अकस्मादेव दुर्घटना घटिता यत् क्षणानां कृते हार्डी-कुमारौ तेषां सखायश्च तस्य बालकस्य संकटं नावबुध्यन्त।
ततः तं प्रवाहे संघर्षमाणं दृष्ट्वा ते तस्य बालकस्य शीघ्रं नीयमानस्य स्थानं प्रति धावितुं प्रारेभिरे।
जोः अग्रे आसीत्, धावन् सः स्वकीयं कोटं त्यजति स्म। मिल-प्रवाहस्य अधः नदी शिलाभिः पूर्णा आसीत्, प्रवाहश्च तासु शिलासु स्फुरणेन स्फीतफेनेन च प्रवहति स्म। यदि युवकः प्रवाहे प्रवेश्येत तर्हि सः विनष्टः भविष्यति।
अन्ये बालकाः जोस्य पृष्ठतः दूरे न आसन्। मिलतः दुर्घटना न दृष्टा, यतः द्वारे कोऽपि न प्रादुर्बभूव, नद्यां स्थितस्य बालकस्य आर्तनादः मिलस्थैः पुरुषैः न श्रुतः।
“साहाय्यम्!” सः आर्तं क्रोशति स्म। “साहाय्यम्!”
सः जले संघर्षमाणः आसीत्, घातकप्रवाहं प्रति अवश्यं नीयमानः।
“अहं न तरामि!”
जोः तीरं प्राप्य, पादुके त्यक्त्वा, प्रवाहजले क्षणं स्थित्वा, मिल-प्रवाहे प्रविवेश। सः जलाधः अन्तर्हितः, ततः संघर्षमाणस्य बालकस्य समीपे उत्थितः।
बालकः पूर्वमेव एकवारं जलाधः गतः आसीत्, श्वासार्थं हापयन्। सः द्वितीयवारं जलाधः गन्तुम् उद्यतः आसीत् यदा जोः स्थिरैः प्रबलैः स्त्रोतैः तस्य कण्ठे गृहीतवान्।
बालकः आर्तः स्वरक्षकं ग्रहीतुं प्रयत्नं कृतवान्, परं जोः तस्मै सज्जः आसीत्। सः ज्ञातवान् यत् मग्नस्य व्यक्तेः अविवेकपूर्णः ग्रहः अत्यन्तं भयङ्करः भवति, अतः सः बाहुदूरे पृष्ठे च स्थातुं प्रयत्नं कृतवान्।
“स्थिरः भव!” सः जलगर्जनात् उपरि आक्रोशत्। “स्थिरः भव! शान्तः भव!”
तस्य वाक्यानि बालकस्य चेतनायां किञ्चित् प्रभावं कृतवन्ति, बालकश्च कण्ठे स्थितं साहाय्यं अनुभूय संघर्षं त्यक्तवान्।
परं संकटं तावत् न समाप्तम् आसीत्। प्रवाहः इतिप्रबलः आसीत् यत् तौ उभौ प्रवाहे प्रवहमाणौ आस्ताम्।
जोः दन्तुराः शिलाः स्फुरत्फेनजलपृष्ठे दृष्टवान्। यदि तौ तस्मिन् प्रवाहे प्रवेश्येताम् तर्हि तौ शिलाभिः मृत्युं प्राप्स्येताम्।
सः बालकस्य भारेण बाधितः आसीत्, परं सः तीरं प्रति प्रयत्नं कृतवान्। परं सः अल्पं प्रगतिं कृतवान्। प्रवाहः तस्य बलात् अधिकः आसीत्।
अन्ये बालकाः तीरे धावन्तः तं दृश्यं भयेन पश्यन्तः आसन्।
“सः कदापि न साधयिष्यति!” जेरीः उक्तवान्। “प्रवाहः तस्य बलात् अधिकः अस्ति।”
ते जोस्य तन्वाननं प्रवाहबलेन संघर्षमाणं तीरं प्रति प्रयत्नं कुर्वन्तं दृष्टवन्तः। सः बालकं गृहीत्वा आसीत्, यः पुनः संघर्षं कर्तुं प्रारभत।
ते प्रवाहे प्रति क्षणं क्षणं नीयमानौ आस्ताम्। नद्याः पृष्ठे अनेकाः शिलाः उन्नताः आसन्, ततः परं स्निग्धं गभीरं शीघ्रप्रवाहं जलं वल्मीकवृक्षान् प्रति प्रवहति स्म, यत् कठोरं प्रचण्डं जलं प्रवाहान् प्रपातांश्च समापयति स्म।
“अहं तस्य साहाय्यं करिष्यामि!” फ्रैङ्कः अकस्मात् उक्तवान्।
सः तीरे स्थित्वा स्वकीयं कोटं त्यक्त्वा, पादुकाबन्धं मोचयितुं प्रारभत।
परं तावता जोः स्वतन्त्रहस्तेन शिलां गृहीतवान्, अतः चेटः फ्रैङ्कस्य बाहौ निवारकहस्तं स्थापितवान्।
क्षणं यावत् प्रवाहः जोस्य ग्रहं त्यक्तुं प्रेरयति स्म, परं सः शिलां गृहीत्वा स्वयं तस्याः समीपं नीतवान्। शिला विस्तृता समतला च आसीत्, जलपृष्ठात् अल्पान्तरे स्थिता।
मन्दं मन्दं जोः तस्यां शिलायां आरूढः, अर्धचेतनं बालकं च आकृष्य। शिला तयोः उभयोः पादस्थानं दातुं समर्था आसीत्।
बालकः स्वयं साहाय्यं कर्तुं असमर्थः आसीत्, यतः सः शिथिलः दुर्बलश्च आसीत्। यदा सः शिलायां स्थातुम् उद्यतः आसीत् तदा जोः तस्य कण्ठग्रहं क्षणं त्यक्तवान्, प्रवाहश्च तं पार्श्वे प्रेरितवान्। बालकः पृष्ठतः पतित्वा शिलायां शिरः आहतवान्, परं जोः तं ग्रहीतुं आर्तं प्रयत्नं कृतवान्, स्वयं जले पतनस्य सम्भावनां सहन्।
तस्य अङ्गुलयः बालकस्य वस्त्रस्य पृष्ठे संवृताः, सः च तं पुनः सुरक्षितं कर्तुं समर्थः अभवत्।
परं आघातेन बालकः मूर्छितः अभवत्। सः शिलायां शिथिलः पतितः आसीत्, जलं च तस्य शरीरं प्रति प्रहरति स्म, जोः च तं गृहीत्वा आसीत्।
“साहाय्यं प्राप्नुत! रज्जुं प्राप्नुत!” जोः तीरे स्थितान् सखीन् प्रति आक्रोशत्।
फ्रैङ्कः चेटश्च विलम्बं न कृतवन्तौ।
तौ पुरातनं मिलं प्रति धावितवन्तौ।
नद्यां घटितं घटनां मिलस्थाः नावगतवन्तः, यतः फ्रैङ्कः चेटश्च द्वारं प्रति धावित्वा कंचन न दृष्टवन्तौ।
“अहं अन्तः गच्छामि,” फ्रैङ्कः उक्तवान्। “रज्जुं प्राप्नुमः अन्यथा तौ शिलातः शीघ्रं प्रवाहे प्रवेक्ष्यतः।”
द्वारं निबद्धम् आसीत्, परं सः तत् उद्घाट्य मिलस्य अन्तः प्रविष्टः। परं सः प्रविष्टः एव, चेटः तस्य पृष्ठतः, यदा सः पूर्वं द्वारे दृष्टस्य एकस्य पुरुषस्य बाहुभ्यां प्रतिहतः।
“अरे, किं इच्छसि?” पुरुषः क्रुद्धः पृष्टवान्। सः फ्रैङ्कस्य स्कन्धौ गृहीत्वा तं मिलात् बहिः प्रेरितुं प्रयत्नं कृतवान्। तस्मिन् एव काले अन्यः पुरुषः समीपस्थात् द्वारात् धावन् आगतः।
“अत्र किं भवति?” सः क्रुद्धः आक्रोशत्। “किमर्थम् एतत्? भवन्तः बालकाः बहिः गच्छन्तु!”
वाणीनां शब्दः तृतीयस्य पुरुषस्य ध्यानं आकृष्टवान्, यतः सः अपि छायातः धावन् आगतः, गुरुं दण्डं च धारयन्, यं सः भयप्रदर्शनार्थं प्रचालयति स्म।
“भवन्तः किं इच्छन्ति?” सः उत्साहेन आक्रोशत्। सः ह्रस्वः विशालस्कन्धश्च आसीत्, गले मलिनं रुमालं च बद्धम् आसीत्।
“वयं रज्जुं इच्छामः,” फ्रैङ्कः विस्मितः उक्तवान्। “भवतः बालकः मिल-प्रवाहे मग्नः अस्ति!”
त्रयः पुरुषाः तत्क्षणं चिन्तिताः अभवन्। ते समीपे आगत्य प्रश्नान् पृष्टवन्तः।
“कः बालकः?”
“कुत्र सः अस्ति?”
“रज्जोः किमर्थम्?”
“सः किञ्चित् पूर्वं नद्यां पतितः। यदि वयं शीघ्रं न कुर्मः तर्हि सः मग्नः भविष्यति। मम भ्राता तं रक्षितवान्, तौ च शिलायां प्रवाहसमीपे स्थितौ,” फ्रैङ्कः शीघ्रं उक्तवान्। “रज्जुं प्राप्नुत—शीघ्रम्!”
“रज्जुं प्राप्नुत, मार्केल!” चष्माधारी वृद्धः दण्डधारिणं प्रति आक्रोशत्। “शीघ्रं कुरु!”
मार्केलः दण्डं त्यक्त्वा यतः आगतः तत् कक्षं प्रति धावितवान्। किञ्चित् काले सः दृढरज्जुं आकृष्य आगतः।
“कुत्र सः अद्य अस्ति?” वृद्धः पृष्टवान्। “मार्गं दर्शयतु।”
मिलस्थाः पुरुषाः बालकस्य संकटं श्रुत्वा स्वक्रोधं विस्मृतवन्तः, अधुना ते चेटं फ्रैङ्कं च अनुसृत्य बहिः आगत्य तीरे धावितवन्तः, यत्र अन्ये बालकाः उत्साहेन स्थित्वा जोस्य प्रति उपदेशं प्रोत्साहनं च कुर्वन्तः आसन्, यः शिलायां स्थितः आसीत्।
मार्केलः रज्जुं गृहीत्वा तीरे धावितवान्, यदा सः बालकसमूहं प्राप्तवान् तदा ते तस्य स्थानं दातुं पृष्ठतः गतवन्तः। सः रज्जुं शिथिलं कृत्वा, तस्य मुक्तान्तं शिरसि प्रचाल्य जले प्रक्षिप्तवान्।
परं रज्जुः अल्पं गतवती। जोः आर्तं ग्रहीतुं प्रयत्नं कृतवान्, परं मार्केलः दूरीं मिथ्या अमन्यत।
“अत्र—अहं प्रयत्नं करोमि,” त्रयाणां पुरुषाणां ज्येष्ठः उक्तवान्, मार्केलं अधीरं कृत्वा पार्श्वे प्रेरितवान्। सः रज्जोः मुक्तान्तं गृहीत्वा, प्रवाहात् शेषं आकृष्य, जोस्य प्रति प्रक्षिप्तवान्।
रज्जुः वायौ प्रचलित्वा, जोस्य प्रसारिताङ्गुलिभ्यः अङ्गुलिमात्रेण च्युता, जले पतितवती।
पुनः वृद्धः रज्जुं आकृष्य, पुनः शिरसि प्रचाल्य, पुनः नद्याः उपरि प्रक्षिप्तवान्।
इदानीं सा जोस्य स्कन्धे पतितवती। युवकः शिलायां स्थितं मूर्छितं बालकं गृहीत्वा, शीघ्रं तां स्वस्कन्धे बद्धवान्।
सः एकहस्तेन बद्धः आसीत्, परं अन्ते सः रज्जुं सुरक्षितं बद्धवान्।
वृद्धः अत्यन्तं उत्साहितः आसीत्। सः दृष्टवान् यत् बालकः न चलितवान्, जोः च तं गृहीत्वा शिलातः प्रवाहे प्रवेशं निवारयति स्म।
“लेस्टर!” सः आक्रोशत्। “लेस्टर! किं त्वं कुशलः असि?”
“सः शिलायां शिरः आहतवान्, तेन सः मूर्छितः अभवत्,” जेरीः व्याख्यातवान्। “अहं न मन्ये यत् सः गम्भीरं आहतः अस्ति।”
तस्मिन् एव काले जोः उपरि दृष्ट्वा तीरे स्थितान् प्रति सङ्केतं कृतवान्, यत् ते तं तीरं प्रति आकर्षयितुं प्रारभन्ताम्। सः मूर्छितं बालकं दृढं गृहीत्वा, शिलातः अवरूढः।
वृद्धः, फ्रैङ्कः, मार्केलश्च रज्जोः अन्तं गृहीत्वा, जोः शिलां त्यक्त्वा आकर्षयितुं प्रारभन्त।
रज्जुः पुरातना आसीत्, फ्रैङ्कः च भयेन दृष्टवान् यत् सा जीर्णा छिन्ना च आसीत्। किं सा धारयिष्यति?
जले स्थितौ आकृतौ तरङ्गेषु उपरि अधश्च चलन्तौ आस्ताम्। क्रमेण तौ तीरं प्रति आकृष्यमाणौ आस्ताम्।
परं तयोः सम्मिलितः भारः प्रवाहस्य बलं च रज्जोः बलात् अधिकम् आसीत्।
तीरात् अल्पदूरे स्थितौ यदा तौ आस्ताम् तदा रज्जुः अकस्मात् छिन्ना।
तीरे स्थिताः पुरुषाः बालकाश्च रज्जोः मुक्तान्तं वायौ प्रचलन्तं दृष्ट्वा पृष्ठतः गतवन्तः।
जोः लेस्टरश्च प्रवाहे प्रवहमाणौ अभवताम्!