अधिकारी कॉन् रायलीः विश्वेन सह शान्तिम् अनुभवति स्म।
तस्य हृदयं तृप्त्या परिपूर्णम् आसीत्, तस्य उदरं च पायसेन परिपूर्णम् आसीत्। सूर्यः प्रकाशमानः आसीत्, एकः अल्डर्मनः तस्मै सम्यक् सिगारं दत्तवान्। तस्य कार्यक्षेत्रं सप्ताहं यावत् अपराधरहितम् आसीत्। तस्य पत्नी ग्रामं गतवती आसीत्, सा च बालकान् स्वसहितं नीतवती। अतः कॉन् रायलीः विश्वेन सह गम्भीरां स्थिरां च तृप्तिम् अनुभवति स्म।
यद्यपि बालकाः, तस्य स्वाभाविकाः पैतृकाः च शत्रवः, अनेकदिनानि यावत् तं पीडितवन्तः न आसन्। सः चिन्तितवान् यत् एतत् कारणं भवेत् यत् ते परीक्षायै सज्जीभवन्तः आसन्। यदि एतत् कारणम् आसीत्, तर्हि कॉन् रायलीः निश्चितवान् यत् परीक्षाः श्रेयस्कराः सन्ति, ताः च प्रोत्साहनीयाः।
सः मुख्यमार्गस्य छायायुक्ते पार्श्वे विचरन्, मन्दं मन्दं स्वदण्डं चालयन्, "शुभमध्याह्नम्, अधिकारिन्" इति अभिवादनानि गम्भीरतया प्रत्युत्तरयन्, चिन्तितवान् यत् जीवने बेपोर्टपुलिसबलस्य सदस्यत्वात् अन्याः निकृष्टाः व्यवसायाः सन्ति। सः तदा स्वभाग्येन सन्तुष्टः आसीत्। सः मुख्यकोणे यातायातनियन्त्रकेन सह अभिवादनानि विनिमयं कृतवान्, मानसिकतया च स्वयं प्रशंसितवान् यत् सः यातायातनियन्त्रकः न आसीत्; एषः कार्यः सर्वप्रकारस्य वातावरणस्य सम्मुखं करोति, शीतलात् आर्द्रवर्षात् उष्णतायाः यावत्। न, सः स्वस्य कार्यक्षेत्रे स्थित्वा प्रसन्नः आसीत्।
बेपोर्टमहाविद्यालयस्य दिशातः बालकानां समूहः मार्गेण आगच्छत्, रायलीः स्वाभाविकतया कठिनः अभवत्। यदि ते बालकाः न भवेयुः, तर्हि तस्य जीवनं भिन्नं भवेत्। ते तस्य पदस्य गौरवं न प्रशंसन्ति स्म। ते सदैव योजनाः रचयन्ति येन सः हास्यास्पदः दृश्यते।
सः हार्डीबालकान् स्वसहचरैः सह दृष्टवान्, तस्य भ्रूकुटिः च गम्भीरा अभवत्। अतिशयधीमन्तः, ते हार्डीबालकाः। ते दुष्टाः न आसन्, सः एतत् स्वीकर्तुं बाध्यः आसीत्, परं ते पुलिसस्य कार्ये अतिशयेन हस्तक्षेपं कुर्वन्ति स्म। पूर्वमेव ते द्वे गूढवस्तुनी सुलझितवन्तः, ये कॉन् रायलीः निश्चितं स्वयं सुलझितवान् अस्मिन् यदि तस्मै किञ्चित् अधिकं समयं दत्तं स्यात्।
ततः चेत् मोर्टन्—यदि कश्चित् फाशीयोग्यः बालकः अस्ति, तर्हि सः एव। सः कदाचित् दुष्टं अन्तं प्राप्स्यति। तथा च अन्ये सर्वे, टोनी प्रीतो, फिल् कोहेन्, जेरी गिल्रॉय्, बिफ् हूपर्—तेषां सर्वेषां समूहः।
तथापि, कॉन् रायलीः तस्मिन् अपराह्ने सुखमनस्कः आसीत्, अतः सः बालकानां प्रति अभिवादनस्य नमनं दातुं पर्याप्तं नम्रः अभवत्। तस्य आश्चर्याय ते तं परितः सम्मिलिताः अभवन्।
"पॉल् ब्लमस्य किं कृतम्?" फ्रैङ्क् पृष्टवान्।
"सः कारागारे अस्ति," रायलीः गम्भीरां भ्रूकुटिं कृत्वा उक्तवान्, यां सः सदैव अपराधविषये चर्चां कुर्वन् धारयति स्म। "सः कारागारे अस्ति, कारागारे च तिष्ठति।"
"किं सः अद्यापि परीक्षितः न अस्ति?"
नगररक्षकः शिरः अकम्पयत्।
"न अद्यापि। एषः दुष्टः वकीलं प्राप्तवान्, मामला च स्थगितः अस्ति।"
"नास्ति सन्देहः यत् सः गुरुदण्डं प्राप्स्यति," चेत् उक्तवान्, यः स्वबाहुमूले भूरिकागजेन आवृतं पिण्डं धारयति स्म।
"नास्ति एतस्मिन् सन्देहः," रायलीः सहमतः अभवत्।
"किं यूयं मां न अकथयत यत् लेफ्टिनेन्ट् रायलीः जालसाजस्य पकडने साहाय्यं कृतवान्?" चेत् निर्दोषतया पृष्टवान्, हार्डीबालकान् प्रति मुखं परिवर्तयन्।
रायलीस्य वक्षः "लेफ्टिनेन्ट्" इति श्रुत्वा स्पष्टतया विस्तृतम् अभवत्, यदा चेत् मन्यते स्म यत् सः ब्लमस्य पकडने वास्तविकं योगदानं दत्तवान्, तदा सः यथासम्भवं नम्रः दृश्यमानः अभवत्, यद्यपि सः अतीव सफलः न आसीत्।
"अहं साहाय्यं कृतवान्। अहं साहाय्यं कृतवान्," सः हस्तस्य नम्रतापूर्णं चालनेन उक्तवान्।
"यदि अधिकारी रायलीः न भवेत्, तर्हि सः पलायितवान् स्यात्," जोः सुगमतया उक्तवान्। "सः ब्लमस्य हस्तकङ्कणानि अतीव सुन्दरं यथा कदापि दृष्टं न तथा लगितवान्। सः अस्मान् घाटे एव प्रतीक्षमाणः आसीत्।"
रायलीः प्रसन्नः अभवत्। एषा प्रशंसा आसीत्, यद्यपि अयोग्या, सः च बालकानां प्रशंसायां सुखं अनुभवति स्म। सः स्वयं कथितवान् यत् सः एतान् बालकान् अवमन्यमानः भ्रमितः आसीत्। ते दुष्टाः युवकाः न आसन्, परं प्रखराः, बुद्धिमन्तः, उच्चचित्ताः बालकाः ये मानवीयमूल्यं दृष्ट्वा प्रशंसन्ति, ये च सिद्धिं सम्मानयन्ति।
"आम्," सः गम्भीरतया उक्तवान्, "अहं ब्लमं कारागारे स्थापितवान्, सः च शीघ्रं बहिः न आगमिष्यति।"
सः एतत् अवदत् यथा सः ब्लमस्य पकडने व्यक्तिगततः उत्तरदायी आसीत्, व्यक्तिगततः च उत्तरदायी आसीत् यत् बन्दी सुरक्षिततया कारागारे स्थापितः।
"न, सः त्वया पलायितुं न शक्ष्यति, लेफ्टिनेन्ट् रायली," चेत् उक्तवान्।
कॉन् रायलीस्य चेत् प्रति मतं वर्धितम् अभवत्। बालकः तं लेफ्टिनेन्ट् इति भ्रमितवान्। एषः भ्रमः स्वाभाविकः आसीत्, परं सः संशोधनीयः आसीत्।
"अधिकारी," सः दुःखेन सूचितवान्। "न लेफ्टिनेन्ट्—अधिकारी।"
"किं त्वं मां कथयसि यत् त्वं लेफ्टिनेन्ट् न असि?" चेत् सुप्रतिष्ठितं आश्चर्यं प्रदर्शयन् उक्तवान्।
"न अद्यापि," अधिकारी उत्तरितवान्, परं एतत् भावं त्यक्त्वा यत् एषः पदोन्नतिः घण्टानां मात्रं विषयः आसीत्, स्वाभाविकघटनाक्रमेण।
चेत् स्वसहचरान् प्रति मुखं परिवर्तितवान्।
"किं त्वं कल्पयितुं शक्नोषि!" सः उक्तवान्। "त्वां प्रति पुलिसबलम् अस्ति। ते रायली इव दृढं, बुद्धिमन्तं पुरुषं कार्यक्षेत्रे स्थापयन्ति, कोलिग् इव पुरुषान् प्रमुखं करोति। एतत् अनुचितम् अस्ति, अहं त्वां कथयामि। एतत् अनुचितम् अस्ति।"
बालकाः गम्भीरतया सहमताः अभवन् यत् एतत् घोरम् आसीत्।
"पुरुषः धैर्यं धारयितुं बाध्यः अस्ति," रायलीः शहीदस्य भावेन उक्तवान्, अन्यायपूर्णतायाः अनुभवं प्रारभमाणः।
"धैर्यस्य सीमा अस्ति!" चेत् उक्तवान्। "ते त्वयि अत्याचारं कुर्वन्ति, श्रीमन् रायली। यदि अहं त्वं भवेयम्, तर्हि अहं स्वाधिकारान् प्रति आग्रहं करिष्यामि।"
"चिन्तां मा कुरु," रायलीः गम्भीरतया उक्तवान्। "मम वारः आगमिष्यति।"
"त्वं सम्यक् कथयसि यत् आगमिष्यति। चल, जनमतं प्रेरयितुं प्रयत्नं कुर्मः, सहचराः, चल यत् वयं जनतां प्रभावितं कर्तुं शक्नुमः। यदि जनता याचते यत् अधिकारी रायलीः पदोन्नतिं प्राप्नोतु, तर्हि सः पदोन्नतिं प्राप्स्यति।"
"भोः, एतत् त्वया अतीव उत्तमं कृतम्," रायलीः गर्वेण उत्तरितवान्। "यथास्थाने किञ्चित् वचनं न किमपि हानिं करिष्यति।"
"तानि वचनानि उच्यन्ताम्," चेत् गम्भीरतया आश्वासितवान्। "त्वं अस्मासु निर्भरं कर्तुं शक्नोषि, श्रीमन् रायली। वयं तव नेतृत्वगुणानां प्रशंसां करिष्यामः। त्वम् एकः पुरुषः यः एतां नगरीं प्रबोधयितुं शक्नोति।"
कॉन् रायलीः, एतस्य प्रशंसायाः प्रवाहेण किञ्चित् विस्मितः, परं एतत् सर्वं योग्यम् आसीत् इति अनुभवन्, बालकानां प्रति च तेषां प्रज्ञायाः प्रशंसां कर्तुं योग्याः इति मन्यमानः, प्रशंसायाः प्रसन्नतां प्रदर्शितवान्।
"भोः, अहं कदापि न चिन्तितवान् यत् यूयं बालकाः एवं मन्यध्वे," सः उक्तवान्। "अहं सदैव चिन्तितवान् यत् यूयं मयि किञ्चित् द्वेषं धारयथ।"
बालकाः तत्क्षणं एतादृशान् भावान् निराकृतवन्तः।
"वयं कदाचित् किञ्चित् कष्टकराः भवेम," चेत् खेदेन स्वीकृतवान्; "परं एतत् कारणं आसीत् यत् वयं त्वां न अवगच्छाम। अतः परं, त्वं अस्मासु निर्भरं कर्तुं शक्नोषि। तव समयः आगमिष्यति, श्रीमन् रायली। तव समयः आगमिष्यति।"
एतेन उत्तमेन वक्तृत्वप्रयासेन, चेत् स्वबाहुमूले स्थितं पिण्डं निर्गतवान्। "मार्गे," सः उक्तवान्, "अहं चिन्तयामि यत् त्वं मम एतत् पिण्डं रक्षितुं मनसि न करिष्यसि, श्रीमन् रायली? त्वं अग्रिमदशमिनटानि यावत् अत्र स्थास्यसि, न वा?"
रायलीस्य मनसि सन्देहः उत्पन्नः।
"किमर्थं तव मित्राः एतत् न पालयन्ति?"
"वयं सर्वे सह भविष्यामः, वयं च प्रतीक्षां कर्तुं न इच्छामः। यदि मग्गिन्स् नामकः पुरुषः आगच्छति, तर्हि तस्मै एतत् दास्यसि, न वा?"
रायलीः पिण्डं गृहीतवान्। "अहं एतत् पालयिष्यामि," सः वचनं दत्तवान्।
"अहं त्वया विना अन्यस्मिन् कस्मिंश्चित् विश्वासं न करोमि," चेत् गम्भीरतया उक्तवान्।
"त्वं मयि विश्वसितुं शक्नोषि। अहं एतत् पालयिष्यामि। यदि तव मित्रः मग्गिन्स् आगच्छति, तर्हि अहं तस्मै एतत् सुरक्षिततया प्रदास्यामि।"
चेत् रायलीं प्रति उष्णतया धन्यवादं दत्तवान्, बालकाः च शीघ्रं गतवन्तः, अग्रिमं कोणं परितः अदृश्याः अभवन्। रायलीः, पिण्डं एकबाहुमूले धारयन्, स्तम्भे आश्रितः स्वयं प्रति च विश्वस्य प्रति श्रेयः मन्यते स्म। सः बालकानां प्रति स्वमतं पूर्णतया परिवर्तितवान्, विशेषतया चेत् मोर्टन् प्रति, यं सः अत्यन्तं बुद्धिमन्तं बालकं मन्यते स्म यः विश्वे स्वचिह्नं करिष्यति। रायलीः प्रसन्नः आसीत् यत् सः चेत् प्रति सेवां कर्तुं शक्तः आसीत्, तस्य पिण्डं पालयित्वा।
भारः न अतिगुरुः आसीत्। राय्ली तस्य अन्तःवस्तूनि किम् इति जिज्ञासुः आसीत्। चेट् तस्य अन्तः किमपि मूल्यवत् अस्ति इति भावं त्यक्तवान्। सः कथितवान् यत् राय्ली-मात्रं विश्वसितुं शक्नोति इति। एतत् एव प्रशंसा आसीत्।
अपराह्णः उष्णः आसीत्, चाह्न् राय्ली स्तम्भं प्रति आश्रित्य तिष्ठन् एतानि सुखदानि चिन्तनानि अनुभवन्, स्वयं चिन्तयन् यत् बालकाः तस्य उन्नतियोग्यतायाः विषये किम् उक्तवन्तः, स्वयं स्मरन् यत् चेट् तं "लेफ्टिनेन्ट्" इति उक्त्वा कियत् सुखदम् आसीत्, सः किञ्चित् निद्रालुः अभवत्। सः स्वभावतः निद्रालुः आसीत्, चिरात् स्वयं शिक्षितवान् यत् सेवायां स्थित्वा अपि किञ्चित् कालं निद्रां कृत्वा जाग्रत् इति प्रतीयते। तस्य पृष्ठतः धावन्तः जनसमूहाः, यतः पञ्चवादनस्य समयः आसीत्, पदचापः कलकलशब्दः च अस्पष्टः अभवत्।
अकस्मात् अलार्मघण्टिकायाः तीव्रः शब्दः श्रूयते स्म।
राय्ली भीषणं चलितवान्, उत्थितवान्, निमीलितवान्, पृष्ठतः अपश्यत् च।
अलार्मघण्टिका निरन्तरं शब्दं करोति स्म। राय्ली समीपस्थान् जनान् सन्देहेन अपश्यत्, जनाः अपरस्परं अपश्यन्। सः आकाशं अपश्यत्, भूमिं अपश्यत्, किन्तु रहस्यमयी अलार्मघण्टिका निरन्तरं शब्दं करोति स्म।
तदा राय्ली अवगतवान् यत् अलार्मघण्टिका तस्य बाहुतः पिण्डके अस्ति।
तस्मिन् एव काले जनसमूहः अपि तत् अवगतवान्। कश्चित् किञ्चित् हसितवान्; अन्यः स्पष्टं हसितवान्।
"स्वकीयाम् अलार्मघण्टिकां सह नयसि किम्?" इति पुरुषः पृष्टवान्।
राय्ली अतीव मूर्खः अनुभूतवान्। सः पिण्डकं त्यक्तुं प्रलोभितः आसीत्, किन्तु तत् स्थाने सः सूत्रेण सावधानेन धृतवान्, जनसमूहं प्रति गतवान् च। अविरतम् अलार्मघण्टिका उच्चैः शब्दं करोति स्म।
"जागरणस्य समयः!" इति जनसमूहस्य विनोदी उच्चैः उक्तवान्।
राय्ली लज्जितः अभवत्, मार्गे शीघ्रं गतवान् च। किन्तु अलार्मघण्टिका निर्दयतया शब्दं करोति स्म। सा घण्टिका अनन्तं शब्दं करिष्यति इति प्रतीयते स्म। राय्ली शीघ्रं गच्छन् जनाः पृष्ठतः अपश्यन्, हसितवन्तः च, बालकाः तं अनुगच्छन्तः आसन्, सर्वदा घण्टिका निर्बलतायाः चिह्नं विना शब्दं करोति स्म।
तस्य मार्गे गमनं विजययात्रा आसीत्। तं अनुगच्छन्तः बालकसमूहः परेडस्य आकारं प्राप्तवान्। घण्टिका शब्दं करोति स्म। चाह्न् राय्ली आकर्षणस्य केन्द्रम् आसीत्। सः किं कर्तुम् इति न जानाति स्म। यदि सः पिण्डकं त्यजति तर्हि सः स्वीकरिष्यति यत् सः व्यावहारिकप्रहस्य शिकारः अभवत्; यावत् सः पिण्डकं धारयति तावत् जनसमूहः अधिकं हसति, घण्टिका अधिकं शब्दं करोति च।
तस्य पदानि शीघ्रतराणि अभवन्, यथा सः शब्दात् पलायितुं प्रयत्नं करोति स्म। सर्वे तं आश्चर्येण अपश्यन्। जनसमूहस्य हास्यं अधिकं अभवत्। बालकानाम् आह्वानानि अधिकं आग्रहपूर्णानि आसन्।
चाह्न् राय्ली-मनसि चेट् मोर्टनस्य कानिचन वाक्यानि आगतानि। "तव समयः आगमिष्यति।… त्वम् एव एतां नगरीं जागर्तुं शक्नोषि।… वयं तव नेतृत्वगुणानां मान्यतां प्राप्स्यामः।…"
सः क्रोधेन मुखरितवान्, घण्टिकायुक्तं पिण्डकं समीपस्थं गलीं प्रति क्षिप्तवान्। गलींतः निर्गच्छन् वेशभूषायुक्तः मार्गशोधकः पिण्डकं वक्षसि प्राप्तवान्, अकस्मात् उपविष्टवान् च। सः पिण्डकं राय्ली-प्रति क्षिप्तवान्। जनसमूहः उल्लासेन उच्चैः हसितवान्। पिण्डकं मार्गे पतितवान्, घण्टिका शब्दं करोति स्म, एकः बालकः तत् उत्थाप्य राय्ली-प्रति धावितवान्, पृष्टवान् च यत् सः तत् पुनः इच्छति किम् इति।
एवं सः पुलिसस्थानकं प्रति अनुगतः, यावत् अलार्मघण्टिकायाः शब्दः निवृत्तः, तदा एव जनसमूहः विखण्डितः अभवत्।
ललाटं मार्जयन्, क्रोधेन लज्जितः, राय्ली स्थानके आश्रयं प्राप्तवान्, भविष्ये बेपोर्ट-नगरस्य सर्वेषां बालकानां विषये प्रतिशोधं प्रतिज्ञातवान्, विशेषतः उच्चविद्यालयस्य बालकानां विषये, अत्यन्तं विशेषतः चेट् मोर्टनस्य समूहस्य विषये, अत्यन्तं निश्चितं चेट् मोर्टनस्य विषये।
तस्य विषये, सः स्वस्य मित्रैः सह सुविधाजनकं कोणं प्रति अलार्मघण्टिकायाः परेडं दृष्टवान्, हार्डी-गृहस्य गोष्ठं प्रति मन्दं गच्छन्, प्रतिक्षणं विरमन् राय्ली-स्य अगौरवपूर्णं पलायनं स्मृत्वा उच्चैः हसितवान्।
किन्तु हार्डी-बालकौ स्वस्य मित्रैः सह गृहं प्राप्तवन्तः, ते स्वस्य पितरं प्राग्गृहस्य सोपानात् शीघ्रं गच्छन्तं दृष्टवन्तः।
"अहं पुलिसस्थानकात् दूरभाषसन्देशं प्राप्तवान्," इति सः उक्तवान्।
"किम् अस्ति?" इति फ्रैङ्क् पृष्टवान्, अन्ये बालकाः अपरस्परं दोषपूर्णं अपश्यन्। किं राय्ली तान् निवेदितवान्?
"पौल् ब्लम् कारागारात् पलायितवान्," इति फेन्टन् हार्डी उक्तवान्।