हार्डी-कुमारयोः टोनी प्रीटोश्च पॉल ब्लमं गृहीत्वा शीघ्रं कृतं कार्यं तेषां प्रशंसां बहुधा प्राप्तवन्तः। प्रधानः कोलिगः अपि अनिच्छया स्वीकृतवान् यत् तत् चतुरं ग्रहणम् आसीत्। अस्मिन् सः बहुधा एतया भावनया प्रेरितः आसीत् यत् यदि पॉल ब्लमः स्वपलायनं सफलं कृतवान् स्यात् तर्हि सः प्रधानः इति नगरवासिभ्यः बहुधा आक्षेपं प्राप्तवान् स्यात्।
यथा अस्ति, नगरकारागारे लापरवाही पलायितस्य पुनरागमनस्य उत्साहे विस्मृतं, प्रधानः कोलिगः च अनुरूपं निर्विघ्नः अभवत्। यदि पॉल ब्लमः पुनः गृहीतः न अभविष्यत् तर्हि पुलिसबलं जनानां अप्रसादस्य मुख्यं भारं वहनं कर्तव्यं स्यात् यत् तेषां अङ्गुलिभ्यः सः पुरुषः स्खलितवान् इति।
हार्डी-कुमारयोः अस्मिन् प्रकरणे संबन्धः बहून् जनान् स्वपूर्वक्रियाः स्मारयति यत् ते टावर-महल-प्रकरणे शैलस्य गृहे च कृतवन्तः।
"ते बालकाः चतुराः अन्वेषकाः भविष्यन्ति इति" एकाधिकः जनः उक्तवान् इति श्रुतम्।
तथ्यस्य स्वीकृतिः तेषां कुमाराणां अत्यधिकं प्रीतिं जनयति यत् ते स्वप्रसिद्धपितुः व्यवसाये किञ्चित् क्षमतां दर्शयन्ति, तेषां अर्वाचीनसफलतानां प्रकाशे, श्रीमती हार्डी अपि तेषां इच्छायाः विरुद्धं स्वपूर्वाग्रहान् त्यक्तुं प्रारभते यत् ते कदाचित् अधिकं भवेयुः यत् केवलं अव्यावसायिक-अन्वेषकाः न भवेयुः।
किन्तु यद्यपि पॉल ब्लमः कारागारे सुरक्षितः आसीत्, तथापि बेपोर्ट-नगरे बार्मेट-ग्रामे च जाली मुद्रा प्रचलिता आसीत्।
प्रायः प्रतिदिनं कोऽपि पुलिसं बैङ्कं वा सूचयति यत् ते जाली मुद्रायाः अज्ञाताः शिकाराः अभवन् यत् ते जाली मुद्रां प्राप्तवन्तः वा स्वीकृतवन्तः। एकस्मिन् उदाहरणे गैराजस्य स्वामी एकं विंशति-डॉलर-मुद्रां परिवर्तितवान् यः एकं यानचालकं गैसोलिनं तैलं च क्रीतवान्। अन्यस्मिन् उदाहरणे स्टीमशिप-टिकट-कार्यालयः अपि एकं जाली पञ्च-डॉलर-मुद्रां स्वीकृतवान् टिकटाय च त्रुटिः अग्रिमदिने एव ज्ञाता। यत् टिकटं अशीति-सेन्ट-मूल्येन क्रीतं तस्य संख्यया अनुसृत्य ज्ञातं यत् तत् स्टीमबोटे कदापि प्रस्तुतं न आसीत्।
बहूनि उदाहरणानि प्रकाशे आगतानि यत् समग्रं नगरं जाली-मुद्राकारैः सावधानं अभवत्, किन्तु तेषां अनुकरण-मुद्राः अत्युत्तमाः आसन् तेषां बहानानि च अत्यधिकं विश्वसनीयानि आसन् यत् बहवः जनाः स्वसावधानतायाः अपि शिकाराः अभवन्।
केषुचित् प्रकरणेषु, व्यापारिणः बेपोर्ट-नगरस्य सम्माननीयैः नागरिकैः जाली-मुद्राः प्राप्तवन्तः, ये निर्दोषाः आसन्, तथ्यं च सूचिते सति, ग्राहकाः व्याख्यातवन्तः यत् ते समानरूपेण सम्माननीयैः नागरिकैः तां मुद्रां श्रद्धया प्राप्तवन्तः। बहुधा जाली-मुद्रायाः मूलस्रोतः अनुसरणं कर्तुं न शक्यते, यत् जाली-मुद्राः बहुभिः भिन्नैः हस्तैः गताः आसन् अनाविष्कृताः।
कुमाराः स्वपित्रा सह अस्मिन् विषये बहुधा चर्चां कृतवन्तः, एकदा च फेन्टन् हार्डीः तान् स्वविश्वासे गृहीतवान्।
"कस्मैचित् न कथयतु" इति सः अवदत्, "किन्तु संघीय-अधिकारिणः किञ्चित् प्रमाणं प्राप्तवन्तः यत् ते मन्यन्ते यत् जाली-मुद्रा-निर्माण-स्थानं बार्मेट-ग्रामस्य समीपे कुत्रचित् अस्ति।"
"तेषां किञ्चित् निश्चितं विचारः अस्ति वा, पितः?" इति जोः उत्सुकतया पृष्टवान्।
"ते मन्यन्ते यत् तत् वनेषु अस्ति—कदाचित् कस्यचित् कृषकगृहे। भवन्तः जानन्ति यत् खाड्याः अपरपारे देशः अत्यधिकं वन्यः अस्ति। तत्र जाली-मुद्राकाराणां लुक्कायाः बहवः स्थानाः भवेयुः।"
श्रीमान् हार्डीः कतिचन स्थानानि उक्तवान् येषु निरीक्षणं क्रियते, किन्तु सः स्वीकृतवान् यत् अद्यावधि संघीय-अधिकारिणः प्रायः किञ्चित् व्यावहारिकं मूल्यं प्राप्तवन्तः।
"ते जानन्ति यत् बहुधा जाली-मुद्रा अस्मिन् प्रदेशे बोस्टन-नगरे च प्रचलिता अस्ति" इति सः निर्णीतवान्। "सम्भवतः तत् स्थानं हब्-नगरे अस्ति।" तत्र वार्ता समाप्ता अभवत् कुमाराः च गतवन्तः यत् ते जानन्ति यत् तेषां पिता नगराय शीघ्रं यात्रायै सज्जः अस्ति।
"अस्माभिः किञ्चित् वास्तविकं अन्वेषणकार्यं कर्तुं सुयोगः अस्ति" इति फ्रैंकः स्वभ्रात्रे एकदा अपराह्ने विद्यालयात् अनन्तरं अवदत्, यदा ते हार्डी-गृहस्य पृष्ठभागे स्थिते व्यायामशालायां आसन्। "समग्रं नगरं जाली-मुद्रा-व्यवसायेन उत्तेजितं अस्ति।"
"अस्माकं अपेक्षया चतुराः अन्वेषकाः अस्मिन् प्रकरणे कार्यं कुर्वन्ति" इति जोः सूचितवान्, "किन्तु ते अद्यावधि बहु न प्राप्तवन्तः।"
"पॉल ब्लमः न वदति। यदि अस्माभिः तस्मात् किञ्चित् प्राप्तुं शक्यते तर्हि अस्माकं किञ्चित् सूत्रं भवेत्।"
"सः एकं शब्दं अपि न वदिष्यति। मम मते सः जाली-मुद्रायाः स्रोतं बहु न जानाति। मम मतं यत् सः केवलं एकः एजेन्टः आसीत् यः यावत् शक्यते तावत् जाली-मुद्रां विक्रीतुं प्रेषितः आसीत्। ते सम्भवतः देशे भ्रमन्तः दशाधिकाः पुरुषाः एताः जाली-मुद्राः प्रचालयन्ति। यदा मुद्रा प्रचलने आगच्छति तर्हि ता दशाधिकैः हस्तैः गच्छन्ति यावत् ताः अनाविष्कृताः भवन्ति।"
"सम्भवतः यः पुरुषः गैराज-स्वामिनं विंशति-डॉलर-मुद्रया छलितवान् सः न जानाति यत् मुद्रा जाली आसीत्। सम्भवतः स्टीमबोट-कार्यालये टिकटं क्रीतवान् पुरुषः अपि तथैव।"
"विचित्रं यत् बहुधा कोलाहलः अस्मिन् नगरे एव उत्पन्नः अस्ति। अन्यस्थानेभ्यः तस्य विषये बहु न श्रूयते।"
"मम विचारः अस्ति" इति फ्रैंकः अवदत्, "यत् जाली-मुद्राकाराः तेषां स्थानं अस्मिन् प्रदेशे एव स्थापितवन्तः।"
"तव मतं किम्?"
"यथा त्वम् उक्तवान्—बहुधा जाली-मुद्रा बेपोर्ट-नगरे च तस्य समीपे प्रचलिता अस्ति।"
"तव मतं कुत्र ते वस्तूनि निर्मान्ति?"
फ्रैंकः स्कन्धं कम्पितवान्।
"कदापि न ज्ञायते। सम्भवतः नगरस्य मध्ये कस्यचित् भवनस्य तलगृहे, यत् अस्माभिः ज्ञातं नास्ति। मम मते, मम एकः विचारः अस्ति। सम्भवतः तत् मूर्खतापूर्णं भवेत्, किन्तु अहं तं कतिपयदिनेभ्यः मनसि चिन्तयामि, यत् अधिकं चिन्तयामि तत् अधिकं युक्तियुक्तं प्रतीयते।"
"तत् कथय।"
"त्वं स्मरसि यत् अस्माकं पुरातन-चक्की-स्थाने एकः दिवसः आसीत्?"
"अहं निश्चयेन स्मरामि! ते पुरुषाः मम वस्त्राणि चक्क्यां शुष्कीकर्तुं न दत्तवन्तः यदा अहं तं मूल्यवानं बालकं जलात् उद्धृतवान्।"
"किन्तु तेषां एकः अस्मभ्यं पुरस्कारं दातुम् इच्छति स्म, न वा?"
"अहो—तस्य कृते पुरस्कारं ग्रहीतुं न शक्यते।"
"तत् नाहं कथयामि। त्वं स्मरसि यत् अन्यः पुरुषः तस्य हस्तात् मुद्राः गृहीत्वा अस्माकं पृष्ठं प्रति मुखं परिवर्तितवान्?"
"निश्चयेन! सः अवदत् यत् सः पश्यति यत् ताः पञ्च-मुद्राः वा एक-मुद्राः वा। किन्तु तत् अत्यधिकं विचित्रं आसीत् यत् सः अस्माकं पृष्ठं प्रति मुखं परिवर्तितवान्। तदा अपि अहं तथा मन्यते स्म। तथापि सः पुनः अस्मभ्यं मुद्राः दातुम् इच्छति स्म।"
"किन्तु ताः समानाः मुद्राः आसन् वा?"
जोः मौनं धृतवान्। तस्य मनसि पूर्वं एषः विचारः न आगतः।
"त्वं कथयसि यत्" इति सः अन्ते अवदत्, "सम्भवतः सः पुरुषः मुद्राः परिवर्तितवान् यदा सः अस्माकं पृष्ठं प्रति मुखं परिवर्तितवान्?"
"निश्चयेन।"
"किन्तु किमर्थं सः तत् कर्तुम् इच्छति स्म?"
"त्वं न पश्यसि वा? सम्भवतः प्रथमाः मुद्राः जाली आसन्। सम्भवतः सः पुरुषः मन्यते स्म यत् यदि वयं जाली-मुद्राः गृह्णीमः अनन्तरं च ज्ञातवन्तः यत् ताः उत्तमाः न सन्ति तर्हि वयं स्मरिष्यामः यत् ताः कुतः आगताः इति अन्वेषणं प्रारभिष्यामः। एषः केवलं एकः सिद्धान्तः, स्मरतु; किन्तु सम्भवतः सः पुरुषः ताः मुद्राः डॉक् इति नाम्नः पुरुषात् गृहीतवान् यत् ताः उत्तमाभिः मुद्राभिः परिवर्तयेत्, यत् अस्माकं किञ्चित् संशयः न भवेत्।"
जोः चिन्तापूर्वकं शिरः कम्पितवान्।
"अरे फ्रैंक, तव विचारे किञ्चित् सत्यं भवेत्। कथय! सम्भवतः जाली-मुद्रा-निर्माण-स्थानं पुरातन-चक्क्याम् एव अस्ति।"
"एषः एव मम विचारः। पुरातन-चक्क्यां किञ्चित् संदिग्धं अस्ति, यत् ते कथयन्ति यत् ते एकं पेटेन्ट-प्रकारस्य प्रातराशस्य निर्माणं कुर्वन्ति। तत् सत्यं भवेत्, किन्तु तथापि—"
"ते मम दृष्ट्या वैज्ञानिकाः न प्रतीयन्ते।"
"मम दृष्ट्या अपि न।"
"किन्तु अस्माभिः पुरातन-चक्क्यां विषये अधिकं किञ्चित् ज्ञातुं कथं शक्यते? ते कस्यचित् चक्क्यां प्रवेशं न ददति, तेषां स्थानस्य समीपे कस्यचित् अपि न इच्छन्ति इति स्पष्टं अस्ति।"
"यत् मां संदिग्धं कृतवान्" इति फ्रैंकः अवदत्, "तत् अस्ति यत् पॉल ब्लमः विलो-नद्याः मुखं प्रति गच्छति स्म इति तदा सः मोटरबोटेन पलायितवान्। अहं पश्चात् चिन्तयामि यत् सः पुरातन-चक्क्यां प्रति गन्तुम् इच्छति स्म। सम्भवतः सः तेषां समूहेन सह संबद्धः अस्ति।"
"तत् युक्तियुक्तं प्रतीयते। किन्तु यदि वयं तत्र नासिकां दर्शयामः तर्हि ते अस्मान् दूरं प्रेषयिष्यन्ति।"
"लेस्टरः अस्ति।"
"लेस्टरः?"
"यः बालकः अस्माभिः जलात् उद्धृतः। अस्माकं पक्षे तु तस्य सहायता अस्ति, मम मते। यदि नास्ति तर्हि सः अत्यधिकं कृतघ्नः भवेत्। अहं तं पेटेन्ट-प्रातराश-कथायाः विषये कतिचन प्रश्नान् पृच्छितुम् इच्छामि।"
"एषः उत्तमः विचारः!" इति जोः उक्तवान्। "यदि सः किमपि कथां कथयति तर्हि वयं शीघ्रं ज्ञातुं शक्नुमः यत् सः मिथ्या वदति वा न। किन्तु कथञ्चित्, मम मतं यत् सः अस्मभ्यं मिथ्या न वदिष्यति। सः मम दृष्ट्या अत्यधिकं सभ्यः बालकः प्रतीयते।"
"अहम् अपि तथैव मन्ये। सम्भवतः यदि एते पुरुषाः जाली-मुद्राकाराः सन्ति तर्हि ते तं बन्धनं कृत्वा तत्र स्थापितवन्तः। सः सम्भवतः यत् जानाति तत् कथयितुं अत्यधिकं प्रसन्नः भवेत्, यदि अवसरः दीयते।"
"यदि तत् सिद्धं भवति यत् ते पुरुषाः वास्तविकाः वैज्ञानिकाः सन्ति चक्की च प्रातराश-क्रीडायाः कृते उपयुज्यते तर्हि वयं स्वयं मूर्खाः न भविष्यामः यत् वयं तत्र भ्रमन्तः संदेहं कुर्वन्तः बहुविधानां समस्यानां शिकाराः भविष्यामः।"
फ्रैंकः शिरः कम्पितवान्।
"लेस्टरस्य सुझावे मम विचारः एव आसीत्। अस्माभिः अत्यधिकं सावधानतया कार्यं कर्तव्यं, यत् कोलाहलं प्रारभ्य तत् ज्ञातुं न योग्यं यत् ते पुरुषाः वास्तविकाः वैज्ञानिकाः सन्ति। किन्तु त्वं किं मन्यसे यत् श्वः प्रातः मोटरसाइकिलेन गत्वा पुरातन-चक्क्यां गत्वा बालकेन सह वार्तालापं कर्तुं शक्नुमः?"
"अहं सज्जः अस्मि। श्वः शनिवासरः। यदि चक्क्यां स्थिताः पुरुषाः अस्मान् पश्यन्ति तर्हि ते मन्यन्ते यत् वयं केवलं अवकाशदिने भ्रमणार्थं गच्छामः। पुरातन-चक्क्याः समीपे गन्तुं कस्यापि निषेधः नास्ति, यद्यपि ते अन्येषां स्थाने न इच्छन्ति।"
ततः व्यवस्था कृता, हार्डी-कुमाराः च श्वः पुरातन-चक्क्यां गन्तुं योजनां कृतवन्तः। प्रत्येकः मन्यते स्म यत् तस्मिन् स्थाने किञ्चित् संदिग्धं अस्ति, किञ्चित् रहस्यं यत् प्रातराश-व्याख्यया पूर्णतया सन्तोषजनकं नास्ति। यदि ते केवलं लेस्टरेन सह वार्तालापं कर्तुं शक्नुयुः, यः अस्माभिः जीवनं रक्षितवान् इति पूर्वं एव अस्माकं ऋणी अस्ति, तर्हि ते स्वसंदेहानां सत्यतां वा निराकरणं वा कर्तुं बहु दूरं गच्छन्ति इति मन्यन्ते यत् ते त्रयः पुरुषाः ये चक्क्यां स्थिताः सन्ति तेषां विषये।