

अहं केवलं मन्ये यत् त्वं तत् विस्मरिष्यसि,” इति चेटः कथितवान्। “त्वं अस्माभिः सह एतस्मिन् भ्रमणे आगच्छिष्यसिइह, सेवफलं गृहाण, मौनं तिष्ठ।”

सः स्वस्य अपारं गुहान्तरं खनित्वा किञ्चित् दुकानधूलिपर्युषितं सेवफलं निर्गतवान्, यत् जेरीहस्ते प्रेषितवान्। “इह, पश्य यदि एतत् त्वां किञ्चित् कालं मौनं करिष्यति।”

जेरी, यः कदापि आहारस्वरूपं किमपि प्रतिरोद्धुं शक्तवान्, दानं उत्सुकतया स्वीकृतवान्

अस्मिन् भ्रमणे कुत्र गच्छामः?” इति सः पृष्टवान्, फलं स्वस्य ओष्ठेषु उन्नीय

अहं चिन्तितवान् यत् कार्ल् स्टमर् इति कृषकस्य क्षेत्रं गच्छामः,” इति जोः सुझावं दत्तवान्। “माता कथयन्ती आसीत् यत् सः आश्चर्यं मन्यते स्म यदि स्टमरः तस्यै किञ्चित् चेरीफलं दातुं अनुमन्यते, यत् सा एतस्मिन् वर्षे सुरक्षितुं शक्नुयात्एषः श्रेष्ठः समयः यत् तं पृच्छामः।”

मम अनुकूलम्,” इति जेरीः कथितवान्, सेवफलस्य महतीं दंशं गृहीत्वा

ततः तस्य मुखे दुःखपूर्णं आश्चर्यं दृष्ट्वा घोरं बोधं प्राप्तवान्तस्य नेत्रेभ्यः अश्रुणि स्फुरितानि, तस्य हनुः आकस्मिकं चलितवतीततः सः वेदनायाः गुर्गुरध्वनिं कृतवान्, सेवफलं उत्सृज्य, पादपीठे नृत्यं कर्तुं आरब्धवान्, स्वस्य बाहुं वायौ उन्नीय

भारतीययुद्धनृत्यम्!” इति चेटः गम्भीरतया टिप्पणीं कृतवान्, हस्ततालं दत्त्वा। “उत्तमं कार्यम्, जेरीपुनः करोतु।”

मरीचम्!” इति जेरीः स्फुरितवान्। “अहं दह्यमानः अस्मि! जलम्!”

अग्निशमनदलं आह्वयतु,” इति चेटः सुझावं दत्तवान्, उच्चहास्यं कुर्वन्

अन्ये बालकाः स्वस्य सहचरं आश्चर्येण अवलोकितवन्तः यावत् तस्य उन्मत्ताः क्रीडाः अस्माकं अतीव भवन्ति, एवं सर्वे गर्जितवन्तः यदा जेरीः स्वस्य स्फुरणं अनवरतं कृतवान्उन्मत्तः पीडितः पुनः विद्यालयं प्रति प्रत्यावृत्तःप्रवेशद्वारसमीपे जलपात्रं आसीत्, सः तस्य दिशायां गतवान्, परं तस्य नेत्रे लालमरीचस्य ग्रासेन पूर्णे आसीत्, यत् सः खोलसेवफले दंशं गृहीत्वा गिलितवान्, येन सः मार्गे पुष्पवाटिकां दृष्टवान्

जेरीः तारसीमां स्खलित्वा पुष्पेषु पूर्णदैर्घ्येण पतितवान्

जनित्रः, क्रोधी व्यक्तिः, मैक्बेन् इति नाम, समीपे स्थित्वा प्रदर्शनं विस्तृतहास्येन सह अवलोकितवान्, यः सामान्यतः कठोरस्वभावः आसीत्परं यदा सः जेरीं स्वस्य मूल्यवान् पुष्पवाटिकायां पतितं दृष्टवान्, सः क्रोधस्य गर्जनां कृतवान्

अपसर!” इति सः गर्जितवान्। “मम पुष्पेभ्यः दूरं गच्छ, हे युवक! अहं त्वां प्रतिवेदयिष्यामि!”

मैक्बेन् सदैव स्कटिशभाषां प्रयुक्तवान् यदा तस्य क्रोधः उद्दीपितः भवति स्मअन्ये बालकाः भविष्यतः क्रोधात् भीताः विसर्जितवन्तःजेरीः पुष्पवाटिकातः निर्गन्तुं प्रयत्नं कृतवान् यदा जनित्रः तं प्राप्तवान्सः प्रसारितहस्तस्य पार्श्वात् उत्प्लुत्य निर्गतवान्, येन मैक्बेन् स्वस्य संतुलनं हृतवान्, सीमां अतिक्रम्य, किञ्चित् मूल्यवन्तानि पुष्पाणि पादेन मर्दितवान्, तारे उलञ्घितवान्

जेरीः जलपात्रं प्रति गतवान्, एवं शीतलजलस्य गहनान् ग्रासान् गृहीतवान् यदा मैक्बेन्, इदानीं अस्पष्टवाक्यानि स्फुरयन्, यानि केवलं कैलेडोनियायाः दूरस्थप्रदेशेषु एव बोधितुं शक्याः आसन्, पुष्पवाटिकातः निर्गतवान्, तस्य दिशायां गर्जितवान्जलस्य प्रवाहं प्रति लालसायाः दृष्टिं दत्त्वा, यत् तस्य उग्रः तृष्णा अद्यापि शान्ता आसीत्, एवं आगच्छन्तं जनित्रं प्रति भयस्य दृष्टिं दत्त्वा, जेरीः पलायितवान्

सः स्वस्य हसन्तान् सहचरान् मार्गचतुष्के प्राप्तवान्, एवं लज्जितस्वरूपेण स्वीकृतवान् यत् प्रहसनं तस्य उपरि आसीत्मैक्बेन् पीछानं त्यक्तवान्, आगामिसोमवारे प्रतिशोधस्य प्रतिज्ञां कृतवान्

सः तत् सर्वं विस्मरिष्यति,” इति फिलः आश्वासितवान्

अहं तत् विस्मरिष्यामि,” इति जेरीः घोषितवान्। “अग्रिमवारं कोऽपि मम सेवफलं दातुं प्रस्तावयति चेत् अहं नारङ्गफलं याचिष्येतत् मरीचेन पूरयितुं शक्यतेअहं त्वया सह समानं करिष्यामि, चेट।”

प्रयत्नं कर्तुं स्वागतम्,” इति प्रहसनकारी प्रसन्नतया प्रत्युत्तरं दत्तवान्। “परं एतावता श्वः एतस्य यात्रायाः योजनां कुर्मः।”

तेषां व्यवस्थानां परिणामतः, हार्डीबालकाः तेषां मित्राणि प्रातःकाले हार्डीगृहस्य पृष्ठे स्थिते गोशालायां मिलितवन्तः, सर्वे ग्रामे भ्रमणाय सज्जिताःप्रत्येकः बालकः पर्याप्तं मध्याह्नभोजनं वहति स्म, तेषां मातरः एतत् ज्ञात्वा यत् मार्गे मध्याह्नभोजनं एतादृशस्य भ्रमणस्य प्रमुखः अंशः इतिफिल् टोनी विलम्बेन आगतवन्तौ, एवं अन्ये बालकाः हार्डीबालकानां सुसज्जितं व्यायामशालायां व्यायामं कुर्वन्तः समयं व्यतीतवन्तः, यस्य उद्देश्याय गोशाला परिवर्तिता आसीत्बिफ् हूपरः वामहस्तप्रहारान् ऊर्ध्वप्रहारान् निराशायां प्रचण्डतया अभ्यासितवान्, एवं प्रहारगोलकं यावत् गुञ्जनं कर्तुं प्रहारितवान्; चेटः समानान्तरदण्डेषु किञ्चित् जटिलान् चालनान् कर्तुं प्रयत्नं कुर्वन् प्रायः स्वस्य ग्रीवां भग्नवान्, यत् सर्कसस्य अश्वारोहिणः अनुकरणं कर्तुं प्रयत्नं कृतवान्; जेरीः स्वस्य मध्याह्नभोजनं चिन्तितवान्, एवं चिन्तितवान् यत् प्रातराशानन्तरं पिष्टकस्य खण्डः ग्रहीतुं अतीव शीघ्रम् आसीत् वा

फिल् कोहेन् टोनी प्रीतो सह आगतवन्तौ, एवं बालकाः अन्ततः प्रस्थितवन्तः, प्रातःकाले सूर्यप्रकाशे विस्तृते राजमार्गे पदातिगतिं कुर्वन्तः, उत्तममनोभावेन सीटीवादनं कुर्वन्तःनगरसीमायां स्थित्वा ते शिष्टाः आसन्, परं यदा ते धूलिपूर्णग्राममार्गेषु प्रविष्टवन्तः, तेषां स्वाभाविकं सक्रियतां प्रकटितवन्तः, एवं परस्परं मल्लयुद्धं कृतवन्तः, परस्परं स्खलितवन्तः, आकस्मिकधावनानि कृतवन्तः, मार्गे बेरीफलानि चयितवन्तः, एवं हसन्तः आक्रोशन्तः विश्वस्य किमपि चिन्तां विना

मार्गः विलो नदीं परितः गतवान्, यः बेपोर्ट् इति स्थानस्य पृष्ठे स्थितानां कृषिक्षेत्राणां पहाडीनां मध्ये प्रवहति स्म, सुखदं ग्राम्यप्रदेशं प्रतिप्रातःकाले मध्ये बालकाः मार्गं त्यक्त्वा वृक्षान्तरे नद्याः एकस्मिन् एकान्तस्थाने प्रति गतवन्तः, यत्र ते स्नानं कृतवन्तःएकघण्टात् अधिकं कालं ते शीतलजले स्प्लैश् कुर्वन्तः आसन्चेटः प्रथमः तीरं प्राप्तवान्, एवं अन्ये अधिकं कालं तिष्ठेयुः यदि तेषां चिन्तनशीलः सहचरः, वस्त्राणि धृत्वा, तेषां वस्त्राणि ग्रन्थिषु बद्धुं प्राचीनक्रीडायां व्यस्तः इति ज्ञातवान्

ततः ते जलात् उत्प्लुत्य स्थूलस्य सहचरस्य पीछानं कृतवन्तः, यावत् किञ्चित् झाडीनां आश्रयं प्राप्तवन्तः, यत्र ते अधिकं पीछानं कर्तुं शक्तवन्तः, यतः कण्टकाः तेषां नग्नपादानि पीडितवन्तः, एवं ते नदीतीरं प्रति उत्प्लुत्य पलायितवन्तः, चेटः आश्रयात् उपहासं कुर्वन्

गोमांसं चर्वतु!” इति सः प्राचीनरीत्या आक्रोशितवान्

त्वं प्रतीक्षां करोतु!” इति जोः स्फुरितवान्, ग्रन्थिं सर्वशक्त्या चर्वयन्

प्रतीक्षां करोमि,” इति प्रहसनकारी प्रसन्नतया प्रत्युत्तरं दत्तवान्

त्वां जीवितं चर्मीकरिष्यामः!” इति जेरीः गुणगुणायितवान्

एवं लवणं ,” इति फ्रैंकः योजितवान्

परं यदा ते ग्रन्थीन् विमोचितवन्तः, ते पीछानं कृतवन्तः, एवं स्थूलः प्रहसनकारी शीघ्रं श्वासहीनः अभवत्, यद्यपि सः श्रेष्ठः आरम्भः आसीत्सः श्वासं गृहीत्वा श्वासं त्यक्त्वा धूलिमार्गे पीछानं कृतवन्तःते कार्ल् स्टमर् इति कृषकस्य क्षेत्रस्य प्रवेशमार्गे तं प्राप्तवन्तः, बलात् तस्य भ्रमणपादत्राणानि, मोजानि, कण्ठबन्धं अपहृतवन्तः, एवं प्रतिशोधं कर्तुं आरब्धवन्तः

अहं त्वां प्रहसनात् किञ्चित् कालं निवारयिष्यामि,” इति फ्रैंकः प्रतिज्ञां कृतवान्, हसन्, यदा सः एकं पादत्राणं क्षेत्रे प्रक्षिप्तवान्, यत्र क्रोधी वृषभः चरति स्म, एवं अन्यं पादत्राणं मार्गस्य अन्यपार्श्वे स्थिते क्षेत्रे प्रक्षिप्तवान्, यत्र बहवः कण्टकाः आसन्

पश्य यदि त्वं ग्रन्थीन् विमोचयितुं तावत् कुशलः असि यावत् ग्रन्थीन् बद्धुं,” इति जेरीः योजितवान्, यदा सः चेटस्य कण्ठबन्धं चीनीपहेलिकायाः स्वरूपेण मोडितवान्

एवं नग्नपादेन चलितुं कथं अनुभवति इति पश्यतु,” इति फिलः सुझावं दत्तवान्, यदा सः चेटस्य एकं मोजं मार्गे दूरे स्थितस्य वृक्षस्य शाखायां लम्बितवान्, एवं अन्यं मोजं कण्टकसमूहस्य मध्ये स्थापितवान्

बिफ् हूपरः टोनी ततः विरोधं कुर्वन्तं चेटं मुक्तवन्तौते मार्गमध्ये तस्य उपरि उपविष्टाः आसन् यदा अन्ये तेषां कृपालूनां कार्याणि कृतवन्तः। “अहं त्वां क्षेत्रे द्रक्ष्यामि,” इति बिफः उदारतया कथितवान्, यदा बालकाः हसन्तः स्टमरस्य स्थानस्य दिशायां मार्गे गतवन्तः

स्फुरयन् प्रतिशोधस्य प्रतिज्ञां कुर्वन्, चेटः स्वस्य वस्त्राणि पुनः प्राप्तुं बाध्यः अभवत्यदा सः चरागाहात् स्वस्य पादत्राणं प्राप्तुं प्रयत्नं कृतवान्, वृषभः तं दृष्ट्वा गर्जनां कृत्वा तस्य दिशायां धावितवान्चेटः, नग्नपादेन, केवलं समये बाडं प्राप्तवान्, एवं कण्टकसमूहे पतितवान्, रक्षितं पादत्राणं सहततः सः अन्यक्षेत्रे कण्टकसमूहे सावधानतया चलितवान् यावत् अन्यं पादत्राणं प्राप्तुं शक्तवान्ततः सः वृक्षं आरोहितवान् यावत् एकं मोजं प्राप्तुं शक्तवान्, एवं कण्टकसमूहे प्रविश्य अन्यं मोजं प्राप्तवान्यदा हसन्ताः बालकाः तं अन्तिमवारं दृष्टवन्तः, सः मार्गे उपविष्टः आसीत्, स्वस्य पादेभ्यः कण्टकान् उन्मूलयन्, एवं स्वस्य कण्ठबन्धं प्रति निराशायां दृष्टिं दत्त्वा

सः किञ्चित् कालं निवारितः,” इति जोः हसितवान्, यदा बालकाः स्टमरस्य क्षेत्रस्य गोशालायां प्रविष्टवन्तः

निवारयितुम्? कदापि !” इति फ्रैंकः उक्तवान्। “सः अस्मान् सर्वान् दिवसस्य अन्ते पदचालनं कर्तुं प्रेरयिष्यति।”


Standard EbooksCC0/PD. No rights reserved