द्वे दिवसे अनन्तरं एकं घटनं सम्पन्नं यत् कूटकराणां क्रियाः अधिकं निकटं गृहं प्रापयत्।
फ्रैङ्क् जो च सोमवासरस्य अपराह्णे विद्यालयात् आगत्य स्वमातरं महतीं व्याकुलतां प्राप्तवन्तौ। यदा तौ गृहं प्रविष्टवन्तौ तदा तौ ज्ञातवन्तौ यत् किमपि असामान्यं घटितम्, यतः श्रीमती हार्डी जीवनकक्षस्य मेजस्य समीपे उपविष्टा आसीत् स्वोरुणि महतीं मुद्राणां राशिं दृष्ट्वा विषादं प्राप्तवती।
“मातः, कुतः सर्वं धनं प्राप्तवती?” इति फ्रैङ्क् प्रथमं परिहासेन पृष्टवान्। परं तस्य भावः गम्भीरः अभवत् यदा तेन श्रीमती हार्डी मुखे चिन्तां दुःखं च दृष्टवान्। तस्याः अङ्गुलयः कम्पमानाः आसन् यदा सा मुद्राः गृहीत्वा मेजे स्थापितवती।
“किं सम्पन्नम्?” इति जो शीघ्रं पृष्टवान्। “किं दोषः?”
श्रीमती हार्डी उत्थाय कक्षस्य अन्तः गत्वा गवाक्षस्य समीपं गतवती। सा किञ्चित्कालं वीथिं दृष्ट्वा पुनः स्वपुत्रौ प्रति अवर्तत।
“यूयं अद्य अपराह्णे वीथिषु विदेशीयः कम्बलविक्रेता दृष्टवन्तौ न वा?” इति सा तौ पृष्टवती।
हार्डी पुत्रौ शिरः कम्पितवन्तौ।
“अधुना एव विद्यालयात् आगतवन्तौ,” इति तौ तां कथितवन्तौ। “मार्गे किमपि न दृष्टवन्तौ।” अकस्मात् फ्रैङ्क् भूमिं दृष्टवान्। “अहो, त्वं कम्बलं विक्रीतवती!” इति सः आश्चर्येण उक्तवान्।
जीवनकक्षस्य भूमिः पूर्वं मूल्यवान् प्राचीनं पारसीकं कम्बलं आच्छादितवती, यत् शैवालवत् मृदु आसीत्। तत् श्री हार्डी नगरे यात्राकाले क्रीतवान्, परं श्रीमती हार्डी तस्य प्रति कदापि आसक्ता न आसीत्। फेन्टन् हार्डी स्वपत्नीं आश्चर्यचकितां कर्तुं कम्बलं गृहं आनीतवान्, परं वर्णयोजनायां पुरुषस्य उदासीनतया सः तत् न दृष्टवान् यत् कम्बलं कक्षस्य अन्यैः सह मेलति वा न वा। तस्य वर्णः श्रीमती हार्डी इच्छितं न आसीत्, यतः कम्बलं विशिष्टे विक्रये क्रीतम् आसीत्, तस्मिन् काले तस्य विनिमयः कर्तुं अशक्यः आसीत्।
श्रीमती हार्डी सदा कथितवती यत् यदि सा अवसरं प्राप्नुयात् तर्हि सा कम्बलं त्यक्त्वा भिन्नं किमपि क्रेतुम्। तथापि, अवसरः दीर्घकालं यावत् न आगतवान्। यद्यपि सा तस्य कृते अनेकान् प्रस्तावान् प्राप्तवती, तेषु कश्चित् पञ्चशतं डॉलरात् अधिकं न आसीत्।
“च,” इति सा कथितवती, “अहं नवशतं डॉलराणां कम्बलं तस्मिन् मूल्ये विक्रेतुं न इच्छामि।”
अधुना, यथा हार्डी पुत्रौ दृष्टवन्तौ, कम्बलं गतम् आसीत्।
“कियत् धनं प्राप्तवती?” इति जो उत्सुकतया पृष्टवान्।
“अहं तत् दत्तवती।”
“दत्तवती?” इति तौ उक्तवन्तौ।
श्रीमती हार्डी शिरः कम्पितवती।
“न जानतः। अहं छलिता अस्मि।”
“कथम्?” इति फ्रैङ्क् शीघ्रं पृष्टवान्।
श्रीमती हार्डी धनं प्रति इङ्गितं कृतवती।
“अहं अधुना एव तत् धनं बैङ्के जमा कर्तुं गतवती—”
“त्वं न कथयसि यत् तत् कूटधनम्?”
“बैङ्कस्य कैशियरः मां तथा कथितवान्।”
फ्रैङ्क् निकटस्थे आसने भारेण उपविष्टवान्।
“अहं धिक्कृतोऽस्मि!” इति सः उक्तवान्। “कथम् एतत् सम्पन्नम्? ते त्वां कियता धनेन छलितवन्तः?”
“अष्टशतं डॉलराः,” इति श्रीमती हार्डी गम्भीरतया उत्तरितवती।
जो आश्चर्येण श्वसितवान्।
“कथम् एतत् सम्पन्नम्?”
“सः युवयोः विद्यालयं गमनानन्तरं शीघ्रम् एव अत्र आगतवान्,” इति श्रीमती हार्डी आरभत। “तत् द्विवादनात् पूर्वं किञ्चित् समयः आसीत्।”
“कः अत्र आगतवान्?”
“कम्बलविक्रेता। सः विचित्रः लघुः जनः आसीत्, अत्यन्तं लघुः कृष्णवर्णः च। सः विदेशी आसीत्, तस्य रूपेण ज्ञातुं शक्यते। सः सम्यक् आङ्ग्लं न वदति स्म। सः कृष्णवर्णः कृष्णाक्षः च आसीत्। सः गृहस्य प्रवेशद्वारं प्रति आगत्य मां पृष्टवान् यत् किम् अहं कम्बलान् क्रेतुम् इच्छामि। यदा अहं तं कथितवती यत् अहं क्रेतुं न इच्छामि तदा सः पृष्टवान् यत् किम् अहं किमपि विक्रेतुम् इच्छामि। सः कथितवान् यत् सः भ्रमणशीलः कम्बलव्यापारी आसीत् यः नगरात् नगरं गत्वा कम्बलान् क्रीणाति विक्रीणाति विनिमयं च करोति।”
“तर्हि त्वं तं जीवनकक्षस्य कम्बलस्य विषये कथितवती?” इति फ्रैङ्क् सूचितवान्।
“अहं तदा एव तस्य विषये चिन्तितवती, अहं चिन्तितवती यत् एषः शुभः अवसरः भवेत् येन अहं तत् त्यक्त्वा तस्य स्थाने श्रेष्ठं कम्बलं क्रेतुं शक्नोमि। अहं तं कथितवती यत् अहं कम्बलं विक्रेतुं शक्नोमि, परं अहं तं कथितवती यत् अहं न मन्ये यत् सः मूल्यं दातुं शक्नोति।”
“च सः तत् द्रष्टुम् एव पृष्टवान्?” इति फ्रैङ्क् अनुवर्तितवान्।
“यदा अहं तं कथितवती यत् अहं न मन्ये यत् सः क्रेतुं शक्नोति तदा सः अत्यन्तं चतुरतया हसितवान् कथितवान् च यत् धनं तस्य कृते कोऽपि विषयः न आसीत्, यत् सः द्विसहस्रं डॉलराणां कम्बलान् क्रीत्वा लाभेन विक्रीतवान्। ततः अहं तं गृहं प्रवेष्टुं कथितवती यदा सः कम्बलं दृष्ट्वा अत्यन्तं प्रशंसितवान्। सः मां पृष्टवान् यत् कियत् धनं तस्य कृते इच्छामि, ततः अहं तं कथितवती यत् अहं नवशतं डॉलराणां इच्छामि। निश्चयेन, अहं तावत् धनं प्राप्तुं न अपेक्षितवती, यतः एतावत् एव कम्बलस्य मूल्यम् आसीत्, परं एते जनाः सदा मूल्येन विवदन्ते, अतः आरम्भे एव उत्तमं दृढं मूल्यं नामयितुं श्रेयः।”
हार्डी पुत्रौ स्वमातुः चतुरतायाः एतस्य प्रमाणस्य कृते हसितवन्तौ।
“सः कथितवान् यत् सः नवशतं डॉलरान् न दास्यति परं सः सप्तशतं डॉलरान् प्रस्तावितवान्। अहं तं कथितवती यत् तस्य मूल्यं हास्यास्पदम् आसीत्, परं अहं तं पृष्टवती यत् किम् सः किमपि कम्बलं विनिमयाय इच्छति। यदा अहं विनिमयस्य विषये उक्तवती तदा सः संशयात्मकः अभवत्, कथितवान् च यत् यद्यपि सः स्वसह मध्यममूल्यानि कम्बलानि नयति तथापि सः किमपि नयति यत् मया विक्रेतुम् इच्छितं कम्बलं समानं भवेत्।”
“सः कथितवान् यत् कुत्र एते अन्ये कम्बलाः स्थिताः?” इति फ्रैङ्क् पृष्टवान्।
“सः कथितवान् यत् ते तस्य होटले स्थिताः परं तस्य अधिकमूल्यानि कम्बलानि सर्वाणि नगरे स्थितानि आसन् यत् तानि अत्र प्रेषयितुं एकः द्वौ वा दिवसः भविष्यति। तथापि, सः कथितवान् यत् सः मत् कम्बलं अष्टशतं डॉलराणां कृते क्रेतुम् इच्छति यदा सः नगरात् तानि अत्र प्रेषयिष्यति तदा मां श्रेष्ठं कम्बलं विक्रेतुं शक्नोति।”
“युक्तियुक्तम्,” इति जो उक्तवान्।
“मम कृते युक्तियुक्तम् आसीत्, यतः निश्चयेन कम्बलस्य मूल्यम् अष्टशतं डॉलराः आसीत्, कदाचित् ततः न्यूनम्, यतः तत् अनेकानि मासानि उपयुक्तम् आसीत्। अहं तस्य नूतनं कम्बलं क्रेतुं बद्धा न आसम् यदि अहं न इच्छेयम्, अतः अहं तस्य प्रस्तावं स्वीकृतवती सः च मां धनं दत्तवान्।”
“अष्टशतं डॉलराः!”
“नगदरूपेण। सः गुरुके चर्ममये मुद्राकोशे अत्यधिकं धनं नयति स्म। सः मां पञ्चाशत् पञ्च च मुद्राः दत्तवान्, अहं च स्वयं प्रति अत्युत्तमं सौदा कृतवती इति मन्यते स्म।”
“यावत् त्वं धनं बैङ्के जमा कर्तुं गतवती,” इति फ्रैङ्क् उक्तवान्।
“यावत् अहं धनं बैङ्के जमा कर्तुं गतवती। कैशियरः मुद्राः दृष्ट्वा कथितवान् यत् सः खेदयति, परं सः ताः स्वीकर्तुं न शक्नोति। क्षणं यावत् अहं तं न अवगतवती, यतः अहं कूटधनस्य विषये सर्वं विस्मृतवती आसम् तस्य विषये चिन्तितवती च न। ततः सः मां कथितवान् यत् मुद्राः कूटाः आसन्। ततः मम कृते किमपि न अवशिष्टम् आसीत् यत् गृहं प्रत्यागत्य ज्ञातवती यत् अहं अत्यन्तं सुचतुरतया छलिता अस्मि।”
“परं त्वं न छलिता असि,” इति फ्रैङ्क् सूचितवान्। “सम्भाव्यते यत् कम्बलविक्रेता न जानाति स्म यत् धनं दुष्टम् आसीत्। सः कथितवान् यत् कुत्र सः होटले निवसति स्म?”
“आम्, सः मां कथितवान्, परं अहं पुलिसं सम्बोध्य तं अन्वेष्टुं कथितवती। ते अन्विष्टवन्तः ज्ञातवन्तः च यत् सप्ताहे सर्वे काले तस्मिन् होटले कश्चित् कम्बलविक्रेता न निवसति स्म, न च बेपोर्ट् नगरे अन्यस्मिन् होटले, यावत् ते ज्ञातुं शक्नुवन्ति स्म।”
“तत् न शोभनं दृश्यते।”
“ततः, ते स्थानके अन्वेष्टवन्तः ज्ञातवन्तः च यत् तस्य वर्णनानुसारं जनः अपराह्णस्य प्रारम्भिकं रेलयानं गृहीत्वा गतवान्। सः कम्बलं नीतवान्—न केवलं मम कम्बलं, परं बेपोर्ट् नगरस्य अन्यायाः स्त्रियाः कम्बलं च।”
“सः अन्यस्मिन् नगरे तानि विक्रीष्यति।”
“तथैव सः कृतवान्। ते ज्ञातवन्तः यत् सः अन्यं नगरं गन्तुं टिकटं क्रीतवान् परं यदा ते तत्र पुलिसं सम्पर्कितवन्तः तदा ते ज्ञातवन्तः यत् सः द्वे कम्बले एकस्मै थोकव्यापारिणे विक्रीतवान् अदृश्यः च अभवत्। सः मम कम्बलं पञ्चशतं डॉलराणां कृते विक्रीतवान्, अन्यं च त्रिशतं डॉलराणां कृते।”
“सः अन्यायाः स्त्रियाः कूटधनं दत्तवान् वा?”
“आम्।”
“सः तस्य अपराह्णस्य कार्येण अत्यधिकं धनं प्राप्तवान्,” इति फ्रैङ्क् उक्तवान्। “सः पलायनाय अपि कालं न त्यक्तवान्।”
“यदि अहं बैङ्कं प्रारम्भे एव गतवती तर्हि भिन्नं भवेत्,” इति श्रीमती हार्डी उक्तवती। “तथापि, अहं तत्र केवलं त्रिवादनात् पूर्वं किञ्चित् समयः यावत् गतवती, यदा अहं पुलिसं सम्पर्कितवती यदा च ते अत्र जनं अन्वेष्टुं प्रयत्नं कृतवन्तः ततः पश्चात् यत्र सः गतवान् इति ज्ञातवन्तः—त्वं जानासि यत् ते मन्दाः भवन्ति—तदा अतिविलम्बः अभवत्।”
“अहं मन्ये यत् द्वे दिवसे पश्चात् तं त्वां विक्रेतुम् इच्छितं कम्बलं सह पुनः द्रष्टुं न शक्यते,” इति फ्रैङ्क् उक्तवान्। “सः कूटकरैः सह संलग्नः अस्ति वा सः स्वयं अत्यधिकेन कूटधनेन छलितः अभवत् सुचतुरतया तत् त्यक्तुं निश्चितवान् च।”
श्रीमती हार्डी निराशा प्राप्तवती।
“अहं सावधाना भवितव्या आसम्,” इति सा उक्तवती। “इदानीं एतावत् दुष्टधनं प्रचलितम् अस्ति यत् अहं तस्य कृते सावधाना भवितव्या आसम्, विशेषतः अष्टशतं डॉलराणां महता राश्या। एषः मम स्वकीयः दोषः, अहं मन्ये, परं तावत् धनं हातुं कठिनम् अस्ति।” सा मेजे स्थितां मुद्राणां राशिं दृष्टवती। “तत् तस्य मुद्रणस्य कागदस्य मूल्यं न अर्हति।”
फ्रैङ्क् एकां मुद्रां गृहीत्वा तां परीक्षितवान्।
“स्थानके जो अहं च पृष्टवान् तस्य पञ्च मुद्राः इव दृश्यते,” इति सः उक्तवान्, कागदस्य गुणं परीक्षमाणः। “तत् समानं स्रोतात् आगतम्, अहं शपथं करोमि।”
“अष्टशतं डॉलराः!” इति जो आश्चर्येण उक्तवान्। “एषः अद्यतनस्य सर्वाधिकः लाभः। अहं इदानीं एव तं कम्बलव्यापारिणं ग्रीवायाः पृष्ठे गृहीत्वा शीघ्रं तस्मात् अष्टशतं डॉलरान् कम्पयितुम् इच्छामि।”
“अहं मन्ये यत् अधुना तं गृहीतुं न शक्यते। सः कम्बलानि विक्रीतवान् पलायितवान् च।”
श्रीमती हार्डी मौनं प्राप्तवती। सा मूल्यवतः कम्बलस्य हानिं अत्यन्तं तीव्रतया अनुभूतवती, ततः अधिकं च सा कूटधनस्य विषये सर्वेषां सावधानतानां पश्चात् छलिता इति लज्जां अनुभूतवती। परं कम्बलव्यापारी अत्यन्तं विश्वसनीयः आसीत्, यतः सा स्वभावतः अविश्वसनीया आसीत्, सा कदापि छलस्य सम्भावनां न चिन्तितवती।
“वयं गत्वा पुलिसेन सह संभाषणं करिष्यामः,” इति फ्रैङ्क् उत्थाय उक्तवान्। “यद्यपि अहं मन्ये यत् तत् किमपि लाभं न दास्यति।”
“मुख्यः कोलिग् अस्मान् कथयिष्यति यत् सः सूत्राणि अनुसरन् व्यस्तः अस्ति,” इति जो हसित्वा उक्तवान्। “च एतावत् एव सः कदापि प्राप्नोति।”
एतत् सत्यम् अभवत्। यदा बालकौ पुलिसस्थानकं प्राप्तवन्तौ तदा तौ मुख्यं कोलिग् डिटेक्टिवं स्मफ् च पिनोक्ले क्रीडन्तौ प्राप्तवन्तौ तौ च व्याकुलौ अभवताम्।
यदा तौ पृष्टवन्तौ यत् किम् कम्बलव्यापारिणः विषये अधिका सूचना प्राप्ता तदा मुख्यः कोलिग् शिरः कम्पितवान्।
“वयं कानिचित् सूत्राणि अनुसरामः,” इति सः गम्भीरतया उक्तवान्; “परं तस्य विषये अधिकं किमपि न प्राप्तम्।”
“किमपि न,” इति डिटेक्टिवः स्मफ् गम्भीरेण भ्रूकुट्या उक्तवान्।
“त्वं मन्यसे यत् सः गृहीतः भविष्यति?” इति फ्रैङ्क् पृष्टवान्।
मुख्यः कोलिग् उपरि दृष्टवान्।
“निश्चयेन सः गृहीतः भविष्यति,” इति सः उक्तवान्। “किम् अहं न उक्तवान् यत् वयं सूत्राणि अनुसरामः? वयं तं जनं कारागारे स्थापयिष्यामः।”
“अहं स्वयं एतस्य विषये कार्यं करोमि,” इति डिटेक्टिवः स्मफ् स्वकीयान् पत्त्रान् श्रान्ततया परीक्षमाणः उक्तवान्।
“अस्माकं विश्वासं कुरुत,” इति मुख्यः सूचितवान्। “त्वं क्रीड, स्मफ्।”
बालकौ निर्गतवन्तौ। कथञ्चित्, तौ अवगतवन्तौ यत् बेपोर्ट् पुलिसविभागः कपटकम्बलविक्रेतारं गृहीतुं अत्यधिकं प्रयत्नं न करोति।